०५१ स्वयम्प्रभावृत्तान्तकथनम्

वाचनम्
भागसूचना
  1. हनुमान् जी के पूछनेपर वृद्धा तापसीका अपना तथा उस दिव्य स्थानका परिचय देकर सब वानरोंको भोजनके लिये कहना
विश्वास-प्रस्तुतिः

इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् ।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥

मूलम्

इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम् ।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् ॥ १ ॥

अनुवाद (हिन्दी)

इस तरह पूछकर हनुमान् जी चीर एवं कृष्ण मृगचर्म धारण करनेवाली उस धर्मपरायणा महाभागा तपस्विनीसे वहाँ फिर बोले ॥ १ ॥

विश्वास-प्रस्तुतिः

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥

मूलम्

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ २ ॥
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ३ ॥
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४ ॥

अनुवाद (हिन्दी)

‘देवि! हम सब लोग भूख-प्यास और थकावटसे कष्ट पा रहे थे । इसलिये सहसा इस अन्धकारपूर्ण गुफामें घुस आये । भूतलका यह विवर बहुत बड़ा है । हम प्याससे पीड़ित होनेके कारण यहाँ आये हैं, किंतु यहाँके इन ऐसे अद्भुत विविध पदार्थोंको देखकर हमारे मनमें बड़ी व्यथा हुई है—हम यह सोचकर चिन्तित हो उठे हैं कि यह असुरोंकी माया तो नहीं है, इसीलिये हमारे मनमें घबराहट हो रही है । हमारी विवेकशक्ति लुप्त-सी हो गयी है । हम जानना चाहते हैं कि ये बालसूर्यके समान कान्तिमान् सुवर्णमय वृक्ष किसके हैं? ॥ २—४ ॥

विश्वास-प्रस्तुतिः

शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥
तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः ॥ ६ ॥
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।

मूलम्

शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ५ ॥
तपनीयगवाक्षाणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः ॥ ६ ॥
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।

अनुवाद (हिन्दी)

‘ये भोजनकी पवित्र वस्तुएँ, फल-मूल, सोनेके विमान, चाँदीके घर, मणियोंकी जालीसे ढकी हुई सोनेकी खिड़कियाँ तथा पवित्र सुगन्धसे युक्त एवं फल-फूलोंसे लदे हुए ये सुवर्णमय पावन वृक्ष किसके तेजसे प्रकट हुए हैं? ॥

विश्वास-प्रस्तुतिः

काञ्चनानि च पद्मानि जातानि विमले जले ॥ ७ ॥
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम् ॥ ८ ॥
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।

मूलम्

काञ्चनानि च पद्मानि जातानि विमले जले ॥ ७ ॥
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः ।
आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम् ॥ ८ ॥
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।

अनुवाद (हिन्दी)

‘यहाँके निर्मल जलमें सोनेके कमल कैसे उत्पन्न हुए? इन सरोवरोंके मत्स्य और कछुए सुवर्णमय कैसे दिखायी देते हैं? यह सब तुम्हारे अपने प्रभावसे हुआ है या और किसीके? यह किसके तपोबलका प्रभाव है? हम सब अनजान हैं; इसलिये पूछते हैं । तुम हमें सारी बातें बतानेकी कृपा करो’ ॥ ७-८ १/२ ॥

विश्वास-प्रस्तुतिः

एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ ९ ॥
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।

मूलम्

एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ ९ ॥
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ।

अनुवाद (हिन्दी)

हनुमान् जी के इस प्रकार पूछनेपर समस्त प्राणियोंके हितमें तत्पर रहनेवाली उस धर्मपरायणा तापसीने उत्तर दिया— ॥ ९ १/२ ॥

विश्वास-प्रस्तुतिः

मयो नाम महातेजा मायावी वानरर्षभ ॥ १० ॥
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।

मूलम्

मयो नाम महातेजा मायावी वानरर्षभ ॥ १० ॥
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ।

अनुवाद (हिन्दी)

‘वानरश्रेष्ठ! मायाविशारद महातेजस्वी मयका नाम तुमने सुना होगा । उसीने अपनी मायाके प्रभावसे इस समूचे स्वर्णमय वनका निर्माण किया था ॥ १० १/२ ॥

विश्वास-प्रस्तुतिः

पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ ११ ॥
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।

मूलम्

पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ ११ ॥
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ।

