+पाठविधिः

अनुवाद (हिन्दी)

वाल्मीकीय रामायणकी अनेक प्रकारकी पारायण-विधियाँ हैं । श्रीरामसेवाग्रन्थ, अनुष्ठानप्रकाश, स्कान्दोक्त रामायण-माहात्म्य, बृहद्धर्मपुराण तथा शाङ्कर, रामानुज, मध्व, रामानन्द आदि विभिन्न सम्प्रदायोंकी अलग-अलग विधियाँ हैं, यद्यपि उनका अन्तर साधारण है । इसी प्रकार इसके सकाम और निष्काम अनुष्ठानोंके भी भेद हैं । सबपर विस्तृत विचार यहाँ सम्भव नहीं । वाल्मीकीयके परम प्रसिद्ध नवाह्न-पारायणकी ही विधि यहाँ लिखी जा रही है ।
चैत्र, माघ तथा कार्तिक शुक्ल पञ्चमीसे त्रयोदशीतक इसके नवाह्न-पारायणकी विधि है१ । किसी पुण्यक्षेत्र, पवित्र तीर्थ, मन्दिरमें या अपने घरपर ही भगवान् विष्णु तथा तुलसीके संनिधानमें वाल्मीकिरामायणका पाठ करना चाहिये । एतदर्थ यथासम्भव कथा-स्थानकी भूमिको संशोधन, मार्जन, लेपनादि संस्कारोंसे संस्कृतकर कदली-स्तम्भ तथा ध्वजा-पताका-वितानादिसे मण्डित कर देना चाहिये । मण्डपका मान १६ हाथ लंबा-चौड़ा हो और उसके बीचमें सर्वतोभद्रसे युक्त एक वेदी हो । अन्य वेदियाँ, कुण्ड तथा स्थण्डिल आदि भी हों । मण्डपके दक्षिण-पश्चिम भागमें वक्ता (व्यास) एवं श्रोताका आसन हो । व्यासासनके आगे पुस्तकका आसन होना चाहिये । श्रोताओंका आसन विस्तृत हो । व्यासका आसन श्रोतासे तथा पुस्तकका आसन वक्तासे भी ऊँचा होना चाहिये२ । फिर प्रायश्चित्त तथा नित्यकृत्य करके भगवान् श्रीरामकी प्रतिमा स्थापित करनी चाहिये । अथवा पुस्तकपर ही सपरिकर-सपरिच्छद श्रीसीतारामजीका अर्थात् भगवान् श्रीरामचन्द्र, भगवती सीताजी, लक्ष्मणजी, भरतजी, शत्रुघ्नजी, श्रीहनुमान् जी आदिका आवाहन करना चाहिये । तत्पश्चात् समस्त उपकरणोंसे अलंकृत, पञ्चपल्लवादिसे युक्त कलश स्थापितकर स्वस्त्ययनपूर्वक गणपतिपूजन, बटुक, क्षेत्रपाल, योगिनी, मातृका, नवग्रह, तुलसी, लोकपाल, दिक्पाल आदिका पूजन तथा नान्दीश्राद्ध करके सपरिकर-सपरिच्छद भगवान् रामकी पूजा करे ।

पादटिप्पनी

१. चैत्रे माघे कार्तिके च सिते पक्षे च वाचयेत् ।
नवाहं सुमहापुण्यं श्रोतव्यं च प्रयत्नतः ॥
पञ्चम्या दिनमारभ्य रामायणकथामृतम् ।
नवाहश्रवणेनैव सर्वपापैः प्रमुच्यते ॥
(रामसेवाग्रन्थ)
२. श्रोतृभ्यश्च तथा वक्तुर्व्यासाद् ग्रन्थस्य चोच्चता ।
(रामसेवाग्रन्थ)

अनुवाद (हिन्दी)

