लक्ष्मी को समस्त देवियों में सर्वश्रेष्ठ माना गया है, विश्व में जितने भी तन्त्र हैं, श्री विद्या उनमें सर्वश्रेष्ठ तन्त्र है । सौन्दर्य लहरी में तभी तो कहा गया है-
चतुः षष्टया तन्त्र सकल मति सन्धाय भुवनम् । स्थितस्ततत्सिद्धि प्रसव परतन्त्रैः पशुपतिः ॥ पुनस्त्वनिर्बन्धादखिल पुरुषार्थेक घटना । स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिम् ॥
पशुपति शङ्कर ने ६४ तन्त्रों से सारे भुवन को भर दिया और उसके बाद सब पुरुषार्थों की सिद्धि देने वाले इस श्री सूक्त या श्री तन्त्र को स्वतन्त्र रूप से पृथ्वी पर
उतारा ।
यही एक ऐसा सूक्त है जो धन का के विशाल कोष का स्वामी बनाता है तथा
अक्षय भण्डार देने में समर्थ है, सरस्वती सुन्दर रम्य शरीर देने में सहायक है ।
इस एक सूक्त को सिद्ध करने के बाद जीवन में धन, मान, यश, कीर्ति, सुरम्य देह और परमोच्चता सब कुछ प्राप्त हो जाता है-
सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते । रतैः पातिव्रत्यं शिथिलयति रम्येण वपुषा ॥ चिरञ्जीवन्नेव क्षपित पशुपाश व्यतिकरः । परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥
वस्तुतः इस श्री विद्या का स्तवन, प्रशंसा सभी मान्त्रिकों, तान्त्रिकों, योगियों,
भक्तोम् एवं जिज्ञासुओं ने एक स्वर से की है—
वाक्य कोटि सहस्रं स्तु जिह्वा कोटि शतैरपि । र्वाणतुं नैव शक्येऽहं श्री विद्या षोडशाक्षरीम् ॥ एकोच्चारेण देवेशि ! वाजपेयस्य कोटयः । श्रश्वमेध सहस्राणि पादक्षिण्यं भुवस्तथा ॥ काश्यादि तीर्थयात्राः स्युः सार्ध कोटि त्रयान्विताः । तुलां नार्हन्ति देवेशि ! नात्र कार्या विचारणा ॥ अयि प्रियतमं देयं सुतदारधनादिकम् । राज्यं देयं शिरोदेयं न देया षोडशाक्षरी ॥
4
॥ श्री श्री यन्त्रम् ॥
॥ श्री श्री ललिता महा त्रिपुर सुन्दर्ये श्री महालक्ष्मी महायन्त्रम् ॥
हात
बिन्दुत्रिकोण
वरणम
दक्षिण
महिल
- कॉन्वरी मात
परदे ॥
SIT
गर्व
शफि
शान
श्री
सर्वा
शक्ति
करणम्
भा
ec
TAA
सर्व
出典
भुक्ति मिद्धि
औ यामुण्डा मात
बुड़ा शक्ति
चक्र
आयोजन त्रिपुरा, त्रिपुरा
त्रिपुरसुन्दर्ये, त्रिपुरान्
रि
पुजा
विरा
मु
5
चक्रम्
श्री
शदि
शक्ति
ग्य
A
मह
डा
यक
237
श्री बाल-
रा
सः सर्वोन्मादिनी
जिहि
கூழ
पूर्वा
॥ ध्यानम् ॥
Je
आदि
श्री ॥
महा
सिन्दूरारुण विग्रहां त्रिनयना माणिक्य मौलि स्फुरतारा नायक शेकरां स्मितमुखी मापी नवक्षोकहाम् । पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रती सौम्यां रत्नघटस्थ रक्त चरणा ध्यायेत्यरामम्बिकाम् ॥
वस्तुतः श्री विद्या समस्त मन्त्रोम् एवं तन्त्रों में सर्वश्रेष्ठ है ।
यद्यपि इसके सोलह मन्त्र तो मिल जाते हैं पर इसकी पूर्ण विधि कहीं पर भी प्राप्य नहीम् । मैन्ने कई साधुओं से सुना था कि इसकी गोपनीय एवं रहस्यमय पूर्ण विधि ‘बीज युक्त श्री सूक्त’ लटुकड़ा बाबा के पास है । उनकी खोज में वर्षों से था । पर वे सहज प्राप्य नहीम् । अधिकतर वे अदृश्य स्थानों पर ही साधनारत रहते हैम् । एक बार प्रयाग कुम्भ मेम् उनसे भेण्ट हुई थी, पर दो क्षणों के लिए ही । मैं बात प्रारम्भ करूं, इससे पूर्व ही वे अदृश्य हो गए थे ।
तब से मेरी व्याकुलता बढ़ गई थी। पर मेरा सौभाग्य था कि गत वर्ष वे अचानक नैनीताल के पास विचरण करते मिल गए। इस बार मैन्ने निश्चय कर लिया
।
238
था कि इन्हें छोड़ना नहीं है । मैम् अपना काम-धाम छोड़कर उनके पीछे लगा रहा । कितनी परेशानी, भ्रम, चकमे और भुलावा दिया, यह अलग रामकहानी है । पर आखिर वह हस्तलिखित प्रति देखने को मिल ही गई ।
विश्व में सम्भवतः यह पहली और आखिरी हस्तलिखित प्रति है, जिसमें बोजोक्त श्री सूक्त है । अपने आपमें पूर्ण और सर्वाङ्ग है। निश्चित और अनुपम जीवन्त है । प्राणयुक्त है । प्रभावपूर्ण है ।
विधि
साधकों के लिए यह अमूल्य रत्न पहली बार प्रस्तुत कर रहा हूम् ।
सर्वप्रथम साधक शुद्ध कूप या तालाब के जल से स्नान कर पूर्वाभिमुख बैठ जाय, तथा तीन बार आचमन करे-
१. श्री महालक्ष्म्यै नमः ऐम् आत्मा तत्वं २. श्री महालक्ष्म्यै नमः ह्रीं विद्या तत्वं ३. श्रीं महालक्ष्म्यै नमः क्लीं शिव तत्वं
शोधयामि नमः स्वाहा । शोधयामि नमः स्वाहा । शोधयामि नमः स्वाहा ।
सङ्कल्प : हाथ में तिल, दूर्वा, गन्ध, अक्षत, पुङ्गीफल, जल लेकर सङ्कल्प पढ़े-
ॐ विष्णु ३ तत्सद् मम सकलविध विजय, श्री, सुख, शान्ति, धनधान्य, यश, पुत्र-पौत्रादि प्राप्तये ऽस्मज्जन्मजन्मान्तरीय कुलाजित सञ्चित महा दुःख- दारिद्रयादि शान्तये च यथासङ्ख्य लक्ष्मी श्री सूक्तयोर्जपमहं करिष्ये ।
पृथ्वी पूजन ॐ ह्रीम् आधार शक्तये नमः’ मन्त्र से पृथ्वी का पूजन करे । भूत शुद्धि : पहले प्राण-प्रतिष्ठा करे, फिर पुरुष सूक्त का पाठ करे तत्पश्चात् लक्ष्मीपूजन करे ।
दीपक : चन्द्रमा मनसो, प्राणश्चरे मुखाद् इन्द्रश्च अग्निश्च प्राणाद्, वायुरजा- यतः’ मन्त्र से दीपक प्रज्वलित करे ।
विनियोग
ॐ हिरण्य वर्णामिति पञ्चदशर्चस्य श्री सूक्तस्य श्री आनन्द कर्दम चिक्ली- तेन्दिरा सुता महर्षयः श्रीरग्निर्देवता, आद्यास्तिस्रोऽनुष्टुपः । चतुर्थी वृहती पञ्चमी षष्ठ्यो त्रिष्टुभौ ततोष्टावनुष्टुभः अन्त्या प्रस्तारपङ्क्तिः । हिरण्य वर्णामिति बीजम्, ताम आवह जातवेद इति शक्तिः । ‘कीर्तिमृद्धिं ददातु मे’ इति कीलकम् । मम श्री महालक्ष्मी प्रसीद सिद्धय्र्थे न्यासे जपे च विनियोगः ।
कर शुद्धि : ‘श्री’ बीज का उच्चारण करते हुए तीन बार हाथ धोवे ।239
ऋष्यादिन्यास
ॐ आनन्द कर्दम चिक्लीत लक्ष्मी पुत्रेभ्यः ऋषिभ्यो नमः शिरसि । ॐ जातवेदाग्नि श्री महालक्ष्मी देवतायै नमो हृदये ।
ॐ नमो अनुष्टुभादि छन्देभ्यो नमो मुखे ।
ॐ हिरण्यवर्णामिति बीजाय नमो नाभौ ।
ॐ ताम् आवह जातवेदेति शक्तये नमः कटिदेशभागे ।
ॐ कीर्तिमृद्धिं ददातु मे इति कीलकाय नमः पादयोः
ॐ मम सकल विधि धन धान्य यशः श्री पुत्रादि प्राप्तये, श्री महालक्ष्मी वर प्रसाद सिद्ध्यर्थे च जपे विनियोग नमः सर्वाङ्गे ।
ऋष्यादिन्यास
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं यौं रं वं श्रीं ॐ हिरण्यवर्णामिति शिरसि ।
19
31
33
33
19
33
31
33
11
31
13
17
33
$3
33
19
11
33
11
33
31
ताम् आवह जातवेदेति नेत्रयोः । अश्वपूर्वामिति कर्णयोः ।
कांसोस्मिता इति नासिकायाम् । चन्द्राप्रभासामिति मुखे । आदित्यवर्णामिति कण्ठे ।
उपैतुमामिति बाह्रौ ।
क्षुत्पिपासामिति हृदये ।
11
19
13
11
11
33
31
33
33
33
39
13
39
93
13
19
11
11
19
31
करन्यास
गन्धद्वारामिति नाभौ ।
मनसः काममिति गुह्ये । कर्दमेनेति वायौ ।
