विश्वास-प्रस्तुतिः
शब्दगुणकम् आकाशम् ।
Eng A
Akasha or ether is that substance which possesses the extraordinary quality of शब्द/sound.
मूलम्
शब्दगुणकमाकाशम् ।
दीपिका
आकाशं लक्षयति शब्दगुणकमिति। नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्वं क्रियावत्वं वा। विभुत्वादेव आत्मवन्नित्यमित्याह नित्यं चेति
विश्वास-प्रस्तुतिः
तच्चैकं विभु नित्यञ्च ॥ १४॥
Eng A
It is one only, all pervasive and eternal
मूलम्
तच्चैकं विभु नित्यञ्च ॥ १४॥