०७ दिक्

विश्वास-प्रस्तुतिः

प्राच्यादिव्यवहारहेतुर्दिक् ।

Eng A

That which is the cause of expressions like east, west, etc is called दिक्

मूलम्

प्राच्यादिव्यवहारहेतुर्दिक् ।

दीपिका

दिशो लक्षणमाह प्राचीति। दिगपि कार्यमात्रनिमित्तकारणम्।

विश्वास-प्रस्तुतिः

सा चैका विभ्वी नित्या च ॥ १६॥

Eng A

It is one only, all pervasive and eternal

मूलम्

सा चैका विभ्वी नित्या च ॥ १६॥