विश्वास-प्रस्तुतिः
चलनात्मकं कर्म ।
Eng A
Action consists in motion
मूलम्
चलनात्मकं कर्म ।
दीपिका
कर्मणो लक्षणमाह चलनेति। उत्क्षेपणादीनां कार्यभेदमाह ऊर्ध्वेति। शरीरेति। वक्रतासम्पादकमाकुञ्चनम्। ऋजुतासम्पादकं प्रसारणमित्यर्थः।
विश्वास-प्रस्तुतिः
ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।
Eng A
Casting upward is the cause of conjunction with a higher place.
मूलम्
ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् ।
विश्वास-प्रस्तुतिः
अधोदेशसंयोगहेतुरपक्षेपणम् ।
Eng A
Casting downward is the cause of contact with a lower place.
मूलम्
अधोदेशसंयोगहेतुरपक्षेपणम् ।
विश्वास-प्रस्तुतिः
शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् ।
Eng A
Contraction is the cause of the body’s conjunction with only what is near.
मूलम्
शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम् ।
विश्वास-प्रस्तुतिः
विप्रकृष्टसंयोगहेतुः प्रसारणम् ।
Eng A
Dilation is the cause of conjunction with what is distant.
मूलम्
विप्रकृष्टसंयोगहेतुः प्रसारणम् ।
विश्वास-प्रस्तुतिः
अन्यत्सर्वं गमनम् ।
Eng A
Going is the name of every other variety of action
मूलम्
अन्यत्सर्वं गमनम् ।
विश्वास-प्रस्तुतिः
पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥ ६५॥
Eng A
Action resides in the four beginning with Earth and in Mind.
मूलम्
पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥ ६५॥