तदनन्तर काल-तिथि-गोत्र-नाम आदि बोलकर—
ॐ भूर्भुवः स्वरोम् । ममोपात्तदुरितक्षयपूर्वकं श्रीसीतारामप्रीत्यर्थं श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरामचन्द्रप्रसादसिद्ध्यर्थं च श्रीरामचन्द्रप्रसादेन सर्वाभीष्टसिद्ध्यर्थं श्रीरामचन्द्रपूजनमहं करिष्ये । श्रीवाल्मीकीयरामायणस्य पारायणं च करिष्ये, तदङ्गभूतं कलशस्थापनं स्वस्त्ययनपाठं गणपतिपूजनं वटुकक्षेत्रपालयोगिनीमातृकानवग्रहतुलसीलोकपालदिक्पालादिपूजनं चाहं करिष्ये ।
—इस प्रकार संकल्प करनेके बाद पूजन करे ।
ॐ अच्युताय नमः, ॐ अनन्ताय नमः, ॐ गोविन्दाय नमः, ॐ नारायणाय नमः, ॐ मधुसूदनाय नमः, ॐ हृषीकेशाय नमः, ॐ माधवाय नमः, ॐ त्रिविक्रमाय नमः, ॐ दामोदराय नमः, ॐ मुकुन्दाय नमः, ॐ वामनाय नमः, ॐ पद्मनाभाय नमः, ॐ केशवाय नमः, ॐ विष्णवे नमः, ॐ श्रीधराय नमः, ॐ श्रीसीतारामाभ्यां नमः ।
इस प्रकार नमस्कार करके निम्न प्रकारसे पूजा करे—
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतं श्रीरामचन्द्रं ध्यायामि—भगवान् रामका ध्यान करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतं श्रीरामचन्द्रं आवाहयामि—आवाहन करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः—रत्नसिंहासनं समर्पयामि—सिंहासन अर्पण करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः पाद्यं समर्पयामि—पाद्य दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः अर्घ्यं समर्पयामि—अर्घ्य दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः स्नानीयं समर्पयामि—स्नान करावे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः आचमनीयं समर्पयामि—आचमन करावे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः वस्त्रं समर्पयामि—वस्त्र अर्पण करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः यज्ञोपवीताभरणं समर्पयामि—यज्ञोपवीत आभूषण दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः गन्धान् समर्पयामि—चन्दन-कुङ्कुम लगावे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः अक्षतान् समर्पयामि—चावल चढ़ावे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः पुष्पाणि समर्पयामि—पुष्पमाला दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः धूपमाघ्रापयामि—धूप दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः दीपं दर्शयामि—दीपक दिखावे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः नैवेद्यं फलानि च समर्पयामि—नैवेद्य और फल अर्पण करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः ताम्बूलं समर्पयामि—पान दे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः कर्पूरनीराजनं समर्पयामि—आरती करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः छत्रचामरादि समर्पयामि—छत्र-चँवरादि अर्पण करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः पुष्पाञ्जलिं समर्पयामि—पुष्पाञ्जलि अर्पण करे ।
श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेताय श्रीरामचन्द्राय नमः प्रदक्षिणानमस्कारान् समर्पयामि—प्रदक्षिणा और नमस्कार करे ।
तत्पश्चात् निम्न प्रकारसे पञ्चोपचारसे श्रीरामायण-ग्रन्थकी पूजा करे—

विश्वास-प्रस्तुतिः

ॐ सदा श्रवणमात्रेण पापिनां सद्‍गतिप्रदे ।
शुभे रामकथे तुभ्यं गन्धमद्य समर्पये ॥

मूलम्

ॐ सदा श्रवणमात्रेण पापिनां सद्‍गतिप्रदे ।
शुभे रामकथे तुभ्यं गन्धमद्य समर्पये ॥

अनुवाद (हिन्दी)

—इति गन्धं समर्पयामि ।

विश्वास-प्रस्तुतिः

ॐ बालादिसप्तकाण्डेन सर्वलोकसुखप्रद ।
रामायण महोदार पुष्पं तेऽद्य समर्पये ॥

मूलम्

ॐ बालादिसप्तकाण्डेन सर्वलोकसुखप्रद ।
रामायण महोदार पुष्पं तेऽद्य समर्पये ॥

अनुवाद (हिन्दी)

—इति पुष्पाणि पुष्पमालां च समर्पयामि ।

विश्वास-प्रस्तुतिः

ॐ यस्यैकश्लोकपाठस्य फलं सर्वफलाधिकम् ।
तस्मै रामायणायाद्य दशाङ्गं धूपमर्पये ॥

मूलम्

ॐ यस्यैकश्लोकपाठस्य फलं सर्वफलाधिकम् ।
तस्मै रामायणायाद्य दशाङ्गं धूपमर्पये ॥

अनुवाद (हिन्दी)