आपः सृजतिमिति उच्चै ।
आर्द्रा पुष्करिणी पुष्टिमिति जाह्नवोः । आर्द्रा यः करिणीमिति जङ्घयोः ।
ताम आवह जातवेदो इति पावयोः । इत्यङ्गेषु विनस्येत् ।
ॐ श्रां नमो भगवत्यै महालक्ष्म्यं हरिण्यवर्णाय अङ्गुष्ठाभ्यां नमः । ॐ श्रीं नमो भगवत्यै महालक्ष्म्यै हरिण्यै तर्जनीभ्यां नमः ।
ॐ भुं नमो भगवत्थं महालक्ष्म्यं स्वर्ण रजत स्रजायं मध्यमाभ्यां नमः । ॐ में नमो भगवत्यं महालक्ष्म्यै चन्द्राये अनामिकाभ्यां नमः ।
240
ॐ ॐ नमो भगवत्यै महालक्ष्म्यं हिरण्मयै— कनिष्ठिकाभ्यां नमः । ॐ श्रः नमो भगवत्यै महालक्ष्म्यै लक्ष्म्यै—करतलकरपृष्ठाभ्यां नमः
अङ्गन्यास
ॐ श्रीं नमो भगवत्यै महालक्ष्म्यं हिरण्यवर्णाय हृदयाय नमः ।
ॐ श्रीं ॐ श्रं
11
19
39
हिरण्मयै स्वर्णरजतस्रजायै
"
99
चन्द्रायै
शिरसे स्वाहा ।
शिखायै वषट् ।
अस्त्राय फट् ।
ॐ
ॐ श्र
ॐ श्रः
"" हिरण्मयै
91
"
लक्ष्म्यै
कवचाय हुम् ।
नेत्रत्रयाय वौषट्
करतलकरपृष्ठाभ्याम्
अस्त्राय फट् ।
ध्यान
अरुण कमल संस्था, तद्रजः पुञ्ज वर्णा । कर कमल घृतेष्ठा भीति युग्माम्बु जाता । मणिमुकट विचित्राऽलङ्कृता कल्प जालैः सकल भुवन माता सन्ततम् श्रीं श्रियं नः ॥१॥ कान्त्या काञ्चनसन्निभां हिमगिरि प्रख्यंश्चतुभिर्गजै- हंस्तोत्क्षिप्त हिरण्मयामृतघटेरा सिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तै किरीटोज्ज्वलां क्षौमा बद्धनितम्बबिम्बलसितां वन्देरविन्दस्थिताम् ॥२॥ या सा पद्मासनस्थ विपुल कटि तटि पद्म पत्रायताक्षी गम्भीरा वर्तनाभिः स्तनभरनमितांशुभ्र वस्त्रोत्तरीया । लक्ष्मीदिव्यं गजेन्द्रर्मणिगण खचिते : स्नापिता हेमकुम्भ- नित्यं सा पदमहस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥३॥
ॐ हरिणीन्तु हरेः पत्नि दारिद्र्य परिहारिणीम् । प्रपद्ये हं हरिद्राभां हरिणाक्षीं हिरण्मयीम् । ॐ श्रीं देवी तां मम गृहे चिरं वासय मातरम् ।
नमोस्तु तुभ्यं चिक्लीत श्री देव्यै च नमो नमः ॥४॥
फिर प्रणम्य मुद्रा का प्रदर्शन करे, और साथ ही मुद्रा पञ्च भी दर्शित करे-
कमलं कलशं धेनु ज्ञानमञ्जलिमेव च ।
पञ्च मुद्रा प्रदश्याथं श्री सूक्तं प्रजपेद् बुधः ॥
इसके बाद मूल श्री सूक्त के सोलह पाठ करे–
ॐ आं ह्रीं श्रीं क्लीं वम् ऐं ब्लूं रं ॐ महालक्ष्म्यै नमो नमः स्वाहा ।
241
अथ श्रीसूक्तम्
॥ श्री गणेशाय नमः ॥
।
ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्त्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदा म आवह ॥ १ ॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥ कांसोस्मितां हिरण्यप्रकारामार्द्रा ज्वलन्तीं तृप्तां तर्षयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥ चन्द्राप्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
पद्मनेमि शरणं प्रपद्ये अलक्ष्मीम्में नश्यतां त्वां वृणे ॥५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोथबिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्चबाह्या अलक्ष्मी : ||६| उपैतु मां देव सखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ॥७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात् ॥८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरी सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ६ ॥
मनस काममाकूति वाच
सत्यमशीमहि ।
पशुनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥ 1. श्रापः त्रजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥ आर्द्रा पुष्करिणीं पुष्टि पिङ्गलां (सुवर्णा हेम) पद्ममालिनीम् ॥ चन्द्र हिरण्मयीं लक्ष्मी जातवेदा म आवह ॥ १५॥ श्रार्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्याहिरण्मयीं लक्ष्मीं जातवेदा म आवह ॥ १३॥ ता म आवह जातवेदा लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूति गावो दास्यो श्वान्विन्देयं पुरुषानहम् ॥१५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥
242
अथ लक्ष्मीसूक्तम्
श्रीः सरसिजनिलये सरोजहस्ते ! धवलतरे ! शुभगन्धमाल्यशोभे । भगवति हरिवल्लभे ! मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१॥
धनमग्निर्धनं वायु धनं सूर्यो धनं
धनमिन्द्रो
बृहस्पतिर्वरुणं
वैनतेयं सोमं पिब सोमं पिबतु
सोमं घनस्य सोमिनो मह्यं
वसुः ।
धनमस्तु
मे ॥२॥
वृत्रहा ।
ददातु सोमिनः ॥ ३ ॥
नाशुभा मतिः ।
सूक्तजापिनाम् ॥४॥
पद्माक्षि
न क्रोधो न च मात्सर्यं न लोभो भवन्ति कृतपुण्यानां भक्तानां
पद्मानने
पद्म ऊरु
तन्मे भजसि पद्माक्षि येन सौख्यं
पद्मसम्भवे ।
लभाम्यहम् ॥५॥
विष्णु पत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । विष्णुप्रियां सखों देवीं
नमाम्यच्युतवल्लभाम् ॥६॥
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
प्रचोदयात् ॥७॥
तन्नो
लक्ष्मी
पद्मानने पद्मिनि पद्मपत्रे पद्मिप्रय पद्मदलायताक्षि । विश्वप्रिये विश्व मतोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ ८ ॥ आनन्दः कर्दमश्चैव चिक्लीत इति ऋषयस्ते त्रयः प्रोक्ताः स्वयं श्रीरेव
ऋणरोगादिदारिद्रचं
पापञ्च
भय शोक मनस्तापा नश्यन्तु मम श्रीर्वर्चस्वमायुष्यमारोग्यमाविद्याच्छोभमानं
विश्रुता ।
देवताः ॥६॥
अपमृत्यवः ।
सर्वदा ॥१०॥
महीयते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥११॥
पाठ फल
श्री लक्ष्मीर्वरदा विष्णुपत्नि वसुप्रदा । हिरण्यरूपा स्वर्णमालिनी रजतस्त्रजा । स्वर्णप्रभा, स्वर्ण प्राकारा पद्मवासिनी पद्महस्ता पद्मप्रिया मुक्तालङ्कारा चन्द्रा सूर्या बिल्वप्रिया ईश्वरी भुक्तिर्मुक्ति विभूति ऋद्धिः समृद्धिः वृष्टिः पुष्टिर्धनदा धनेश्वरी श्रद्धा
मन्त्र
भोगिनी भोगदा सावित्री धान्त्रित्यादयः
स सकल धन धान्य सत्पुत्र कलत्र हय भूः गज पशु महिषी दासी दासयो ज्ञानवान भवतिर्न संशयः ।
ज्ञानेश्वयं सुखारोग्य धन धान्य जयादिकम् । लक्ष्य यस्या समुद्दिटं सा लक्ष्मीरिति गद्यते ॥ तत्पश्चात् लक्ष्मी गायत्री मन्त्र की एक माला फेरे-
ॐ महालक्ष्म्यै च विद्महे विष्णुपत्नीं च धीमहि, तन्नो लक्ष्मी प्रचोदयात् ॥
इसके बाद ‘श्री’ का षोडशोपचार पूजन करे ।
अथ षोडशोपचार पूजनम्
(शिरसि)
हिरण्यवर्णा से श्रावाहनम् ॥ १ ॥
(नेत्रयोः)
‘तां म आवह’ से श्रासनम् ॥२॥
(कर्णयोः) अश्वपूर्वा० से पाद्यम् ॥३॥
(नासिकायाम्) कांसोस्मितां से अर्घ्यम् ॥४॥
(मुख)
(कण्ठे)
(बाह्वोः )
(हृदये)
( नाभौ )
चन्द्रां प्रभासां से श्राचमनम् पञ्चामृत ॥५॥
॥६॥
श्रादित्यवर्णा से शुद्ध जलेन गङ्गोदकेन वा स्नानम् ॥ ६ ॥ उपैतु मां० से वस्त्रयुगलम् श्राच ० ॥७॥ ‘क्षुत् पिपासा से यज्ञोपवीतम् श्रा० सम० ॥८॥
