+Inference

Parsimony

न चादृष्ट-भेदो ऽपेक्ष्यः,
तस्य दृष्टोपहारेण चरितार्थत्वात् ;
अन्यथा ऽतिप्रसङ्गात् ।(5)
प्रतिबन्धकाभावे ह्य् अदृष्टोपनीत-दृष्ट-सामग्र्यैव कार्य-सिद्धिर् नियता ।

इति सर्वार्थ-सिद्धौ वेङ्कटनाथार्यः।