१३ इच्छा, क्रोधः

विश्वास-प्रस्तुतिः

इच्छा कामः ॥ ५७॥

Eng A

Desire is wishing.

मूलम्

इच्छा कामः ॥ ५७॥

विश्वास-प्रस्तुतिः

क्रोधो द्वेषः ॥ ५८॥

Eng A

Aversion is disliking.

मूलम्

क्रोधो द्वेषः ॥ ५८॥