—इति धूपमाघ्रापयामि ।

विश्वास-प्रस्तुतिः

ॐ यस्य लोके प्रणेतारो वाल्मीक्यादिमहर्षयः ।
तस्मै रामचरित्राय घृतदीपं समर्पये ॥

मूलम्

ॐ यस्य लोके प्रणेतारो वाल्मीक्यादिमहर्षयः ।
तस्मै रामचरित्राय घृतदीपं समर्पये ॥

अनुवाद (हिन्दी)

—इति दीपं दर्शयामि ।

विश्वास-प्रस्तुतिः

ॐ श्रूयते ब्रह्मणो लोके शतकोटिप्रविस्तरम् ।
रूपं रामायणस्यास्य तस्मै नैवेद्यमर्पये ॥

मूलम्

ॐ श्रूयते ब्रह्मणो लोके शतकोटिप्रविस्तरम् ।
रूपं रामायणस्यास्य तस्मै नैवेद्यमर्पये ॥

अनुवाद (हिन्दी)

—इति नैवेद्यं समर्पयामि ।
पूजा करनेके बाद कर्पूरकी आरती करके चार बार प्रदक्षिणा कर पुष्पाञ्जलि अर्पण करे । फिर साष्टाङ्ग प्रणाम कर इस प्रकार नमस्कार करे—

विश्वास-प्रस्तुतिः

वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनाति भुवनं पुण्या रामायणमहानदी ॥
श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।
काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥

मूलम्

वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनाति भुवनं पुण्या रामायणमहानदी ॥
श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।
काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ॥

अनुवाद (हिन्दी)

फिर देवता, ब्राह्मणादिकी पूजा कर पाठका संकल्प करके ऋष्यादिन्यास करे । अनुष्ठानप्रकाशके अनुसार कामनाभेदसे यदि पूरी रामायणका पाठ न हो सके तो अलग-अलग काण्डोंके अनुष्ठानकी भी विधि है । जैसे पुत्रकी कामनावाला बालकाण्ड पढ़े, लक्ष्मीकी इच्छावाला अयोध्याकाण्ड पढ़े । इसी प्रकार नष्टराज्यकी प्राप्तिकी इच्छावालोंको किष्किन्धाकाण्डका, सभी कामनाओंकी इच्छावालोंको सुन्दरकाण्डका और शत्रुनाशकी कामनावालोंको लङ्काकाण्डका पाठ करना चाहिये । ‘बृहद्धर्मपुराण’ के अनुसार इनका अन्य भी सकाम उपयोग है । वह तथा उसके न्यासादिका प्रकार आगे लिखा जायगा ।
ॐ अस्य श्रीवाल्मीकिरामायणमहामन्त्रस्य भगवान् वाल्मीकिऋषिः । अनुष्टुप् छन्दः । श्रीरामः परमात्मा देवता । अभयं सर्वभूतेभ्य इति बीजम् । अङ्गुल्यग्रेण तान् हन्यामिति शक्तिः । एतदस्त्रबलं दिव्यमिति कीलकम् । भगवान्नारायणो देव इति तत्त्वम् । धर्मात्मा सत्यसंधश्चेत्यस्त्रम् । पुरुषार्थचतुष्टयसिद्ध्यर्थं पाठे विनियोगः ।
१-ॐ श्रीं रां आपदामपहर्तारमित्यङ्गुष्ठाभ्यां नमः ।
२-ॐ ह्रीं रीं दातारमिति तर्जनीभ्यां नमः ।
३-ॐ रों रूं सर्वसम्पदामिति मध्यमाभ्यां नमः ।
४-ॐ श्रीं रैं लोकाभिराममित्यनामिकाभ्यां नमः ।
५-ॐ श्रीं रौं श्रीराममिति कनिष्ठिकाभ्यां नमः ।
६-ॐ रौं रः भूयो भूयो नमाम्यहमिति करतलकरपृष्ठाभ्यं नमः ।
इन्हीं मन्त्रोंसे इसी प्रकार हृदयादि न्यास करे ।

