151 कौमारिलं मतम्

मूलम्

तमः खलु चलं नीलं बहुलं विरलं परम्। अपरं च महद्दीर्घं ह्रस्वं चेति प्रतीयते॥

टीका

न्या. र.[740]

मूलम्

कदाचिदपि कस्यापि नैव बाधोऽत्र दृश्यते। प्रभामण्डलवच्चेदं द्रव्यमित्येव वैदिकाः॥