62 अधर्मः

मूलम् - अधर्मः - 62

निषिद्धकर्मजन्यस्त्वधर्मः॥ ६१॥

Tags - 62

अधर्मः, कर्मजन्यः