०५ शब्दनित्यता

किं पुनर्नित्यः शब्दः, आहोस्वित् कार्यः?
+++(व्याडि-कृत-श्लोक)+++संग्रह एतत् प्राधान्येन परीक्षितम् - नित्यो वा स्यात् कार्यो वेति । तत्रोक्ता दोषाः, प्रयोजनान्य् अप्य् उक्तानि । तत्र त्व् एष निर्णयः - यद्य् एव नित्यः, अथापि कार्यः, उभयथाऽपि लक्षणं प्रवर्त्यम् इति ॥