गन्धद्वारा ० से चन्दनम् ॥ ६ ॥
॥६॥
मनसः कामं० से पुष्पाणि स० ॥ १०॥
(गुह्ये) (गुदे)
कर्दमेन० से धूपम् ॥ ११
आपः सृजन्तु० से दीपम् ॥१२॥
(जान्वोः )
आर्द्रा पुष्करिणी० से नैवेद्य स० ॥ १३॥
(जङ्घयोः)
श्राद्रयस्करिणी० से फलताम्बूलं च ॥ १४॥
‘ताम श्रावह० से दक्षिणां नीराजनं मन्त्र पुष्पाञ्जलिम् च ॥१५॥
( पादयोः) यः शुचि ० से नमस्कारम् ॥१६॥
क्षमा-याचना
अपराध सहल भाजनं पतितं भीम भवार्णवोदरे । प्रगत शरणागतं देवी कृपया केवलमात्मसात्कुरु ॥१॥
243
244
न धर्मनिष्ठोऽस्मि न चात्मवेदी
न भक्ति मां स्त्वच्चरणारविन्दे ।
श्रकिचनो ऽनन्य गति शरण्ये
त्वत्पादमूलं
शरणं
प्रपद्ये ॥२॥
सहस्रसो
यन्नमया
व्ययाधि ।
ऋन्दामि
सम्प्रत्यगतिस्तवाग्रे ॥३॥
न निन्दितं कर्म तदस्ति लोके
सोऽहं विपाकावसरे श्री देवी
इसके बाद मूल बीजोक्त श्री सूक्त का पाठ करे ।
१. विनियोग
बीजोक्त श्री सूक्त
ॐ अस्य श्री ‘हिरण्यवर्णा’ इति श्री सूक्त प्रथम मन्त्रस्य चिक्लीत ऋषि, श्री महाविद्या सर्वसिद्धि प्रदायं देवता, श्री बीजं, सर्वार्थ साधक शक्ति, भुवनेशी महा विद्या, रजोगुण, रसना कर्मेन्द्रियं वै रसः, वाक् कर्मेन्द्रिय, मध्यम स्वर, भू तत्व, प्रवृत्तिः कला, ह्रीम् उत्कीलन, प्रवाहिनी मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज- स्वबीज- लोम-विलोम - पुटितोक्त प्रथम मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
TE
श्री कर्दम चिक्लीत ऋषये नमः सहस्रारे शिरसि । भागवती श्री सर्वसम्पत्प्रदायै नमः द्वादशारे हृदि ।
श्रीं बीजाय नमः षडारे योनौ ।
सर्वार्थ साधक शक्त्यै नमः दशारे नाभौ । भुवनेशी श्री विद्याय नमः षोडशारे कण्ठे । रजोगुणाय नमः अन्तरारे मनसि । रसना कर्मेन्द्रियाय नमः चेतसि । वाक् कर्मेन्द्रिये नमः कर्मेन्द्रिये । मध्यम स्वराय नमः कण्ठमूले । भूतत्वाय नमः चतुरारे गुदे । विद्या कलायै नमः करतले । ह्रीम् उत्कीलनाय नमः पादयोः । प्रवाहिनी मुद्राय नमः सर्वाङ्गे ।
श
(छ)
245
करन्यास
F
ॐ हिरण्यवर्णा अङ्गुष्ठाभ्यां नमः । श्रीं हरिणी तर्जनीभ्यां स्वाहा ।
ह्रीं सुवर्णरजतस्रजाम् मध्यमाभ्यां वषट् । श्रीं चन्द्रा हिरण्मयी लक्ष्मी अनामिकाभ्यां हूम् ।
ऍ जातवेदो कनिष्ठिकाभ्यां वौषट् ।
सौंः
षडङ्गन्यास
ध्यान
- मन्त्र
-
ममावह करतलकरपृष्ठाभ्यां फट् ।
ॐ हिरण्यवर्णा हृदयाय नमः । श्रीं हरिणी शिरसे स्वाहा ।
THE SUIS
ह्रीं सुवर्णरजतस्त्रजाम् शिखायै वषट् । श्रीं चन्द्रा हिरण्मयी लक्ष्मी कवचाय हुम् । ऐं जातवेदो नेत्रत्रयाय वौषट् ।
सौंः ममावह अस्त्राय फट् ।
कृ
या सा पद्मासनस्था विपुल कटि ताटं पद्मपत्रायताक्षी गम्भीरा वर्तनाभिः स्तनभरनमितां शुभ्र वस्त्रोत्तरीया । लक्ष्मीदिव्यैर्गजेन्द्रेर्मणिगण खचित: स्नापिता हेम कुम्भ- नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं
क्रोम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं
ॐ श्री ह्रीं श्रीं नमः
।
हिरण्यवर्णा हरिणो सुवर्ण रजतस्रजाम् ।
।
(दुर्गे० )
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो ममावह ॥ ( द्रारिद्रघ०)
नमो श्रीं ह्रीं श्रीं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ॥१॥
१००० जपात् सिद्धि ।
दशांश द्राक्षाहोम |
२. विनियोग
NTS
शि
क
ॐ अस्य श्री तां म आवह इति श्री सूक्त द्वितीय मन्त्रस्य श्री कर्दम चिक्लीत ऋषि, भगवती सर्वकाम प्रदायै देवी, श्री बीज, ज्योति शक्ति, कमला महाविद्या, रजो
246
गुण,
श्रोत्र ज्ञानेन्द्रिय’ शान्त रस, वाक् कर्मेन्द्रिय, उच्च स्वर, भू तत्व, विद्या कला, क्लीम् उत्कीलन, सङ्कोचिनी मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्वमङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज-स्वबीज-लोम- विलोम-पुटितोक्त द्वितीय मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री कर्दम चिक्लीत ऋषये नमः सहस्रारे शिरसि । भगवती सर्वकामप्रदायै देव्यं नमः द्वादशारे हृदि । श्री बीजाय नमः षडारे योनौ ।
ज्योतिशक्त्यै नमः दशारे नाभौ ।
भुवनेश्वरी महाविद्याय नमः षोडशारे कण्ठे । रजोगुणाय नमः श्रन्तरारे मनसि ।
श्रोत्र कर्मेन्द्रियाय नमः ज्ञानेन्द्रिये । उच्चस्वराय नमः कण्ठमूले । भूतत्वाय नमः चतुरारे गुदे । विद्याकलायै नमः करतले । क्ली उत्कीलनाय नमः पादयोः । सङ्कोचिनी मुद्रायै नमः सर्वाङ्ग ।
करन्यास
ॐ श्रीं ह्रीं श्रङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । ता म आवह जातवेदो मध्यमाभ्यां वषट् । लक्ष्मीमनपगामिनीम् अनामिकाभ्यां हूम् । यस्यां हिरण्यं विन्देयं कनिष्ठिकाभ्यां वौषट् ।
गामश्वं पुरुषानहम् करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
ॐ श्रीं ह्रीं हृदयाय नमः ।
ॐ नमो नमः शिरसे स्वाहा ।
ताम आवह जातवेदो शिखायै वषट् । लक्ष्मीमनपगामिनीम् कवचाय हुम् । यस्या हिरण्यं विन्देयं नेत्रत्रयाय वौषट् । गामश्वं पुरुषानहम् अस्त्राय फट् ।
To
To f
फि
9
ध्यान
247
३. विनियोग
कान्त्या काञ्चनसन्निभां हिमगिरि प्रत्येश्चतुभिर्गजैः । हस्तोत्क्षिप्त हिरण्मयामृतघटैरासिच्यमानां श्रियम् ॥ बिभ्राणां वरमब्जयुग्ममभयं हस्तं किरीटोज्ज्वलाम् । क्षौमा बद्ध नितम्बबिम्बलसितां वन्देऽरविन्दस्थिताम् ॥ ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ श्रीं ह्रीं श्रीं नमः ।
ताम आवह जातवेदो लक्ष्मीमनपगामिनीम् (दुर्गे०) यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् (दारिद्रच० ) नमो श्रीं ह्रीं श्रीं ॐ
ॐ ह्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ॥२॥
१००० जपात् सिद्धि ।
दशांश दुग्धप्रसाद होम ॥
ॐ अस्य श्री ‘अश्वपूर्वा रथमध्या’ श्रीसूक्त तृतीय मन्त्रस्य श्री चिक्लीत कवर्म ऋषि, महालक्ष्मी देवता, पद्मावती शक्ति, श्री बीज, मातङ्गी महाविद्या, रजो गुण, स्व ज्ञानेन्द्रिय, शान्त रस, वाक् कर्मेन्द्रिय, मध्यम स्वर, भ्राकाशतत्व, शान्ति कला, क्रोम् उत्कीलन, योनि मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धघथं, श्री सर्व मङ्गल कारिण्यं भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज-स्वबीज-लोम- विलोम - पुटितोक्त तृतीय मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री चिक्लीत कर्दम ऋषये नमः सहस्रारे शिरसि । महालक्ष्मी देवतायं नमः द्वादशारे हृदि ।
पद्मावती शक्त्यै नमः दशारे नाभौ । श्री बीजाय नमः षडारे योनौ ।
मातङ्गी महाविद्यायै नमः षोडशारे कण्ठे । रजोगुणाय नमः अन्तरारे मनसि । स्वः ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । शान्त रसाय नमः चेतसि ।
