विश्वास-प्रस्तुतिः
अतीतादिव्यवहारहेतुः कालः ।
Eng A
That which is the cause of expressions like past ,present, future, etc is called काल/Time
मूलम्
अतीतादिव्यवहारहेतुः कालः ।
दीपिका
कालं लक्षयति अतीतेति। सर्वाधारः कालः सर्वकार्यनिमित्तकारणम्।
विश्वास-प्रस्तुतिः
स चैको विभुर्नित्य्श्च ॥ १५॥
Eng A
It is one only, all pervasive and eternal
मूलम्
स चैको विभुर्नित्य्श्च ॥ १५॥