153 प्राभाकरम्

मूलम्

गुरूणां तु मते तेजोहीनाधिकरणं तमः। ग्राहकात्मोपलब्धेश्च नीलरूपस्मृतेरपि॥

मूलम्

नीलं तम इति ज्ञानं भेदाग्रहनिबन्धनम्। आलोकक्रिययैव स्याच्चलतिप्रत्ययोऽपिच॥

टीका

वा. प.[1-111]