वाक् कमेन्द्रियाय नमः कर्मेन्द्रिये । मध्यम स्वराय नमः कण्ठमूले । आकाश तत्वाय नमः चतुरारे गुदे । शान्ति कलायै नमः करत ते ।
ि
248
- उत्कोलनाय नमः पादयोः । योनि मुद्राय नमः सर्वाङ्ग ।
करन्यास
ॐ श्रीं ह्रीं श्रीम् अङ्गुष्ठाभ्यां नमः । नमो नमः तर्जनीभ्यां स्वाहा । अश्वपूर्वां रथमध्यां मध्यमाभ्यां वषट् । हस्तिनादप्रबोधिनीम् अनामिकाभ्यां हूम् । श्रियं देवीमुपह्वये कनिष्ठिकाभ्यां वौषट् । श्रीर्मा देवी जुषताम् करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
ध्यान
मन्त्र
ॐ श्रीं ह्रीं श्रीं हृदयाय नमः । नमो नमः शिरसे स्वाहा । अश्वपूर्वां रथमध्यां शिखायै वषट् । हस्तिनादप्रोबोधिनीम् कवचाय हुम् । श्रियं देवीमुपह्वये नेत्रत्रयाय वौषट् । श्रीर्मा देवीजुषताम् प्रस्त्राय फट् ।
निधे नित्यस्मरे निरवधिगुणे नीतिनिपुणे । निराघाट ज्ञाने नियम परचित्तैकनिलये ॥ नियत्यानिर्मुक्ते निखिल निगमान्तस्तुत पदे । निरान्तके नित्ये निगमय ममापि स्तुतिमिमाम् ॥
ि
फिल
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं
ह
ज
ॐ श्रीं ह्रीं श्रीं नमः ।
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । ( दुर्गे०)
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥
(दारिद्रघ० )
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥ ३ ॥
१००० जपात् सिद्धि ।
दशांश पायस होम |
४. विनियोग
ॐ अस्य श्री ‘कांसोस्मिता’ इति श्रीसूक्त चतुर्थ मन्त्रस्य श्री कर्दम चिक्लीत249
ऋषि, भगवती सर्व काम प्रदायं देवी, हां बीज, चूड़ामणि शक्ति, महाशक्त्यै महा- विद्या, सत्व गुण, नेत्र ज्ञानेन्द्रिय, सौम्य रस, कर कर्मेन्द्रिय, मध्यम स्वर, भू तत्व, प्रवृत्ति कला, श्रीं ह्रीम् उत्कीलन, मोहिनी मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्वमङ्गलकारिण्यं भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव-वाग्बीज- स्वबीज-लोम-विलोम पुटतोक्त चतुर्थ मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
करन्यास
श्री कर्दम चिक्लीत ऋषये नमः सहस्रारे शिरसि । श्री सर्वकामप्रदायै देव्यै नमः द्वादशारे हृदि । चूड़ामणि शक्त्यै नमः दशारे नाभौ । हां बीजाय नमः षडारे योनौ ।
महाशक्त्यं महाविद्यायै नमः अन्तरारे कण्ठे । सत्वगुणाय नमः अन्तरारे मनसि । कर कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मध्यम स्वराय नमः कण्ठमूले । भू तत्वाय नमः चतुरारे गुदे । प्रवृत्ति कलायै नमः करतले ।
श्रीं ह्रीम् उत्कीलनाय नमः पादयोः । मोहिनी मुद्रायै नमः सर्वा ।
ॐ श्रीं ह्रीं श्रीं श्रङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा ।
NDTR
कांसोस्मिताहिरण्यप्राकारा मध्यमाभ्यां वषट् । मार्द्रा ज्वलन्ती तृप्तां तर्पयन्तीम् अनामिकाभ्यां हुम् । पद्मे स्थितां पद्मवर्णां कनिष्ठिकाभ्यां वौषट् । तामिहोपह्वये श्रियम् करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
उह
If FOOD: TETE
ॐ श्रीं ह्रीं श्रीं हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा । कांसोस्मिताहिरण्यप्राकारा शिखायै वषट् । मार्द्रा ज्वलन्ती तृप्तां तर्पयन्तीम् कवचाय हुम् । पद्मे स्थितां पद्मवर्णां नेत्रत्रयाय वौषट् । तामिहोपह्वये श्रियम् अस्त्राय फट् ।
शा
250
ध्यान
Ew is fof pine me is frem he
प्रदीप ज्वालाभिदिवस करनी राजन विधिः ।
मन्त्र
५. विनियोग
सुधा सुतेश्चन्द्रोपल जल लवैरर्ध्य रचना । स्वकीयं रम्भोमिः सलिल निधि सौहित्य करण । त्वदीयाभिर्वाग्मिस्त व जननि वाचां स्तुतिरियम् ॥
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं बलू सौं रं वं श्रीं
ॐ श्रीं ह्रीं श्रीं नमः ।
कांसोस्मितां हिरण्यप्राकारामार्द्रा ज्वलन्ती तृप्तां तर्पयन्तीम् पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
नमो श्रीं ह्रीं श्रीं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥ ४ ॥
१००० जपात् सिद्धि ।
दशांश कमल बीज होम ।
REE
शिक
कीर
(दुर्गे०)
( दारिद्र्य ० )
ॐ अस्य श्री चन्द्रां प्रभासां यशसा’ इति श्रीसूक्त पञ्चम मन्त्रस्य श्री श्रसित ऋषि, विष्णुर्देवता, ‘वं’ बीज, माया शक्ति, कुमारी महाविद्या, रजो गुण, श्रोत्रज्ञाने - न्द्रिय, मृदु रस, वाक् कर्मेन्द्रिय, सौम्य स्वर, श्राकाश तत्व, विद्या कला, ब्लौम् उत्कीलन, द्राविणी मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्वमङ्गलकारिण्यै, भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव वाग्बीज- स्वबीज-लोम-विलोम - पुटितोक्त पञ्चम मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री श्रसित ऋषये नमः सहस्रारे शिरसि । श्री विष्णु देवतायै नमः द्वादशारे हृदि । वं बीजाय नमः षडारे लिङ्गे ।
माया शक्त्यै नमः दशारे नाभौ । कुमारी महाविद्याय नमः षोडशारे कण्ठे । रजोगुणाय नमः श्रन्तरारे मनसि । श्रोत्र ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । मृदुरसाय नमः चेतसि ।
वाक् कर्मेन्द्रियाय नमः कर्मेन्द्रिये । सौम्य स्वराय नमः कण्ठमूले ।
श्राकाश तत्वाय नमः चतुरारे गुदे । विद्या कलाय नमः करतले । ब्लौम् उत्कीलनाय नमः पादयोः । द्राविणी मुद्रायै नमः सर्वाङ्ग ।
करन्यास
ॐ श्रीं ह्रीं श्रीम् अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा ।
चन्द्राम्प्रभासां यशसा ज्वलन्तीं मध्यमाभ्यां वषट् । श्रियं लोके देवि जुष्टामुदाराम् अनामिकाभ्यां हूम् । तां पद्मनेमि शरणं प्रपद्ये कनिष्ठिकाभ्यां वौषट् । अलक्ष्मीर्मे नश्यतां त्वां वृणे करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
ध्यान
मन्त्र
ॐ श्रीं ह्रीं श्रीं हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा । चन्द्रां प्रभासां यशसा ज्वलन्तीं शिखायै वषट् । श्रियं लोके देव जुष्टामुदाराम् कवचाय हुम् । तां पद्मनेमि शरणं प्रपद्ये नेत्रत्रयाय वौषट् । अलक्ष्मीम् नश्यतां त्वां वृणे अस्त्राय फट् ।
ग्राहक
अरुण कमल संस्था तद्रजः पुञ्ज वर्णा । कर कमल धृतेष्ठा भीति युग्माम्बु जाता ॥ मणि मुकट विचित्रालङ्कृता कल्पजालैः । सकल भुवन माता सन्ततम् श्रीः श्रियै नः ॥
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ श्रीं ह्रीं श्रीं नमः ।
251
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । (दुर्गे०) तां पद्मनेमि शरणं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे (दारिद्र्य ० ) नमो श्रीं ह्रीं श्रीं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं र वं श्रीं ॐ ॥ ५ ॥