पादटिप्पनी

१-‘हृदयाय नमः’ कहकर पाँचों अङ्गुलियोंसे हृदयका स्पर्श किया जाय । ॐ श्रीं रां आपदामपहर्तारमिति
२-‘शिरसे स्वाहा’ कहकर सिरका अग्रभाग छुआ जाय । ॐ ह्रीं रीं दातारमिति
३-‘शिखायै वौषट्’ कहकर शिखाका स्पर्श किया जाय । ॐ रों रूं सर्वसम्पदामिति
४-‘कवचाय हुम्’ कहकर दाहिने हाथसे बायें कंधे तथा बायें हाथसे दाहिने कंधेका स्पर्श करे । ॐ श्रीं रैं लोकाभिराममिति
५-‘नेत्रत्रयाय वौषट्’ कहकर नेत्रोंका स्पर्श करे तथा ॐ श्रीं रौं श्रीराममिति
६-‘अस्त्राय फट्’ कहकर तीन बार ताली बजाये । ॐ रौं रः भूयो भूयो नमाम्यहमिति

अनुवाद (हिन्दी)

फिर—

विश्वास-प्रस्तुतिः

ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः ।
सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह ॥

मूलम्

ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव तपस्विनः ।
सिद्धिं दिशन्तु मे सर्वे देवाः सर्षिगणास्त्विह ॥

अनुवाद (हिन्दी)

—इति दिग्बन्धः ।
यों कहकर चारों ओर हाथ घुमाकर अन्तमें फिर इस प्रकार ध्यान करे—

विश्वास-प्रस्तुतिः

वामे भूमिसुता पुरस्तु हनुमान्
पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयो-
र्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट्
तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं
रामं भजे श्यामलम् ॥
‘आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥’

मूलम्

वामे भूमिसुता पुरस्तु हनुमान्
पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयो-
र्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट्
तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं
रामं भजे श्यामलम् ॥
‘आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥’

अनुवाद (हिन्दी)

यह सम्पुटका मन्त्र है । इससे सम्पुटित पाठ करनेसे समस्त मनःकामनाओंकी सिद्धि होती है ।
फिर* निम्न प्रकारसे मङ्गलाचरण करके पाठ आरम्भ करना चाहिये—

पादटिप्पनी
  • ‘बृहद्धर्मपुराणके अनुसार रामायणके पारायणके पहले रामायणकवचका भी पाठ कर लेना चाहिये । वह मङ्गलाचरणके पहले होना चाहिये । कम-से-कम प्रथम दिन इसका पाठ तो कर ही लेना चाहिये । कवच इस प्रकार है—
    ॐ नमोऽष्टादशतत्त्वरूपाय रामायणाय महामन्त्रस्वरूपाय । मा निषादेति मूलं शिरोऽवतु । अनुक्रमणिकाबीजं मुखमवतु । ऋष्यशृङ्गोपाख्यानमृषिर्जिह्वामवतु । जानकीलाभोऽनुष्टुप्च्छन्दोऽवतु गलम् । केकय्याज्ञा देवता हृदयमवतु । सीतालक्ष्मणानुगमनश्रीरामहर्षाः प्रमाणं जठरमवतु । भगवद्भक्तिः शक्तिरवतु मे मध्यमम् । शक्तिमान् धर्मो मुनीनां पालनं ममोरू रक्षतु । मारीचवचनं प्रतिपालनमवतु पादौ । सुग्रीवमैत्रमर्थोऽवतु स्तनौ । निर्णयो हनुमच्चेष्टावतु बाहू । कर्ता सम्पातिपक्षोद्‍गमोऽवतु स्कन्धौ । प्रयोजनं विभीषणराज्यं ग्रीवां ममावतु । रावणवधः स्वरूपमवतु कर्णौ । सीतोद्धारो लक्षणमवतु नासिके । अमोघस्तव संस्तवोऽवतु जीवात्मानम् । नयः काललक्ष्मणसंवादोऽवतु नाभिम् । आचरणीयं श्रीरामादिधर्मं सर्वाङ्गं ममावतु । इति रामायणकवचम् ।
    (बृहद्धर्मपुराणम्, पूर्वखण्डम् २५ वाँ अध्याय)