विश्वास-प्रस्तुतिः
परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।
Eng A
The peculiar cause of employment of the two terms Far and Near, are Priority / Remoteness and Posteriority / Proximity
मूलम्
परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।
दीपिका
परत्वापरत्वयोर्लक्षणमाह परापरेति। परव्यवहारासाधारणकारणं परत्वम्। अपरव्यवहारासाधारणकारणमपरत्वमित्यर्थः। ते विभजते ते द्विविधे इति। दिक्कृतयोरुदाहरणमाह दूरस्थ इति। कालकृते उदाहरति ज्येष्ठ इति।
विश्वास-प्रस्तुतिः
पृथिव्यादिचतुष्टयमनोवृत्तिनी ।
Eng A
These 2 qualities Reside in the four beginning with Earth (i.e., Earth, water,Light, Air) and mind
मूलम्
पृथिव्यादिचतुष्टयमनोवृत्तिनी ।
विश्वास-प्रस्तुतिः
ते द्विविधे दिक्कृते कालकृते च ।
Eng A
They are of 2 kinds - Spacial and Temporal.
मूलम्
ते द्विविधे दिक्कृते कालकृते च ।
विश्वास-प्रस्तुतिः
दूरस्थे दिक्कृतं परत्वम् ।
Eng A
There is Remoteness made by space in that thing which remains in a distant place
मूलम्
दूरस्थे दिक्कृतं परत्वम् ।
विश्वास-प्रस्तुतिः
समीपस्थे दिक्कृतमपरत्वम् ।
Eng A
Proximity made by space in that thing which remains in a place near.
मूलम्
समीपस्थे दिक्कृतमपरत्वम् ।
विश्वास-प्रस्तुतिः
ज्येष्ठे कालकृतं परत्वम् ।
Eng A
In the person who is the elder there is Remoteness made by time.
मूलम्
ज्येष्ठे कालकृतं परत्वम् ।
विश्वास-प्रस्तुतिः
कनिष्ठे कालकृतमपरत्वम् ॥ २९॥
Eng A
In the person who is the younger, there is Proximity made by time.
मूलम्
कनिष्ठे कालकृतमपरत्वम् ॥ २९॥