Topics
Observation-based shAstra-s (eg. खगोलम्, भूगोलम् अधि) are excluded from this section. Topics such as deva-s, brahma, (to some extant) dharma are beyond direct observation and inference.
Some such speculation is intended to broadly teach us about how to think about particular groups of devatA-s at a gross level, without necessarily insisting on accuracy of each detail.
Towards non-speculation
Some topics have moved from the realm of speculation to that of observation and inference. Examples:
- Shape of earth
- Orbits of the planets
- Age of the universe
- Evolution of life
- Origin of elements in the universe.
Importance measurement
शब्द-प्रमाण-प्रयोगे श्रीमद्-वेङ्कटनाथार्यः
“न प्रधान-विरोधः स्याद्
ईदृशानवधारणे” ।
इति शिक्षयितुं शिष्यान्
प्राचां क्वचिद् अनिश्चयः ॥
Exaggeration
- Taking punishments and rewards described by shAstra-s literally can be quite risible.
“व्याघ्रादि-व्यपदेशेन
यथा बालो निवर्त्यते ।
असत्योऽपि तथा कश्चित्
प्रत्यवायो विधीयते॥ "
इति भर्तृहरिः। प्रत्यवायः = पापम् / अनिष्टम् / दुःखम्॥
भास्करकण्ठः
Source: TW
अलम् उच्छृङ्खल-जन-नियमनार्थं कल्पित-शृङ्खला-रूप-वैदिक-विधि-निषेध-चोदना-त्रोटनेन [त्रोरनेन - च्।] ।(5)
महाजनास् तु स्वयम् एव स्वभावेन नियमिताः सन्तः
एतत् परमार्थं ज्ञास्यन्त एव । यद् उक्तम् :-
विषय-प्रतिषेधाश् च
स्वभावो विदितात्मनाम् । नियामकास् तु मूर्खाणां
चौराणाम् इव शृङ्खलाः ॥(5)
इति ।