(२) परिशिष्टं द्वितीयम् (ब) लक्षणावलीगतानां लक्षणानां वर्णानुक्रमेण सूचिः लक्ष्यम् लक्षणम् परिच्छेदः अतीन्द्रियत्वम् अज्ञातसाधनत्वम्। ३ अत्यन्ताभावः उभयावधिरहितसंसर्गाभावः। ४८ अधर्मः निषिद्धक्रियया साध्यः पुङ्गुणः। ३३ अन्योन्याभावः तादात्म्यप्रतियोगिकोऽभावः। ४७ अपक्षेपणम् ऊर्ध्वदेशविभागाधोदेशसंयोगजनकं कर्म। ३७ अपरत्वम् विशेषणतयापरप्रत्ययनिमित्तम्। २२ अपरोक्षत्वम् ज्ञानकरणजन्यत्वरहितज्ञानत्वम्। ३ अभावः समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणः, नञर्थविषयप्रत्ययविशेषः। ४४ आकाशः शब्दात्यन्ताभावानधिकरणम्, संयोगजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणम्। ७ आकुञ्चनम् अग्रदेशविभागमूलदेशसंयोगजनकं कर्म। ३८ आत्मा ज्ञानात्यन्ताभावरहितः, परत्वासमवायिसमवायित्वरहितशब्दासमानाधिकरणकार्याश्रयः। १० इच्छा प्रार्थना। २६ इन्द्रियम् शरीरसंयुक्तम् अपरोक्षप्रतीतिसाधनम् अतीन्द्रियम्। ३ उत्क्षेपणम् तत्राधोदेशविभागोर्ध्वदेशसंयोगजनकं कर्म। ३६ करणम् कर्तृप्रेर्यम्। ५ कर्म संयोगासमवेतसंयोगासमवायिसमवेतवत्। ३५ कालः अनियतपरत्वासमवायिसमवायित्वरहितपरत्वासमवायिसमवायिमूर्तत्वरहितः। ८ क्रिया धातुवाच्या। ५ गन्धः गुणत्वे सति घ्राणग्राह्यः। १५ परिशिष्टम् __ गमनम् अप्रयत्नजं कर्म। ४० गुणः संयोगाजन्यसंयोगासमवायिसमवेतत्वरहितसंयोगासंयोगसमवेतवान्, विभागाजन्यविभागासमवायिसमवेतत्वरहितविभागाविभागसमवेतवान्। १२ गुरुत्वम् आद्यपतनासमवायिकारणम्। २९ जलम् पृथिवीवृत्तित्वरहितहिमकरकावृत्तिजातिमत्। ४ तेजः रसात्यन्ताभावसमानाधिकरणरूपाधिकरणम्, करकावृत्तित्वरहितविद्युदाकरजवृत्तिजातिमद्। ५ विद्युत् करकावृत्तित्वरहिताकरजवृत्तिजातिमती। ५ दिक् अनियतपरत्वासमवायिसमवायिनी मूर्तत्वरहिता। ९ दुःखम् यस्मिन् सत्यनुद्वेषः। २५ द्रवत्वम् आद्यस्यन्दनासमवायिकारणम्। ३० द्रव्यम् गुणात्यन्ताभावानधिकरणम्, मूर्तत्वरहितसमवेतसमवेतत्वरहितमूर्तत्वरहितामूर्तत्वरहितसमवेतजातिमद्, गन्धासमवेतगगनारविन्दसमवेतजातिमद्, समवेतसमवेतसमवेतम्। २ द्वेषः ज्वलनात्मकः। २७ धर्मः विहितक्रियया साध्यः पुङ्गुणः। ३३ पदार्थः अभिधेयः। १ परत्वम् विशेषणतया परप्रत्ययनिमित्तम्। २२ परिमाणम् सङ्ख्यासमवेतत्वरहितसङ्ख्यासमवायिकारणसमवेतवत्। १८ पृथक्त्वम् शब्दासमवायिकारणसमवेतत्वरहितसर्वान्योन्याभावसमानाधिकरण- समवेतपरिमाणासमवायिसमवेतत्वरहिताधिकरणम्। १९ पृथिवी गन्धात्यन्ताभावरहिता, करकासमवेतवाजिविषाणसमवेतजातिमती। ३ प्रध्वंसः पूर्वैकावधिरभावः। ४६ प्रयत्नः उत्साहः। २८ प्रसारणम् मूलदेशविभागाग्रदेशसंयोगजनकं कर्म। ३९ प्रागभावः उत्तरैकावधिरभावः। ४५ प्राणः शरीरादिप्रेरणहेतुर्वायुः। ६ __ लक्षणसङ्ग्रहः बुद्धिः अर्थप्रकाशः। २३ भावः नञर्थविषयत्वरहितप्रत्ययविषयः। १ मनः स्पर्शरहितत्वे सति मूर्तम्, विशेषगुणात्यन्ताभावाधिकरणत्वे सति मूर्तम्। ११ रसः गुणत्वे सति रसनग्राह्यः। १४ रूपम् रसासमवेतनीलपीतसमवेतवद्, गुणत्वे सति चक्षुर्मात्रग्राह्यम्। १३ वायुः रूपात्यन्ताभावाधिकरणस्पर्शाधिकरणः। ६ विभागः संयोगासमवेतसर्वान्योन्याभावसमानाधिकरणसमवेत- शब्दासमवायिसमवेतवान्। २१ विशेषगुणः पृथिवीवृत्तिपृथिवीत्वरहितवृत्तिवृत्तित्वरहितगुणत्वव्याप्यजातिमान्। ११ विशेषाः समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणरहिताः समवेतरहितसमवेताः। ४२ विषयः प्रतीयमानतया भोगसाधनम्। ३ विषयवायुः उपलभ्यमानस्पर्शाधिष्ठानभूतः। ६ शब्दः गुणत्वे सति श्रोत्रग्राह्यः। ३४ शरीरम् भोगायतनम् अन्त्यावयवि। ३ संयोगः विभागासमवेतत्वाभावाविरोधिसमवेतप्रध्वंसप्रतियोगित्वानधिकरण- समवेतत्वानधिकरणगुणत्वसाक्षाद् व्याप्यजात्यधिकरणम्, विभागासमवेतसर्वान्योन्याभावसमानाधिकरणसमवेतशब्दासमवायिसमवेतवान्। २० संस्कारः गगनसमवेतसमवेतत्वरहितो मूर्तामूर्तसमवेतसमवेतवान्। ३२ सङ्ख्या पृथक्त्वासमवेतसर्वान्योन्याभावसमानाधिकरणैकद्रव्यसमवेतवती। १७ समवायः नित्यः सम्बन्धः। ४३ सामान्यम् समवेतत्वरहितसर्वान्योन्याभावसमानाधिकरणसमवेतम्। ४१ सुखम् यस्मिन् सत्यनुरागः। २४ स्नेहः पृथिवीवृत्त्यवृत्तिरससमानाधिकरणवृत्तिशब्दावृत्तिगुणत्वसाक्षाद्व्याप्यजातिमान्, द्रवत्वनिष्ठत्वरहितात्मविशेषगुणनिष्ठत्वरहितपरत्वापरत्वात्यन्ताभावप्रतियोगिसत्ता- वान्तरजातिमदसमवायिकारणम्, द्रवत्वरहितध्वंसान्यत्वविशेषगुणमात्रजनकरहितात्यन्ता- विशेषगुणरहितभावत्वं समवायिकारणम्, सङ्ग्रहादिहेतुः। ३१ स्पर्शः गुणत्वे सति त्वगिन्द्रियग्राह्यः। १६