Cols:
A±:
Incl:
Vol
Rate
Pitch
अणवः संवर्थक्तित्वात् तमश्छायाऽऽतपात्मना। अभ्राणीव प्रचीयन्त इति प्राहुरिहार्हताः॥