पञ्च सहस्र जपात् सिद्धि ।
दशांश नारिकेल होम |
।
252
६. विनियोग
HE FIIR
ॐ अस्य श्री आदित्यवर्णे तपसोधिऽजात’ इति श्री सूक्त षष्ठ मन्त्रस्य ब्रह्माऋषि, सूर्यो देवता, ॐ बीज, तेजसः शक्ति, मातङ्गी महाविद्या, तमो गुण, चक्षुः ज्ञानेन्द्रिय, मृदु रस, कर कर्मेन्द्रिय, मृदु स्वर ख स्तत्व, परा शान्ति कला, ह्रीम् उत्कीलन, सम्पुट मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्वमङ्गलकारण्य, भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज- स्वबीज-लोम-विलोम - पुटितोक्त षष्ठ मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
ॐ ब्रह्मा ऋषये नमः सहस्रारे शिरसि । श्री सूर्योदेवतायै नमः द्वादशारे हृदि । ‘आं’ बीजाय नमः षडारे लिङ्गे । तेजसः शक्त्यै नमः दशारे नाभौ ।
मातङ्गी महाविद्यायै नमः षोडशारे कण्ठे तमोगुणाय नमः अन्तरारे मनसि ।
चक्षु ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये ।
मृदुरसाय नमः चेतसि ।
कर कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मृदुस्वराय नमः कण्ठमूले । खस्तत्वायै नमः चतुरारे गुदे । शान्ति कलायै नमः करतले । ह्रीम् उत्कीलनाय नमः पादयोः । सम्पुट मुद्राय नमः सर्वाङ्ग ।
1
क
ि
करन्यास
(P)
ॐ श्रीं ह्रीं श्रीम् अगुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । आदित्यवर्णे तपसोऽधिजातो मध्यमाभ्यां वषट् । वनस्पतिस्तव वृक्षोऽथ बिल्व अनामिकाभ्यां हुम् । तस्य फलानि तपसा नुदन्तु कनिष्ठिकाभ्यां वौषट् । मायान्तरायाश्च बाह्याऽलक्ष्मी करतलकरपृष्ठाभ्यां फट् ।
षडङ्गन्यास
ध्यान
मन्त्र
निर्णय १०
ॐ श्रीं ह्रीं श्रीं हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा । आदित्यवर्णे तपसोऽधिजातो शिखायै वषट् । वनस्पतिस्तव वृक्षोऽथ बिल्व कवचाय हुम् । तस्य फलानि तपसा नुदन्तु नेत्रत्रयाय वौषट् । मायान्तरायाश्चबाह्या लक्ष्मी अस्त्राय फट् ।
काह
कान्त्या काञ्चनसन्निभां हिमगिरि प्रख्यैश्चतुर्भिर्गजैः । हस्तोत्क्षिप्त हिरण्मयामृतघटैरासिच्यमानां श्रियम् ॥ विभ्राणांव्वरमब्जयुग्ममभयं हस्तं किरीटो ज्ज्वलाम् । झमाबद्ध नितम्ब बिम्ब लसितां वन्देऽरविन्दस्थिताम् ॥
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ श्रीं ह्रीं श्रीं नमः ।
253
आदित्य वर्णे तपसोऽधिजातो वनस्पतिस्तव वक्षोऽथ बिल्व
( दुर्गे० )
७. विनियोग
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्याऽलक्ष्मी ॥ (दारिद्र्य ० ) नमो श्रीं ह्रीं श्रीं ॐ
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥६॥
१००० जापात् सिद्धि ।
दशाश द्राक्षा होम |
।
ॐ अस्य श्री ‘उपैतु मां देव सखः’ इति श्रीसूक्त सप्तम मन्त्रस्य मृकण्ड ऋषि, ‘सर्व सम्पत्ति पूरिण्यै’ देवता, ‘सौं’ बीज, शिवा शक्ति, मातङ्गी महाविद्या, तमोगुण, रसना ज्ञानेन्द्रिय, मृदु रस, कर कर्मेन्द्रिय, मध्यम स्वर, जल तत्व, प्रतिष्ठा कला, ‘ऐं’ उत्कीलन, राजसी मुद्रा, नम क्षेमस्थैर्यायुरारोग्याभिवृद्ध्यर्थं श्री सर्वमङ्गल कारिण्यं भगवती लक्ष्मी प्रसाद सिध्यर्थं च नमोयत प्रणव- वाग्बीज - स्वबीज-लोम- विलोम - पुटितोक्त सप्तम मन्त्र जपे विनियोगः
ऋष्यादिन्यास
THER
मृकण्ड ऋषये नमः सहस्रारे शिरसि । सर्व सम्पत्ति पूरिण्यै देव्यै नमः द्वादशारे हृदि ।
254
करन्यास
(cha)
‘सौं’ बीजाय नमः षडारे योनौ । शिवा शक्त्यै नमः दशारे नाभौ । मातङ्गी महाविद्यायै नमः षोडशारे कण्ठे । तमो गुणाय नमः अन्तरारे मनसि । रसना ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । मृदु रसाय नमः चेतसि ।
कर कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मध्यम स्वराय नमः कण्ठमूले । जल तत्वाय नमः चतुरारे गुदे । प्रतिष्ठा कलायै नमः करतले । ‘ऐं’ उत्कीलनाय नमः पादयोः ।
ॐ श्रीं ह्रीं श्रीम् अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । उपैतु मां देव सखः मध्यमाध्यां वषट् ।
कीर्तिश्च मणिना सह अनामिकाभ्यां हुम् ।
(ots)
प्रादुर्भूतो सु राष्ट्रेऽस्मिन् कनिष्ठिकाभ्यां वौषट् ।
षडङ्गन्यास
कीर्तिमृद्धिं ददातु मे करतलकरपृष्ठाभ्यां फट् ।
ॐ श्रीं ह्रीं श्रीं हृदयाय नमः ।
लि
ध्यान
ॐ नमो नमः शिरसे स्वाहा ।
उपैतु मां देवसखः शिखायै वषट् ।
कीर्तिश्च मणिना सह कवचाय हुम् ।
TETE TE
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् नेत्रत्रयाय वौषट् ।
कीर्तिमृद्धिं ददातु मे अस्त्राय फट् ।
कदा काले मातः कथय कलितालक्तक सम् । पिबेयं विद्यार्थी तव चरण निर्णेजन जलम् ॥ प्रकृत्या मूकानामपि च कविता कारण तया । यदा धत्ते वाणी मुख कमल ताम्बूल रसताम् ॥
●
66
उ
255
मन्त्र
८. विनियोग
ॐ ह्रां ह्रीं क्रोम् ए श्री क्लीं ब्लूं सौं रं वं श्रीं ॐ श्रीं ह्रीं श्रीं नमः ।
उपैतु मां देव सखः कीर्तिश्च मणिना सह ।
~ (दुर्गे०)
प्रादुर्भूतो सु राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ॥
( दारिद्र्य ० )
नमो श्रीं ह्रीं श्रीं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू ं सौं र वं श्री ॐ ॥७॥
एक सहस्र जपात् सिद्धि ।
दशांश क्षीर होम ।
ॐ अस्य श्री ‘क्षुत्पिपासामलां ज्येष्ठा’ इति श्रीसूक्त अष्टम मन्त्रस्य नारदो ऋषि, सर्व सौभाग्यदायिनी देवी, ‘सां’ बीज, ऐश्वर्ये शक्ति, लक्ष्मी महाविद्या, रजो गुण, चक्षु ज्ञानेन्द्रिय, मोह रस, भग कर्मेन्द्रिय, सौम्य स्वर, भू तत्व, प्रवृत्ति कला, ‘ह्रीं’ उत्कीलन सम्पुट मुद्रा मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयाथं श्री सर्वमङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज- स्वबीज-लोम- विलोम - पुटितोक्त भ्रष्टम मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
(ग)
हिरा
नारद ऋषये नमः सहस्रारे शिरसि । सर्वसौभाग्यदायिन्यै वैव्यै नमः द्वादशारे हृदि ।
‘सां’ बीजाय नमः षडारे योनौ ।
ऐश्वर्यं शक्त्यै नमः दशारे नाभौ । लक्ष्मी महाविद्यायै नमः षोडशारे कण्ठे रजोगुणाय नमः अन्तरारे मनसि चक्षु ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । मोह रसाय नमः चेतसि ।
1
भग कर्मेन्द्रियाय नमः कर्मेन्द्रिये । सौम्य स्वराय नमः कण्ठमूले । भू तत्वाय नमः चतुरारे गुदे । प्रवृत्ति कलाय नमः करतले । ह्रीम् उत्कीलनाय नमः पादयोः । सम्पुट मुद्राय नमः सर्वाङ्ग
DIPESH P
कि मिका
256
करन्यास
ॐ ऐम् अङ्गुष्ठाभ्यां नमः ।
(●) -
(क)
षडङ्गन्यास
ध्यान
मन्त्र
९. विनियोग
ॐ रों तर्जनीभ्यां स्वाहा !
