१५ बुद्धीच्छा-प्रयत्न-भेदाः

विश्वास-प्रस्तुतिः

बुद्धीच्छा-प्रयत्ना द्विविधाः नित्या अनित्याश्च ।

Eng A

Understanding, Desire and Effort are of 2 types - Eternal and Transient.

मूलम्

बुद्धीच्छा प्रयत्ना द्विविधाः नित्या अनित्याश्च ।

विश्वास-प्रस्तुतिः

नित्या ईश्वरस्य।

Eng A

Eternal is Lord’s

मूलम्

नित्या ईश्वरस्य।

विश्वास-प्रस्तुतिः

अनित्या जीवस्य ॥ ६३॥

Eng A

Transient is individual soul’s

मूलम्

अनित्या जीवस्य ॥ ६३॥