विश्वास-प्रस्तुतिः
प्राच्यादिव्यवहारहेतुर्दिक् ।
Eng A
That which is the cause of expressions like east, west, etc is called दिक्
मूलम्
प्राच्यादिव्यवहारहेतुर्दिक् ।
दीपिका
दिशो लक्षणमाह प्राचीति। दिगपि कार्यमात्रनिमित्तकारणम्।
विश्वास-प्रस्तुतिः
सा चैका विभ्वी नित्या च ॥ १६॥
Eng A
It is one only, all pervasive and eternal
मूलम्
सा चैका विभ्वी नित्या च ॥ १६॥