०७ परत्वापरत्वे

विश्वास-प्रस्तुतिः

परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।

Eng A

The peculiar cause of employment of the two terms Far and Near, are Priority / Remoteness and Posteriority / Proximity

मूलम्

परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।

दीपिका

परत्वापरत्वयोर्लक्षणमाह परापरेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारणमपरत्वमित्यर्थः। ते विभजते ते द्विविधे इति। दिक्कृतयोरुदाहरणमाह दूरस्थ इति। कालकृते उदाहरति ज्येष्ठ इति

विश्वास-प्रस्तुतिः

पृथिव्यादिचतुष्टयमनोवृत्तिनी ।

Eng A

These 2 qualities Reside in the four beginning with Earth (i.e., Earth, water,Light, Air) and mind

मूलम्

पृथिव्यादिचतुष्टयमनोवृत्तिनी ।

विश्वास-प्रस्तुतिः

ते द्विविधे दिक्कृते कालकृते च ।

Eng A

They are of 2 kinds - Spacial and Temporal.

मूलम्

ते द्विविधे दिक्कृते कालकृते च ।

विश्वास-प्रस्तुतिः

दूरस्थे दिक्कृतं परत्वम् ।

Eng A

There is Remoteness made by space in that thing which remains in a distant place

मूलम्

दूरस्थे दिक्कृतं परत्वम् ।

विश्वास-प्रस्तुतिः

समीपस्थे दिक्कृतमपरत्वम् ।

Eng A

Proximity made by space in that thing which remains in a place near.

मूलम्

समीपस्थे दिक्कृतमपरत्वम् ।

विश्वास-प्रस्तुतिः

ज्येष्ठे कालकृतं परत्वम् ।

Eng A

In the person who is the elder there is Remoteness made by time.

मूलम्

ज्येष्ठे कालकृतं परत्वम् ।

विश्वास-प्रस्तुतिः

कनिष्ठे कालकृतमपरत्वम् ॥ २९॥

Eng A

In the person who is the younger, there is Proximity made by time.

मूलम्

कनिष्ठे कालकृतमपरत्वम् ॥ २९॥