दरिद्रता जीवन का अभिशाप है । इसके व्याप्त होने से मानव चारों तरफ से घिर जाता है और अपने आपको पतित अनुभव करने लग जाता है। चेहरे की कान्ति मिट जाती है, शरीर भी हीन हो जाता है और वह व्यक्ति एक प्रकार से अपने आपको बोश-सा अनुभव करने लग जाता है। ऋग्वेद में स्पष्ट कहा है कि लक्ष्मी उसके पास नहीं रहती जिसमें दान देने की इच्छा नहीं होती, कटुभाषी होता है, अस्त- व्यस्त विचित्र वेशभूषा में रहता है, बात-बात में झगड़ता है, और मार-पीट को सदैव तत्पर रहता है—
श्ररायि काणे विकटे गिरिं गच्छ सदान्वे । शिरिन्विठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ||
हद्मवि
इचड० घ गखक अ: अम् औलऋऋ
39
38
ऐं
सौः
ऐं
नः तहि
प्रत्रे की
क्ली
पुत्रिकी
तथादवो
बश बलर
आ अ भलहस
दारिद्र्य विनाशक यन्त्र
क्ली
क्लीं
274
अर्थात् जो लक्ष्मी साधना करना चाहता है उसे मृदुभाषी, दानी, सुरुचिपूर्ण वेशभूषा युक्त तथा परोपकारी होना चाहिए। आर्ष ऋषि ने कहा है-
चत्तो इतश्चत्तामुतः
सर्वा भ्रूणान्यारुषी । श्रराम्यं ब्रह्मणस्पते तीक्ष्ण शृङ्गोदषन्निहि ॥
अर्थात् - दरिद्रता, घर का सब कुछ नष्ट करके दुर्भिक्ष ले आती है, अतः इस दरिद्रता को मैम् इस लोक और उस लोक से दूर करने का सङ्कल्प करता हूम् ।
275
प्रयोग-१ दारिद्र्य नाश
साधक शुद्ध होकर आसन पर बैठ विनियोग करे–
ॐ अस्य श्री ‘दुर्गे स्मृतेति’ मन्त्रस्य, विष्णु ऋषि, अनुष्टुप छन्द, श्री महालक्ष्मी देवता, शाकुम्भरी शक्ति, वायु कील, कमम सकल सङ्केत कष्ट दारिद्र्य परिहारार्थं जपे विनियोगः ।
ऋष्यादिन्यास
करन्यास
विष्णु ऋषये नम: शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
महालक्ष्मी देवतायै नमः हृदि । शाकुम्भरी शक्तये नमः नाभौ ।
वायुः कीलकाय नमः पादयोः ।
मम सकल-सङ्केत-कष्ट-दुःख-दारिद्र्य परिहारार्थं च विनियोगः ।
-दुर्गे स्मृता हरसि भीतिमशेष जन्तो—भय शोक दारिद्र्य यच्च दूरके
अङ्गुष्ठाभ्यां नमः ।
- स्वस्थ स्मृता मतिमतीव शुभां ददासि - भय शोक दारिद्र्य यच्च दूरके
तर्जनीभ्यां स्वाहा ।
- दारिद्र्य दुःख भय हारिणि का त्वदन्या-भय शोक दारिद्र्य यच्च दूरके
मध्यमाभ्यां वषट् ।
-
सर्वोपकार करणाय सदार्द्रचित्ता-भय शोक दारिद्र्य यच्च दूरके श्रना- मिकाभ्यां हूं।
-
दुर्गे स्मृता हरसि भीतिमशेष जन्तो स्वस्थं स्मृता मतिमतीव शुभां ददासि,
भय शोक दारिद्र्य यच्च दूर के कनिष्ठिकाभ्यां वौषट् ।
-दुर्गे स्मृता हरसि भीतिमशेष जन्तो स्वस्थैस्मृता मतिमतीव शुभां ददासि- भय शोक दारिद्रय यच्च दूरके-दारिद्रय दुःख भय हारिणि कात्वदन्या, सर्वोपकारकरणाय सदार्द्र चित्ता-करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
