१४ कृतिः, धर्माधर्मौ

विश्वास-प्रस्तुतिः

कृतिः प्रयत्नः ॥ ५९॥

Eng A

Effort is is action.

मूलम्

कृतिः प्रयत्नः ॥ ५९॥

विश्वास-प्रस्तुतिः

विहितकर्मजन्यो धर्मः ॥ ६०॥

Eng A

Merit is what results from enjoined acts.

मूलम्

विहितकर्मजन्यो धर्मः ॥ ६०॥

विश्वास-प्रस्तुतिः

निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१॥

Eng A

Demerit is what results from forbidden acts.

मूलम्

निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१॥

विश्वास-प्रस्तुतिः

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६२॥

Eng A

The 8 qualities, beginning with understanding, are distinctive qualities of Soul alone.

मूलम्

बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६२॥