84 कार्यविमुक्तिः

मूलम्

ज्ञातव्यमखिलं ज्ञातं हातव्यमखिलं तथा । प्राप्तव्यमखिलं प्राप्तं कर्तव्यमखिलं कृतम् ।.

मूलम्

चतुर्विधा इमाः ख्याताः यास्ताः कार्यविमुक्तयः । ततश्च नाहं नैवास्मि न मे चेति विनिश्चयः ॥