विश्वास-प्रस्तुतिः
घ्राणग्राह्यो गुणो गन्धः ।
Eng A
That quality which can be cognized by nose is odour.
मूलम्
घ्राणग्राह्यो गुणो गन्धः ।
दीपिका
गन्धं लक्षयति घ्राणेति। गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम्।
विश्वास-प्रस्तुतिः
सः द्विविधः सुरभिरसुरभिश्च ।
Eng A
It is of two types - frangrance and stench
मूलम्
सः द्विविधः सुरभिरसुरभिश्च ।
विश्वास-प्रस्तुतिः
पृथिवीमत्रवृत्तिः ॥ २१॥
Eng A
It (odour) resides in Earth alone
मूलम्
पृथिवीमत्रवृत्तिः ॥ २१॥