दुर्गे स्मृता हरसि भीतिमशेषजन्तो हृदयाय नमः । स्वस्थं स्मृता मतिमतीव शुभां ददासि शिरसे स्वाहा । दारिद्र्य दुःख भय हारिणि कात्वदन्या शिखायै वषट् । सर्वोपकारकरणाय सदार्द्रचित्ता कवचाय हुम् ॥ दुर्गे स्मृता हरसि भीतिमशेष जन्तो नेत्रत्रयाय वौषट् । दुर्गे स्मृता हरसि भीतिमशेष जन्तोः अस्त्राय फट् ।
276
ध्यान
मन्त्र
विद्युद्दाम-सम-प्रभां मृगपति-स्कन्ध-स्थितां-भीषणाम् । कन्याभिः करवाल- खेट - विलसद्-हस्ताभिरा सेविताम् ॥ हस्तश्चक्र-गदासि - खेट - विशिखं चापं गुणं तर्जनीम् । विभ्राणामनलात्मिकां शशिधरां दुगां त्रिनेत्रां भजे ॥ फिर एक एक माला निम्न बीज मन्त्र की फेरे-
ॐ ऐं सद्रूपिणी महासरस्वती वाग्भव ब्रह्म विद्यायं त्वाम् । ॐ ह्रीं चिद्रूपिणी महालक्ष्मी, माया ब्रह्म विद्यायै त्वाम् । ॐ क्लीं श्रानन्द रूपिणी महाकालिके कामरूपे ब्रह्मविद्यायं त्वाम् ॥
ॐ ह्रीं दुं दुर्गे स्मृता हरसि भीतिमशेष जन्तो स्वस्थैः स्मृता मतिमतीव शुभां ददासि । यदन्ति यच्च दूरके भयं विन्दन्ति मामिह पवमानवीतं जहि दारिद्र्य दुःख भय हारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता स्वाहा ॥
उपर्युक्त मन्त्र जप पैन्तालीस हजार करे । दशांश होम, तर्पण, मार्जन आदि करने पर निश्चय ही दरिद्रता का नाश और महालक्ष्मी का आगमन होता है । प्रयोग- २ सिद्ध लक्ष्मी
ॐ अस्य श्री सिद्ध लक्ष्मी स्तोत्र मन्त्रस्य, हिरण्यगर्भ ऋषि, श्रग्निर्देवता, त्रिष्टुप् छन्द, मम समस्त क्लेश, पीड़ा, दारिद्र्य निवारणार्थम् ऐश्वर्य लक्ष्मी प्राप्त्यर्थं सिद्ध लक्ष्मी स्तोत्र जपे विनियोगः ।
करन्यास.
ॐ सिद्ध लक्ष्मी श्रङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णु हृदये तर्जनीभ्यां नमः । ॐ क्लीं श्रमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं हेतमालिने अनामिकाध्यां नमः ।
ॐ तेज प्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी, रौद्री करतलकरपृष्ठाभ्यां नमः
हृदयादिन्यास
ॐ सिद्ध लक्ष्मी हृदयाय नमः ।
ॐ ह्रीं विष्णु हृदये शिरसे स्वाहा । ॐ क्लीम् अमृतानन्दे शिखायै वषट । ॐ श्रीं श्रद्वैतमालिने कवचाय हुम् । ॐ तेज प्रकाशिन्यै नेत्रत्रयाय वौषट् । ॐ ह्रीं क्लीं ब्राह्मी वैष्णवी रौद्री अस्त्राय फट् ।
ध्यान
ब्राह्मी वैष्णवी रौद्री षट् भुजी च चतुमुखी । त्रिनेत्रा खड्गशूला च पद्मचक्र गदाधरा ॥१॥ पीताम्बरधरा देवि नानालङ्कार भूषिता । तेजपुञ्जवराश्र ेष्ठा ध्यायेत् बाल कुमारिकाम् ॥२॥ ॐकार लक्ष्मी रूपेण हृदयं विष्णुमव्यय । विष्णुमानन्द मध्यस्थं ह्रीङ्कारा निजमव्ययम् ॥३॥ क्लीम् अमृतानन्द हे च सदामानन्ददायिनी । श्री द्वेतां त्रिशिरा शक्तिः मालिनी शत्रु मर्दिनी ॥४॥ तेज प्रकाशिनी देवी वरदा भय नाशिनी । ब्राह्मी वंष्णवी रौद्री कालिका रक्त साम्भवी ॥५॥ प्रकार ब्रह्मरूपेण ॐकार विष्णुमव्ययम् । मकार पुरुषं नामे देवी प्रणवमुच्यते ॥६॥ सूर्य कोटि प्रकाशं च चन्द्रकोटि समप्रभम् । तन्मध्य निकर सूक्ष्मं ब्रह्मरूपी व्यवस्थितम् ॥७॥ ॐकार परमानन्दं क्रीयते व सुखः सुरा । सर्व मङ्गल माङ्गल्ये शक्ति सर्वार्थ साधकम् ॥ ८ ॥ प्रथमे अम्बिके गौरी, द्वितीये वैष्णवी तथा । तृतीये कमला प्रोक्ता चतुर्थे सुन्दरी जया ॥ ६ ॥ पञ्चमे विष्णुपत्नी च षष्ठं कात्यायनीति च । सप्तमं चैव वाराही अष्टमं हरिवल्लभा ॥१०॥ नवमं खत्रिश्वाला दशमं देवि देवका । एकादशं सिद्ध लक्ष्मी द्वादश्यां हंस वाहिनी ॥ ११ ॥
एतत् स्तोत्रमिदं मन्त्रं य पठेत् सर्वपापविनिर्मुक्तो नात्र कार्या
सततं नरः ।
विचारणा ॥ १२ ॥
एक मासं द्विमासं वा त्रिमासं च चतुर्थकम् । पञ्चमासं षट् मासं च त्रिकालं च सदा पठेत् ॥ १३॥
ब्राह्मण क्लेशहा दुःखी दारिद्र्य भय पीड़िता । जन्मान्तर सहस्र ेषु मुच्यते सर्व किल्विषः ॥ १४ ॥
अलक्ष्म्या लभ्यते लक्ष्मी प्रपुत्रो पुत्रवान्भवेत् । निर्धनोधनमाप्नोति, शत्रु चोर भयं न च ॥ १५ ॥
277
2 78
प्रयोग - ३ घनदा
शाकिनी भूत वैताला, व्याघ्र चौर नियातिनी । राजद्वारे सभा स्थाने कारागृह निबन्धते ॥ १६ ॥ ईश्वरेण कृतं स्तोत्रं प्राणिनां हित काम्यया । स्तोतव्यं च समानित्यं दारिद्रयं न च बाधते ॥ १७॥ ॥ इति श्री ब्रह्मश्व विरचित सिद्ध लक्ष्मी स्तोत्र ॥
लक्ष्मी की मूर्ति के सामने ध्यान करे-
विनियोग
अज्ञान- पातक-तमस्तति तीव्र रश्मि दौर्भाग्य-भूधर - विदारण- वजमीडे । रोगाति घोर फणि-मर्दन-पक्षिराजं लक्ष्मी- पदद्वयमनर्थ - हरं
सुखार्थी ॥
ॐ अस्य श्री सर्वा बाधा विनिर्मुक्तेति मन्त्रस्य, शङ्कर ऋषि, अनुष्टुप् छन्द, श्री घनदा देवता, ह्रीं बीजं, स्वाहा शक्ति, ममाभीष्ट सिद्धयर्थे जपे विनियोगः ।
ऋष्यादिन्यास
करन्यास
शङ्कर ऋषये नम: शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे । श्री धनदा देवतायै नमः हृदि । ह्रीं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः ।
ह्राम् अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
षडङ्गन्यास
ह्र ू मध्यमाभ्यां नमः । हैम् अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । हः करतलकरपृष्ठाभ्यां नमः ।
हां हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
- शिखायै वषट् ।
हं कवचाय हुम् ।ध्यान
मन्त्र
ह्रौं नेत्रत्रयाय वौषट् ।
हः अस्त्राय फट् ।
अश्वारूढां त्रिनेत्रां करकमलधरां पीतवासां सुकेशीम् । भक्ताभीष्टप्रदात्रीं शशिमुकुटधरां स्वर्णदाने प्रशस्ताम् । दुष्टान् पापान् दहन्ति, स्मरहरतनयां सेविता सिद्ध सङ्गै । स्तां देवीं देव वन्द्य त्रिभुवन जननी चेतसा चिन्तयामि ॥
ॐ सर्वा बाधा विनिर्मुक्तो,
मनुष्यो
धनधान्यसमन्वितः ।
मत्प्रसादेन भविष्यति न संशयः ॥
मन्त्र जप दस हजार ।
नित्य पञ्च सहस्र करने पर अभीष्ट सिद्धि प्राप्त ।
है
लिए
क
=
कि
279
भारी