०६ कालः

विश्वास-प्रस्तुतिः

अतीतादिव्यवहारहेतुः कालः ।

Eng A

That which is the cause of expressions like past ,present, future, etc is called काल/Time

मूलम्

अतीतादिव्यवहारहेतुः कालः ।

दीपिका

कालं लक्षयति अतीतेति। सर्वाधारः कालः सर्वकार्यनिमित्तकारणम्।

विश्वास-प्रस्तुतिः

स चैको विभुर्नित्य्श्च ॥ १५॥

Eng A

It is one only, all pervasive and eternal

मूलम्

स चैको विभुर्नित्य्श्च ॥ १५॥