विश्वास-प्रस्तुतिः
चक्षुर्मात्रग्राह्यो गुणो रूपम् ।
Eng A
The quality that can be cognized only by eye or occular sense organ is called colour (form)
मूलम्
चक्षुर्मात्रग्राह्यो गुणो रूपम् ।
दीपिका
रूपं लक्षयति चक्षुरिति। सङ्ख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्। नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न। रूपस्य व्याप्यवृत्तित्वनियमात्। ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न। रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात्। तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्या चित्ररोपसिद्धिः। रूपस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति।
विश्वास-प्रस्तुतिः
तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् ।
Eng A
And this quality is of 7 kinds, through these differences, white, blue, yellow, red, green, brown and variegated.
मूलम्
तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् ।
विश्वास-प्रस्तुतिः
पृथिवीजलतेजोवृत्ति ।
Eng A
This quality Colour resides in Earth, Water and Light
मूलम्
पृथिवीजलतेजोवृत्ति ।
विश्वास-प्रस्तुतिः
तत्र पृथिव्यां सप्तविधम् ।
Eng A
In Earth, it is of all 7 kinds.
मूलम्
तत्र पृथिव्यां सप्तविधम् ।
विश्वास-प्रस्तुतिः
अभास्वरशुक्लं जले ।
Eng A
In water, it is non-brilliant white
मूलम्
अभास्वरशुक्लं जले ।
विश्वास-प्रस्तुतिः
भास्वरशुक्लं तेजसि ॥ १९॥
Eng A
In light it is brilliant white
मूलम्
भास्वरशुक्लं तेजसि ॥ १९॥