विश्वास-प्रस्तुतिः
कृतिः प्रयत्नः ॥ ५९॥
Eng A
Effort is is action.
मूलम्
कृतिः प्रयत्नः ॥ ५९॥
विश्वास-प्रस्तुतिः
विहितकर्मजन्यो धर्मः ॥ ६०॥
Eng A
Merit is what results from enjoined acts.
मूलम्
विहितकर्मजन्यो धर्मः ॥ ६०॥
विश्वास-प्रस्तुतिः
निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१॥
Eng A
Demerit is what results from forbidden acts.
मूलम्
निषिद्धकर्मजन्यस्त्वधर्मः ॥ ६१॥
विश्वास-प्रस्तुतिः
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६२॥
Eng A
The 8 qualities, beginning with understanding, are distinctive qualities of Soul alone.
मूलम्
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥ ६२॥