विश्वास-प्रस्तुतिः इच्छा कामः ॥ ५७॥ Eng A Desire is wishing. मूलम् इच्छा कामः ॥ ५७॥ विश्वास-प्रस्तुतिः क्रोधो द्वेषः ॥ ५८॥ Eng A Aversion is disliking. मूलम् क्रोधो द्वेषः ॥ ५८॥