०१ रूपम्

विश्वास-प्रस्तुतिः

चक्षुर्मात्रग्राह्यो गुणो रूपम् ।

Eng A

The quality that can be cognized only by eye or occular sense organ is called colour (form)

मूलम्

चक्षुर्मात्रग्राह्यो गुणो रूपम् ।

दीपिका

रूपं लक्षयति चक्षुरिति। सङ्ख्यादावतिव्याप्तिवारणाय मात्रपदम्। रूपत्वेऽतिव्याप्तिवारणाय गुणपदम्। नन्वव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमिति चेत् न। रूपस्य व्याप्यवृत्तित्वनियमात्। ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न। रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात्। न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात्। तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्या चित्ररोपसिद्धिः। रूपस्याश्रयमाह पृथिवीति। आश्रयं विभज्य दर्शयति तत्रेति

विश्वास-प्रस्तुतिः

तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् ।

Eng A

And this quality is of 7 kinds, through these differences, white, blue, yellow, red, green, brown and variegated.

मूलम्

तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् ।

विश्वास-प्रस्तुतिः

पृथिवीजलतेजोवृत्ति ।

Eng A

This quality Colour resides in Earth, Water and Light

मूलम्

पृथिवीजलतेजोवृत्ति ।

विश्वास-प्रस्तुतिः

तत्र पृथिव्यां सप्तविधम् ।

Eng A

In Earth, it is of all 7 kinds.

मूलम्

तत्र पृथिव्यां सप्तविधम् ।

विश्वास-प्रस्तुतिः

अभास्वरशुक्लं जले ।

Eng A

In water, it is non-brilliant white

मूलम्

अभास्वरशुक्लं जले ।

विश्वास-प्रस्तुतिः

भास्वरशुक्लं तेजसि ॥ १९॥

Eng A

In light it is brilliant white

मूलम्

भास्वरशुक्लं तेजसि ॥ १९॥