क्षुत्पिपासा मला ज्येष्ठा मध्यमाभ्यां वषट् । अलक्ष्मीं नाशयाम्यहम् अनामिकाभ्यां हूम् । अभूतिमसमृद्धिं च कनिष्ठिकाभ्यां वौषट् । सर्वा निर्णुद मे गृहात् करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं हृदयाय नमः ।
ॐ रों शिरसे स्वाहा ।
कमी क
R
क्षुत्पिपासामला ज्येष्ठा शिखायै वषट् । अलक्ष्मी नाशयाम्यहम् कवचाय हुम् । अभूतिमसमृद्धि च नेत्रत्रयाय वौषट् । सर्वा निर्णुद मे गृहात् अस्त्राय फट् ।
स्मर योनि लक्ष्मीं त्रितयमिदमादौ तव मनो । निधाय के नित्ये निरवधि महाभोग रसिकाः ॥ भजन्ति त्वां चिन्तामणि गुण निबद्धाक्षर लयाः । शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽहुतिशतः ॥
ॐ श्रीं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ऐं रौं नमः ।
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मी नाशयाम्यहम् । अभूतिमसमृद्धि च सर्वा निर्णुद मे गृहात् ॥ नमो रोम् ऐं ॐ
ॐ श्रीं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू ं सौं रं वं श्रीं ॐ ॥८॥
पञ्च सहस्र जपात् सिद्धि ।
दशांश कमल बीज होम ।
ि
(दुर्गे० )
( दारिद्र्य ० )
ॐ अस्य श्री ‘गन्ध द्वारां दुराधर्षी’ इति श्रीसूक्त नवम मन्त्रस्य मेघस ऋषि, श्री सर्वसिद्धि प्रदायं देवी ‘ब्रीं’ बीज, भ्रामरी शक्ति, कमला महाविद्या, रजो गुण,
257
नासिका ज्ञानेन्द्रिय, सौम्य रस, पाणि कर्मेन्द्रिय, मृदु स्वर, भू तत्व, मोहिनी कला, ‘क्लीं’ उत्कीलन, द्राविणी मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्वमङ्गलकारिण्यं भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव वाग्बीज-स्वबीज-लोम-विलोम- पुटितोक्त नवम मन्त्र जपे विनियोगः
ऋष्यादिन्यास
(g)
करन्यास
षडङ्गन्यास
मेधस ऋषये नमः सहस्रारे शिरसि ।
श्री सर्व सिद्धि प्रदायै देव्यै नमः द्वादशारे हृदि । ‘ब्रीं’ बीजाय नमः षडारे योनौ ।
भ्रामरी शक्त्यै नमः दशारे नाभौ ! कमला महाविद्यायै नमः षोडशारे कण्ठे । रजो गुणाय नमः अन्तरारे मनसि । नासिका ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । सौम्य रसाय नमः - चेतसि । पाणि कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मृदु स्वराय नमः कण्ठ मूले । भू तत्वाय नमः चतुरारे गुदे । मोहिनी कलायै नमः करतले । ‘क्लीं’ उत्कीलनाय नमः पादयोः । द्राविणी मुद्रायै नमः सर्वाङ्ग ।
ॐ ऐं रं नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । गन्धद्वारां दुराधर्षां मध्यमाभ्यां वषट् । नित्यपुष्टां करीषिणीम् अनामिकाभ्यां हुम् । ईश्वरीं सर्वभूतानां कनिष्ठिकाभ्यां वौषट् । तामिहोपह्वये श्रियम् करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं रं नमः हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा । गन्धद्वारां दुराधर्षां शिखायै वषट् । नित्यपुष्टां करीषिणीम् कवचाय हुम् । ईश्वरी सर्वभूतानां नेत्रत्रयाय वौषट् । तामिहोपह्वये श्रियम अस्त्राय फट् ।
f
ferinte
258
ध्यान
चतुः षष्टया तन्त्रैः सकलमति सन्धाय भुवनम् । स्थितस्तत्तत्सिद्धि प्रसव पर तन्त्रैः पशुपतिः ॥ पुनस्त्वग्निबन्न्धादखिल
स्वतन्त्रं ते तन्त्रं
मन्त्र
१०. विनियोग
पुरुषार्थङ्क घटना । क्षितितलमवातीतरदिदम ॥
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ऐं व्रीं नमः ।
गन्ध द्वारां दुराधर्षां नित्य पुष्टां करीषिणीम् । ईश्वरीं सर्व भूतानां तामिहोपह्वये श्रियम् ॥ नमो व्रीम् ऐं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्री ॐ ॥६॥
सहस्र जपात् सिद्धि ।
दशांश घृत होम |
(दुर्गे० )
( दारिद्र्य ० )
ॐ अस्य श्री ‘मनसः काम माकूति’ इति श्रीसूक्त दशम मन्त्रस्य श्री वेद- व्यास ऋषि, श्री सर्व प्रियङ्कयै देवी ‘क्रों’ बीजं, शताक्षी शक्ति, श्री सुन्दरी महा- विद्या, रजो गुण, श्रोत्र ज्ञानेन्द्रिय, मोह रसः, मन कर्मेन्द्रिय, सौम्य स्वर, जल तत्वं श्रविद्या कला, ‘श्रीं’ उत्कीलन, योनि मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यं भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव वाग्बीज-स्व- बीज-लोम-विलोम पुटितोक्त दशम मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री वेदव्यास ऋषये नमः सहस्रारे शिरसि । श्री सर्व प्रियं कयँ देव्यं नमः द्वादशारे हृदि । ‘क्रों’ बीजाय नमः षडारे योनौ । शताक्षी शक्त्यै नमः दशारे नाभौ । श्री सुन्दरी महाविद्यायै नमः षोडशारे कण्ठे । रजोगुणाय नमः श्रन्तरारे मनसि । श्रोत्र ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । मोह रसाय नमः चेतसि । मन कर्मेन्द्रियाय नमः कर्मेन्द्रिये ।
सौम्य स्वराय नमः कण्ठमूले ।करन्यास
षडङ्गन्यास
ध्यान
मन्त्र
जल तत्वाय नमः चतुरारे गुदे । अविद्या कलायै नमः करतले । ‘श्रीं’ उत्कीलनाय नमः सर्वाङ्गे ।
259
Papay
ॐ ऐं ब्लू नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । मनसः काममाकूति मध्यमाभ्यां वषट् । व्वाचः सत्यमशीमहि अनामिकाभ्यां हूम् । पशूनां रूप मन्नस्य कनिष्ठिकाभ्यां वौषट् । मयि श्रीः श्रयतां यशः करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं ब्लू नमः हृदयाय नमः ।
ॐ नमो नमः शिरसे स्वाहा । मनसः काममाकूति शिखायै वषट् । व्वाचः सत्यमशीमहि कवचाय हुम् । पशूनां रूप मन्नस्य — नेत्र त्रयाय वौषट् । मयि श्रीः श्रयतां यशः अस्त्राय फट् ।
नरं वर्षीयांसं नयनविरसं
IF
नर्मसु जडम् ।
तवायाङ्गां लोके पतितमनुधावन्ति शतशः ॥
गलद्वेणीबन्धाः कुच कलश विस्रस्तसि च या ।
हठात्याच्या विगलित दुकूला युवतयः ॥ हठात्त्रुट्यत्काञ्च्या
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ऐं त्रां नमः ।
मनसः काम मा कूति व्याच सत्य मशी मही । पशूनां रूप मन्नस्य मयि श्रीः श्रयतां यशः ॥
नमो त्राम् ऐं ॐ ।
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥ १० ॥
सहस्र जपात् सिद्धि ।
(दुर्गे०)
( दारिद्र्य ० )
दशांश क्षारक होम |
2.60
११. विनियोग
ॐ अस्य श्री ‘कर्दमेन प्रजा भूता’ इति श्रीसूक्त एकादश मन्त्रस्य श्री विष्णु ऋषि, श्री सर्व व्याधि विनाशिन्यै देवी, ‘हां’ बीजं, श्री महा सरस्वती देवता, ‘रूं’ बीजं, इन्द्राणी शक्ति, भुवनेश्वरी महाविद्या, सतो गुण, त्वक् ज्ञानेन्द्रिय, स्तवन रस, कर कर्मेन्द्रिय, मृदु स्वर, वायुस्तत्व, शान्ति कला, ऐम् उत्कीलन, सम्पुटी मुद्रा, मम क्षेम- स्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव वाग्बीज-स्वबीज लोम-विलोम-पुटितोक्त एकादश मन्त्र जपे विनियोगः । ऋष्यादिन्यास
करन्यास
(5)
षडङ्गन्यास
श्री विष्णु ऋषये नमः सहस्रारे शिरसि ।
श्री सर्व व्याधि विनाशिन्यै देव्यै नमः द्वादशारे हृदि । ‘हां’ बीजाय नमः षडारे योनौ ।
इन्द्राणी शक्त्यै नमः दशारे नाभौ ।
श्री भुवनेश्वरी महाविद्यायै नमः षोडशारे कण्ठे । सतोगुणाय नमः अन्तरारे मनसि ।
त्वक् ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । स्तवन रसाय नमः चेतसि । कर कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मृदु स्वराय नमः कण्ठ मूले । वायुस्तत्वाय नमः चतुरारे गुदे । शान्ति कलाय नमः करतले । ‘ऐं’ उत्कीलनाय नमः पादयोः । सम्पुटी मुद्रायै नमः सर्वाङ्ग ।
