०३ गन्धः

विश्वास-प्रस्तुतिः

घ्राणग्राह्यो गुणो गन्धः ।

Eng A

That quality which can be cognized by nose is odour.

मूलम्

घ्राणग्राह्यो गुणो गन्धः ।

दीपिका

गन्धं लक्षयति घ्राणेति। गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम्।

विश्वास-प्रस्तुतिः

सः द्विविधः सुरभिरसुरभिश्च ।

Eng A

It is of two types - frangrance and stench

मूलम्

सः द्विविधः सुरभिरसुरभिश्च ।

विश्वास-प्रस्तुतिः

पृथिवीमत्रवृत्तिः ॥ २१॥

Eng A

It (odour) resides in Earth alone

मूलम्

पृथिवीमत्रवृत्तिः ॥ २१॥