अनुवाद (हिन्दी)

‘मयासुर पहले दानव-शिरोमणियोंका विश्वकर्मा था, जिसने इस दिव्य सुवर्णमय उत्तम भवनको बनाया है ॥ १९ १/२ ॥

विश्वास-प्रस्तुतिः

स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने ॥ १२ ॥
पितामहाद् वरं लेभे सर्वमौशनसं धनम् ।

मूलम्

स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने ॥ १२ ॥
पितामहाद् वरं लेभे सर्वमौशनसं धनम् ।

अनुवाद (हिन्दी)

‘उसने एक सहस्र वर्षोंतक वनमे घोर तपस्या करके ब्रह्माजीसे वरदानके रूपमें शुक्राचार्यका सारा शिल्प-वैभव प्राप्त किया था ॥ १२ १/२ ॥

विश्वास-प्रस्तुतिः

विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ॥ १३ ॥
उवास सुखितः कालं कञ्चिदस्मिन् महावने ।

मूलम्

विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ॥ १३ ॥
उवास सुखितः कालं कञ्चिदस्मिन् महावने ।

अनुवाद (हिन्दी)

‘सम्पूर्ण कामनाओंके स्वामी बलवान् मयासुरने यहाँकी सारी वस्तुओंका निर्माण करके इस महान् वनमें कुछ कालतक सुखपूर्वक निवास किया था ॥ १३ १/२ ॥

विश्वास-प्रस्तुतिः

तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥ १४ ॥
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ।

मूलम्

तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥ १४ ॥
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ।

अनुवाद (हिन्दी)

‘आगे चलकर उस दानवराजका हेमा नामकी अप्सराके साथ सम्पर्क हो गया । यह जानकर देवेश्वर इन्द्रने हाथमें वज्र ले उसके साथ युद्ध करके उसे मार भगाया ॥ १४ १/२ ॥

विश्वास-प्रस्तुतिः

इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ १५ ॥
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ।

मूलम्

इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ १५ ॥
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ।

अनुवाद (हिन्दी)

‘तत्पश्चात् ब्रह्माजीने यह उत्तम वन, यहाँका अक्षय काम-भोग तथा यह सोनेका भवन हेमाको दे दिया ॥

विश्वास-प्रस्तुतिः

दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ॥ १६ ॥
इदं रक्षामि भवनं हेमाया वानरोत्तम ।

मूलम्

दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ॥ १६ ॥
इदं रक्षामि भवनं हेमाया वानरोत्तम ।

अनुवाद (हिन्दी)

‘मैं मेरुसावर्णिकी कन्या हूँ । मेरा नाम स्वयंप्रभा है । वानरश्रेष्ठ! मैं उस हेमाके इस भवनकी रक्षा करती हूँ ॥

विश्वास-प्रस्तुतिः

मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ १७ ॥
तयादत्तवरा चास्मि रक्षामि भवनं महत् ।

मूलम्

मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ १७ ॥
तयादत्तवरा चास्मि रक्षामि भवनं महत् ।

अनुवाद (हिन्दी)

‘नृत्य और गीतकी कलामें चतुर हेमा मेरी प्यारी सखी है । उसने मुझसे अपने भवनकी रक्षाके लिये प्रार्थना की थी, इसलिये मैं इस विशाल भवनका संरक्षण करती हूँ ॥ १७ १/२ ॥

विश्वास-प्रस्तुतिः

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ॥ १८ ॥
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।

मूलम्

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ॥ १८ ॥
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ।

अनुवाद (हिन्दी)

‘तुमलोगोंका यहाँ क्या काम है? किस उद्देश्यसे तुम इन दुर्गम स्थानोंमें विचरते हो? इस वनमें आना तो बहुत कठिन है । तुमने कैसे इसे देख लिया? ॥ १८ १/२ ॥

विश्वास-प्रस्तुतिः

शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि ॥ १९ ॥

मूलम्

शुचीन्यभ्यवहाराणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि ॥ १९ ॥

अनुवाद (हिन्दी)

‘अच्छा, ये शुद्ध भोजन और फल-मूल प्रस्तुत हैं । इन्हें खाकर पानी पी लो । फिर मुझसे अपना सारा वृत्तान्त कहो’ ॥ १९ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके किष्किन्धाकाण्डमें इक्यावनवाँ सर्ग पूरा हुआ ॥ ५१ ॥