मूलम् गुरूणां तु मते तेजोहीनाधिकरणं तमः। ग्राहकात्मोपलब्धेश्च नीलरूपस्मृतेरपि॥ मूलम् नीलं तम इति ज्ञानं भेदाग्रहनिबन्धनम्। आलोकक्रिययैव स्याच्चलतिप्रत्ययोऽपिच॥ टीका वा. प.[1-111]