०२ रसः

विश्वास-प्रस्तुतिः

रसनग्राह्यो गुणो रसः ।

Eng A

That quality which can be cognized by the tongue is called Taste

मूलम्

रसनग्राह्यो गुणो रसः ।

दीपिका

रसं लक्षयति रसनेति। रसत्वेऽतिव्याप्तिवारणाय गुणपदम्। रसस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति

विश्वास-प्रस्तुतिः

स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः ।

Eng A

And this quality is of 6 kinds, through the differences of Sweet, Sour, Saline, Bitter, Astringent and Pungent.

मूलम्

स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः ।

विश्वास-प्रस्तुतिः

पृथिवीजलवृत्तिः ।

Eng A

This quality (Taste) resides in Earth and Water

मूलम्

पृथिवीजलवृत्तिः ।

विश्वास-प्रस्तुतिः

तत्र पृथिव्यां षड्विधः।

Eng A

In earth it is of 6 kinds

मूलम्

तत्र पृथिव्यां षड्विधः।

विश्वास-प्रस्तुतिः

जले मधुर एव ॥ २०॥

Eng A

In water there is only sweet savour.

मूलम्

जले मधुर एव ॥ २०॥