०९ द्रवत्वम्

विश्वास-प्रस्तुतिः

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।

Eng A

Fluidity is the Non intimate cause of insipient trickling, i.e., oozing or melting or flowing

मूलम्

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।

दीपिका

द्रवत्वं लक्षयति आद्येति। स्यन्दनं प्रस्रवणम्। तेजःसयोगजं नैमित्तिकम्। तद्भिन्नं सांसिद्धिकम्। पृथिव्यां नैमित्तिकमुदाहरति घृतादाविति। तेजसि तदाह सुवर्णादाविति

विश्वास-प्रस्तुतिः

पृथिव्यप्तेजोवृत्ति ।

Eng A

Resides in Earth, water and light.

मूलम्

पृथिव्यप्तेजोवृत्ति ।

विश्वास-प्रस्तुतिः

तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।

Eng A

It is of 2 types - Natural and Induced / Adscititious

मूलम्

तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।

विश्वास-प्रस्तुतिः

सांसिद्धिकं जले ।

Eng A

Natural Fluidity resides in water

मूलम्

सांसिद्धिकं जले ।

विश्वास-प्रस्तुतिः

नैमित्तिकं पृथिवीतेजसोः ।

Eng A

Induced Fluidity resides in Earth and Light.

मूलम्

नैमित्तिकं पृथिवीतेजसोः ।

विश्वास-प्रस्तुतिः

पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् ।

Eng A

In earthly substances, i.e., the fluidity in Ghee , etc fluidity is produced by the conjunction of heat.

मूलम्

पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् ।

विश्वास-प्रस्तुतिः

तेजसि सुवर्णादौ ॥ ३१॥

Eng A

The fluidity that is caused in gold, a variety of tejas is due to application of heat

मूलम्

तेजसि सुवर्णादौ ॥ ३१॥

विश्वास-प्रस्तुतिः

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।

Eng A

“The quality that binds flour, etc is called viscosity / The quality which is the cause why particles and the like become a heap, is Viscidity.”

मूलम्

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।

दीपिका

स्नेहं लक्षयति चूर्णेति। कालादावतिव्याप्तिवारणाय गुणपदम्। रूपादावतिव्याप्तिवारणाय पिण्डीभावेति।

विश्वास-प्रस्तुतिः

जलमात्रवृत्तिः ॥ ३२॥

Eng A

Resides in water only

मूलम्

जलमात्रवृत्तिः ॥ ३२॥