प्रत्यक्षम्

परिचयः

लक्षणम्

  • तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम्॥
  • इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद् द्वि-विधं - निर्विकल्पकं सविकल्पकं चेति।
  • एवं सन्निकर्ष-षट्क-जन्यं ज्ञानं प्रत्यक्षम्, तत्-करणम् इन्द्रियम्। तस्माद् इन्द्रियं प्रत्यक्ष-प्रमाणमिति सिद्धम्॥

प्रत्यक्षज्ञान-प्रकाराः

  • सविकल्पकम्
    • सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति॥२॥
    • ब्राह्मणोऽयम् इत्यभिज्ञाने ब्राह्मणत्वस्य प्रकारस्य ग्रहणम् अन्तर्भूतम्।
  • निर्विकल्पकम्
    • तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित्।
    • श्यामत्व-प्रतीतौ पाचकत्व-प्रतीतौ वा न पुनः श्यामत्वत्व-प्रतीतिप्रश्नः। नास्ति प्रकारान्तरग्रहणम् अत्र।

इन्द्रियार्थसन्निकर्षे १५शतमानस्य मतम्

  • प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः। संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति॥

संयोगः

  • चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः॥ (चक्षुषः प्रकाशो निर्गच्छतीति मन्यन्ते स्म ते!)

  • द्रव्यग्राहके इन्द्रिये द्वे एव चक्षुरिन्द्रियं त्वगिन्द्रियं चेति । तत्रैव संयोगः।

  • ततः

    • घटरूपप्रत्यक्षजनने संयुक्तसमवायः संनिकर्षः। चक्षुःसंयुक्तघटे रूपस्य समवायः॥
    • रूपत्व-सामान्य-प्रत्यक्षे संयुक्त-समवेत-समवायः सन्निकर्षः। चक्षुःसंयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात्॥

कर्णस्य समवायः

  • श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः - कर्णविवरवत्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुण-गुणिनोश्च समवायात्॥ कर्णे वर्तमानः आकाशः इन्द्रियम् इति मन्यन्ते स्म। तत्र समवायतो ग्रहणम्।
  • ततः - शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः - श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात्॥

विशेषण-विशेष्यभावः सन्निकर्षः

  • अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात्॥