०३ कर्म

विश्वास-प्रस्तुतिः

चलनात्मकं कर्म ।

Eng A

Action consists in motion

मूलम्

चलनात्मकं कर्म ।

दीपिका

कर्मणो लक्षणमाह चलनेति। उत्क्षेपणादीनां कार्यभेदमाह ऊर्ध्वेति। शरीरेति। वक्रतासम्पादकमाकुञ्चनम्। ऋजुतासम्पादकं प्रसारणमित्यर्थः।

विश्वास-प्रस्तुतिः

ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।

Eng A

Casting upward is the cause of conjunction with a higher place.

मूलम्

ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।

विश्वास-प्रस्तुतिः

अधोदेशसंयोगहेतुरपक्षेपणम् ।

Eng A

Casting downward is the cause of contact with a lower place.

मूलम्

अधोदेशसंयोगहेतुरपक्षेपणम् ।

विश्वास-प्रस्तुतिः

शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् ।

Eng A

Contraction is the cause of the body’s conjunction with only what is near.

मूलम्

शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् ।

विश्वास-प्रस्तुतिः

विप्रकृष्टसंयोगहेतुः प्रसारणम् ।

Eng A

Dilation is the cause of conjunction with what is distant.

मूलम्

विप्रकृष्टसंयोगहेतुः प्रसारणम् ।

विश्वास-प्रस्तुतिः

अन्यत्सर्वं गमनम् ।

Eng A

Going is the name of every other variety of action

मूलम्

अन्यत्सर्वं गमनम् ।

विश्वास-प्रस्तुतिः

पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥ ६५॥

Eng A

Action resides in the four beginning with Earth and in Mind.

मूलम्

पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥ ६५॥