ॐ ऐं ज्रां नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । कर्दमेन प्रजाभूता मध्यमाभ्यां वषट् ।
मयि सम्भव कर्द्दम अनामिकाभ्यां हुम् ।
श्रियं वासय मे कुले कनिष्ठिकाभ्यां वौषट् । मातरं पद्म मालिनीम् करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं जां नमः हृदयाय नमः ।
ॐ नमो नमः शिरसे स्वाहा ।
261
ध्यान
मन्त्र
कर्दमेन प्रजाभूता शिखायं वषट् । मयि सम्भव कर्द्दम कवचाय हुम् ।
श्रियम् वासय मे कुले नेत्र त्रयाय वौषट् । मातरं पद्ममालिनीम् अस्त्राय फट् ।
तनू च्छायाभिस्ते तरुण तरणि श्री घरणिभि- दिवं सर्वामुर्वी मरुणि मनि मग्नां स्मरति यः ॥ भवन्त्यस्य त्रस्यद्वन हरिणशालीन नयनाः । सहोर्वश्या वश्याः कतिकतिनः गीर्वाण गणिकाः ॥
ॐ ह्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ऐं श्रीं नमः ।
कर्दमेन प्रजाभूता मयि सम्भव कर्द्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।
नमो श्रीम् ऐं ॐ
ॐ प्रां ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥११॥
सहस्र जपात् सिद्धि |
दशांश नारिकेल होम ।
. १२. विनियोग
(दुर्गे०) (दारिद्रय ० )
ॐ अस्य श्री ’ श्रापः त्रजन्तु स्निग्धानि’ इति श्रीसूक्त द्वादश मन्त्रस्य श्री अजस ऋषि, श्री महालक्ष्मी देवता ‘हां’ बीज, शूलधारिणी शक्ति, पीताम्बरा महा विद्या, रजो गुण, त्वक् ज्ञानेन्द्रिय, गाम्भीर्य रस, गुद कर्मेन्द्रिय, गम्भीर स्वर, भू तत्व, प्रवृत्ति कला, ‘ल्हीं’ उत्कीलन मत्स्य मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यं भगवती प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज-स्वबीज लोम- विलोम पुटितोक्त द्वादश मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री अजस ऋषये नमः सहस्रारे शिरसि । श्री महालक्ष्मी देव्यै नमः द्वादशारे हृदि । ‘हां’ बीजाय नमः षडारे योनौ । शूलधारिणी शक्त्यै नमः दशारे नाभौ । पीताम्बर महाविद्यायै नमः षोडशारे कण्ठे ।
रजो
गुणाय नमः अन्तरारे मनसि । (स्वक् ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये ।
262
करन्यास
(ofp)
गाम्भीर्य रसाय नमः चेतसि ।
गुद
कर्मेन्द्रियाय नमः कर्मेन्द्रिये । गम्भीर स्वराय नमः कण्ठमूले ।
1
भू तत्वाय नमः चतुरारे गुदे । प्रवृत्ति कलायै नमः करतले । ‘ह्रीं’ उत्कीलनाय नमः पादयोः । मत्स्य मुद्रायै नमः सर्वाङ्ग ।
ॐ ऐं ह्रीं नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । आपः त्रजन्तु स्निग्धानि मध्यमाभ्यां वषट् । चिक्लीत वस मे गृहे अनामिकाभ्यां हूम् ।
नि च देवीं मातरं कनिष्ठिकाभ्यां वौषट् ।
(श्रियं वासय मे कुले करतलकरपृष्ठाभ्यां फट् ।
बडङ्गन्यास
ध्यान
मन्त्र
ॐ ऐं स्त्रीं नमः हृदयाय नमः ।
ॐ नमो नमः शिरसे स्वाहा ।
आपः स्रजन्तु स्निग्धानि शिखायै वषट् । चिक्लीत वस मे गृहे कवचाय हुम् ।
नि च देवी मातरं नेत्रत्रयाय वौषट् ।
श्रियं वासय मे कुले अस्त्राय फट् ।
किरन्तीमङ्गेभ्यः
किरण
।
निकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ॥ स सर्पाणां दर्प शमयति शकुन्ताधिप इव । ज्वर प्लुष्टान् दृष्ट्या सुखयति सुधाऽधारसिरया ॥
ॐ श्रीं ह्रीं क्रीम् ऐं श्रीं ब्लू सौं रं वं श्रीं ॐ ऐं ह्रीं नमः ।
प्रापः त्रजन्तु स्निग्धानि चिक्लीत वस मे गृहे । निच देवीं मातरं श्रियं वासय मे कुले ॥
(दुर्गे०)
( दारिद्र्य ० )
.263
नमों स्त्रीम् ऐं ॐ
ॐ श्रीं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्रीं ॐ ॥ १२ ॥
सहस्र जापात् सिद्धि |
दशांश द्राक्षा होम |
१३. विनियोग
ॐ अस्य श्री ‘आर्द्रा पुष्कारिणों पुष्टी’ इति श्रीसूक्त त्रयोदश मन्त्रस्य मेघस ऋषि, श्री सर्वसौभाग्यदायिन्यै देवी ‘द्रां’ बीज, भीमा शक्ति, ज्येष्ठा महाविद्या, रजो गुण, घ्राणं ज्ञानेन्द्रिय, गम्भीर रस, पाणि कर्मेन्द्रिय, दीन स्वर, वायु तत्व, परा शान्ति कला, ‘ऐं’ उत्कीलन, धेनुमुदा मम क्षेमस्थैर्यायुरारोग्याभिवृद्धचर्य श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव-वाग्बीज- स्वबीज- लोम-विलोम - पुटितोक्त त्रयोदश मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
(ong)
(0)
fte
करन्यास
श्री मेधस ऋषये नमः सहस्रारे शिरसि ।
श्री सर्वसौभाग्यदायिन्यै दैव्ये नमः द्वादशारे हृदि । ‘द्रां’ बीजाय नमः षडारे योनौ ।
भीमा शक्त्यै नमः दशारे नाभौ । ज्येष्ठा महाविद्यायै नमः षोडशारे कण्ठे । रजो गुणाय नमः अन्तरारे मनसि । घ्राणं ज्ञानेन्द्रियाय नमः ज्ञानेन्दिये । गाम्भीर्य रसाय नमः चेतसि । पाणिकर्मेन्द्रियाय नमः कर्मेन्द्रिये । दीन स्वराय नमः कण्ठमूले । वायुस्तत्वाय नमः चतुरारे गुदे । परा शान्ति कलाये नमः करतले । ‘ऐं’ उत्कीलनाय नमः पादयोः । धेनु मुद्रायै नमः सर्वाङ्ग ।
ॐ ऐं ह्रीं नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । आर्द्रा पुष्करिणी पुष्टि मध्यमाभ्यां वषट् । पिङ्गलां पद्ममालिनीम अनामिकाभ्यां हूम् । चन्द्रां हिरण्मयीं लक्ष्मीं कनिष्ठिकाभ्यां वौषट् । जातवेदो म आवह करतलकरपृष्ठाभ्यां फट् ।
264
षडङ्गन्यास
ध्यान
मन्त्र
ॐ ऐं ह्रीं नमः हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा ।
आर्द्रा पुष्करिणी पुष्टि शिखायै वषट् । पिङ्गलां पद्ममालिनीम् कवचाय हुम् । चन्न्द्रा हिरण्मयीं लक्ष्मीं नेत्रत्रयाय वौषट् । जातवेदो म आवह अस्त्राय फट् ।
वहन्ती सिन्दूरं प्रबल कबरी भार तिमिर
द्विषां वृन्देर्बन्दी कृतमिव
तनोतु क्षेम नस्तव वदन
नवीनार्क किरणम् ॥
सौन्दर्य लहरी ।
परिवाहः स्त्रोतः सरणिरिव सीमान्त सरणिः ॥
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं
ॐ ऐं वे नमः ।
आर्द्रा पुष्करिणीं पुष्टि पिङ्गला पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
(दुर्गे०)
( दारिद्र्य ० )
नमो वेम् ऐं ॐ
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लू सौं रं वं श्री ॐ ॥ १३ ॥
१४. विनियोग
सहस्र जपात् सिद्धि
दशांश मधु होम |
ॐ अस्य श्री ‘आर्द्रा पुष्करिणों यष्टि’ इति श्रीसूक्त चतुर्दश मन्त्रस्य श्री वेदव्यास ऋषि, श्री सर्वाह्लादिन्ये देवी ‘रूं’ बीज, वारुणी शक्ति, श्री तारा महाविद्या, सतोगुण, श्रोत्र ज्ञानेन्द्रिय, सौम्य रस, पद कर्मेन्द्रिय, मध्यम स्वर, वायु तत्व, विद्या कला, ‘क्रीं’ उत्कीलन, आकर्षिणी मुद्रा मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज-स्वबीज-लोम- विलोम-पुटितोक्त चतुर्दश मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
श्री वेदव्यास ऋषये नमः सहस्रारे शिरसि । श्री सर्वाह्लादिन्यै देव्यै नमः द्वादशारे हृदि ।
(a)
करन्यास
षडङ्गन्यास
ध्यान
‘रूं’ बीजाय नमः षडारे योनौ । वारुणी शक्त्यै नमः दशारे नाभौ ।
सतो
तारा महाविद्यायै नमः षोडशारे कण्ठे ।
गुणाय नमः अन्तरारे मनसि । श्रोत्र ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । सौम्य रसाय नमः चेतसि । पद कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मध्यम स्वराय नमः कण्ठ मूले । वायुस्तत्वाय नमः चतुरारे गुदे । विद्या कलायै नमः करतले । ‘श्रीं’ उत्कीलनाय नमः पादयोः । आकर्षिणी मुद्रायै नमः सर्वाङ्गे ।
