०४५ सीता-विसर्जनादेशः

तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ 7.45.1 ॥
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥ 7.45.2 ॥
पौरापवादः सुमहांस्तथा जनपदस्य च।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ 7.45.3 ॥
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्।
सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ 7.45.4 ॥
जानासि त्वं यथा सौम्य दण्डके विजने वने।
रावणेन हृता सीता स च विध्वंसितो मया ॥ 7.45.5 ॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ 7.45.6 ॥
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ 7.45.7 ॥
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ 7.45.8 ॥
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ 7.45.9 ॥
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ 7.45.10 ॥
अयं तु मे महान्वादः शोकश्च हृदि वर्तते।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥ 7.45.11 ॥
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ 7.45.12 ॥
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ 7.45.13 ॥
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ 7.45.14 ॥
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतोऽधिकम् ॥ 7.45.15 ॥
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ 7.45.16 ॥
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥ 7.45.17 ॥
तत्रैनां विजने देशे विसृज्य रघुनन्दन।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ 7.45.18 ॥
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ 7.45.19 ॥
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ 7.45.20 ॥
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ 7.45.21 ॥
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः।
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम ॥ 7.45.22 ॥
पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान्।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ 7.45.23 ॥
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥ 7.45.24 ॥
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥ 7.45.25 ॥