Parsimony न चादृष्ट-भेदो ऽपेक्ष्यः, तस्य दृष्टोपहारेण चरितार्थत्वात् ; अन्यथा ऽतिप्रसङ्गात् ।(5) प्रतिबन्धकाभावे ह्य् अदृष्टोपनीत-दृष्ट-सामग्र्यैव कार्य-सिद्धिर् नियता । इति सर्वार्थ-सिद्धौ वेङ्कटनाथार्यः।