ॐ ऐं कृ नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । आर्द्रा यः करिणीं यष्टिं मध्यमाभ्यां वषट् । सुवर्णां हेममालिनीम् अनामिकाभ्यां हूम् । सूर्यां हिरण्मयीं लक्ष्मीं कनिष्ठिकाभ्यां वौषट् । जातवेदो म आवह करतलकरपृष्ठाभ्यां फट् ।
ॐ एकृ नमः हृदयाय नमः ।
ॐ नमो नमः शिरसे स्वाहा ।
आर्द्रा यः करिणीं दष्टि शिखायै वषट् । सुवर्णां हेममालिनीम् कवचाय हुम् ।
सूर्यां हिरण्मयीं लक्ष्मीं नेत्रत्रयाय वौषट् । जातवेदो म आवह अस्त्राय फट् ।
स्फुरद् गण्डाभोग प्रतिफलित ताटङ्क युगलम् । चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ॥
यमारुह्य ब्रह्यत्यव निरथमर्के
महावीरो मारः प्रमथपतये
चरणम् ।
सज्जितवते ॥
h
265
266
मन्त्र
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ऐं कृ नमः ।
आर्द्रा यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ नमो कृ ऐं ॐ
for
(दुर्गे० ) ( दारिद्र्य ० )
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ॥ १४ ॥
सहस्र जपात् सिद्धि |
दशांश बादाम होम |
१५. विनियोग
ॐ अस्य श्री “तां म आवह जातवेदो’ इति श्री सूक्त पञ्चदश मत्रस्य श्री ब्रह्मा ऋषि, श्री सर्व शक्त्यै देवी, ‘ज्रां’ बीज, धनदा शक्ति, मातङ्गी महाविद्या, रजो गुण, त्वक् ज्ञानेन्द्रिय, स्तवन रस, पाद कर्मेन्द्रिय, मृदु स्वर, आकाश तत्व, परा शान्ति कला, ‘श्रीं’ उत्कीलन, सम्पुट मुद्रा मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयर्थं श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव-वाग्बीज - स्वबीज- लोम-विलोम पुटितोक्त पञ्चदश मन्त्र जपे विनियोगः
ऋष्यादिन्यास
श्री ब्रह्मा ऋषये नमः सहस्रारे शिरसि । श्री सर्व शक्त्यै देव्यै नमः द्वादशारे हृदि । ‘ज्रां’ बीजांय नमः षडारे योनौ । धनदा शक्त्यै नमः दशारे नाभौ । मातङ्गी महाविद्यायै नमः षोडशारे कण्ठे । रजोगुणाय नमः अन्तरारे मनसि । त्वक् ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । स्तवन रसाय नमः चेतसि । पाद कर्मेन्द्रियाय नमः कर्मेन्द्रिये । मृदु स्वराय नमः कण्ठमूले । आकाश तत्वाय नमः चतुरारे गुदे । परा शान्ति कलायै नमः करतले । ‘श्रीं’ उत्कीलनाय नमः पादयोः । सम्पुट मुद्राय नमः सर्वाङ्ग ।
267
करन्यास
षडङ्गन्यास
ध्यान
मन्त्र
ॐ ऐं ॐ नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा ।
तां म आवह जातवेदो मध्यमाभ्यां वषट् । लक्ष्मीमनपगामिनीम् अनामिकाभ्यां हूम् ।
यस्या हिरण्यं प्रभूति गावो कनिष्ठिकाभ्यां वौषट् । दास्यो श्वान्विन्देयं पुरुषानहम् करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं ॐ नमः हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा ।
तां म आवह जातवेदो शिखायै वषट् । लक्ष्मीमनपगामिनीम् कवचाय हुम् ।
यस्यां हिरण्यं प्रभूति गावो नेत्रत्रयाय वौषट् । दास्यो श्वान्विन्देयं पुरुषानहम अस्त्राय फट् ।
कुचौ सद्यः स्विद्य तट घटित कूर्पास भिदुरौ । कषन्तौ दोर्मूले कनककलशाभौ कलयता ॥ तव त्रातुं भङ्गा दलमिति वलनं तनुभुवा । त्रिधा नद्धं देवि त्रिवलिलवली वल्लिभिरिव ॥
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ऐं ॐ नमः ।
तां म आवह जातवेदो लक्ष्मी मन पगानिमीम् ।
(दुर्गे०)
यस्यां हिरण्यं प्रभूति गावो दास्योश्वान्विन्देयं पुरुषानहम् ॥ (दारिद्र्य ० )
नमो ॐ ऐं नमः
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐ ॥ १५ ॥
सहस्र जपात् सिद्धि ।
दशांश क्षीर होम :
१६. विनियोग
ॐ अस्य श्री ‘यः शुचिः प्रयतो भूत्वा’ इति श्रीसूक्त षोडश मन्त्रस्य श्री ब्रह्मा ऋषि, श्री महा सरस्वती देवता, ‘प्र’ बीज, सिद्धिदा शक्ति, श्री कमला महा विद्या, सतो गुण, घ्राणं ज्ञानेन्द्रिय, स्वतन रस, पाद कर्मेन्द्रिय, मृदु स्वर, जल तत्व,
268
शान्ति कला, ‘ह्रीं’ उत्कीलन, सम्पुट मुद्रा, मम क्षेमस्थैर्यायुरारोग्याभिवृद्धयथं श्री सर्व मङ्गल कारिण्यै भगवती लक्ष्मी प्रसाद सिद्धयर्थं च नमोयुत प्रणव- वाग्बीज-स्वबीज- लोम-विलोम पुटितोक्त षोडश मन्त्र जपे विनियोगः ।
ऋष्यादिन्यास
करन्यास
षडङ्गन्यास
श्री ब्रह्मा ऋषये नमः सहस्रारे शिरसि । श्री महासरस्वत्यै देव्यै नमः द्वादशारे हृदि । ‘प्र’ बीजाय नमः षडारे योनौ । सिद्धिदा शक्त्यै नमः दशारे नाभौ ।
श्री कमला महाविद्यायै नमः षोडशारे कण्ठे । सतो गुणाय नमः अन्तरारे मनसि ।
घ्राणं ज्ञानेन्द्रियाय नमः ज्ञानेन्द्रिये । स्तवन रसाय नमः चेतसि ।
पाद कर्मेन्द्रियाय नमः कर्मेन्द्रिये ।
मृदु स्वराय नमः कण्ठमूले । जल तत्वाय नमः चतुरारे गुदे । शान्ति कलायै नमः करतले । ‘ह्रीं’ उत्कीलनाय नमः पादयोः । सम्पुट मुद्रायै नमः सर्वाङ्ग ।
ॐ ऐं क्लीं श्रीं नमः अङ्गुष्ठाभ्यां नमः । ॐ नमो नमः तर्जनीभ्यां स्वाहा । यः शुचिः प्रयतो भूत्वा मध्यमाभ्यां वषट् । जुहुयादाज्यमन्वहम् अनामिकाभ्यां हुम् ।
सूक्तं पञ्चदशर्चं च कनिष्ठिकाभ्यां वौषट् । श्री कामः सततं जपेत् करतलकरपृष्ठाभ्यां फट् ।
ॐ ऐं क्लीं श्रीं नमः हृदयाय नमः । ॐ नमो नमः शिरसे स्वाहा । यः शुचिः प्रयतो भूत्वा शिखायै वषट् । जुहुयादाज्यमन्वहम् कवचाय हुम् । सूक्त पञ्चदशर्चं च नेत्रत्रयाय वौषट् । श्री कामः सततं जपेत् अस्त्राय फट् ।
डि.
h
加
STEPTE
३१269
ध्यान
मन्त्र
TIT
समानीतः पद्भ्यां मणिमुकुरतामम्बर मणिः । भयादास्यादन्तः स्तिमित किरण श्रेणि मसृणः ॥ दधाति त्वद्वक्त्र प्रतिफलनमश्रान्त विकचम् । निरातङ्कं चन्द्रान्निज हृदय पङ्केरुहमिव ॥
श
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं ॐॐॐ ऐं नमः ।
यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् । सूक्त पञ्चदशर्च च श्रीकामः सततं जपेत् ॥ नमो ऐं ॐ
ॐ आं ह्रीं क्रीम् ऐं श्रीं ब्लूं सौं रं वं श्रीं ॐ ॥ १६॥
१००० जपात् सिद्धि ।
दशांश द्राक्षा होम |
(दुर्गे०)
( दारिद्र्य ० )
ऊपर प्रत्येक मन्त्र की प्रथम पङ्क्ति के पीछे (दुर्गे०) तथा द्वितीय पङ्क्ति के पीछे (दारिद्र्य०) अङ्कित है । इसका तात्पर्य यह है कि कुछ विद्वान् इसमें दुर्गा सप्तशती के ‘दुर्गेस्मृता’ मन्त्र का सम्पुट देकर भी पाठ करते हैं, और इस प्रकार श्री सूक्त के सोलह मन्त्रों में ही उपरोक्त मन्त्र का सम्पुट देते हैम् । सम्पुट देने पर पाठ इस प्रकार होगा-
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं
श्रीं ह्रीं श्रीं नमः
- हिरण्य वर्णा हरिणीं सुवर्ण रजतस्रजाम् । दुर्गे स्मृता हरसि भीतिमशेष जन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । —चन्द्र हिरण्मयां लक्ष्मीं जातवेदो ममा वह ॥ दारिद्रय दुःख भय हारिणि कात्वदन्या सदार्द्रचित्ता ॥
सर्वोपकार करणाय
नमो श्रीं ह्रीं श्रीं ॐ
ॐ आं ह्रीं क्रीम् ऐं श्रीं क्लीं ब्लूं सौं रं वं श्रीं
यह श्रीसूक्त का पहला मन्त्र पूर्ण बना, इसी प्रकार ‘दुर्गे स्मृता’ मन्त्र का सम्पुट श्री सूक्त के सभी मन्त्रों में देते हुए पाठ किया जा सकता है
वस्तुतः श्री सूक्त अपने आप में सक्षम एवं पूर्ण प्रभाव युक्त है । यदि साधक इन मन्त्रों को सिद्ध कर लेता है, तो उसके जीवन में किसी भी प्रकार की कोई नहीं रहती तथा समस्त प्रकार के भोगों का भोग करता हुआ यशस्वी जीवन व्यतीत न्यूनता
करता है ।