०५ आकाशम्

विश्वास-प्रस्तुतिः

शब्दगुणकम् आकाशम् ।

Eng A

Akasha or ether is that substance which possesses the extraordinary quality of शब्द/sound.

मूलम्

शब्दगुणकमाकाशम् ।

दीपिका

आकाशं लक्षयति शब्दगुणकमिति। नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह तच्चैकमिति। भेदे प्रमाणाभावादित्यर्थः। एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति। सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्वं क्रियावत्वं वा। विभुत्वादेव आत्मवन्नित्यमित्याह नित्यं चेति

विश्वास-प्रस्तुतिः

तच्चैकं विभु नित्यञ्च ॥ १४॥

Eng A

It is one only, all pervasive and eternal

मूलम्

तच्चैकं विभु नित्यञ्च ॥ १४॥