18 निबन्धनम्

मूलम्

निबध्नतामयं भावश्शिष्याणां शिक्षणं तथा । महिष्ठमङ्गलावाप्तिः स्वकृतस्यानुकीर्तनात् ॥