०३९ सुग्रीव-विभीषणादि-माननम्

ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत्।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ 7.39.1 ॥
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः।
भरतस्याज्ञयाऽनेकाः प्रहृष्टा बलवाहनाः ॥ 7.39.2 ॥
ऊचुस्ते च महीपाला बलदर्पसमन्विताः।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ 7.39.3 ॥
भरतेन वयं पश्चात्समानीता निरर्थकम्।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ 7.39.4 ॥
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च।
सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ॥ 7.39.5 ॥
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ 7.39.6 ॥
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ 7.39.7 ॥
यथापुराणि ते गत्वा रत्नानि विविधान्यथ।
रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ॥ 7.39.8 ॥
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान्।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ 7.39.9 ॥
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः।
अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ॥ 7.39.10 ॥
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ 7.39.11 ॥
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः।
तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ 7.39.12 ॥
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ 7.39.13 ॥
बिभीषणाय च ददौ तथान्येभ्योऽपि राघवः।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ 7.39.14 ॥
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ 7.39.15 ॥
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ 7.39.16 ॥
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत्।
अङ्गदस्ते सुपुत्रोऽयं मन्त्री चाप्यनिलात्मजः ॥ 7.39.17 ॥
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ 7.39.18 ॥
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ 7.39.19 ॥
आभाष्य च महावीर्यान्राघवो यूथपर्षभान्।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ 7.39.20 ॥
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ 7.39.21 ॥
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम्।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ 7.39.22 ॥
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ 7.39.23 ॥
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ 7.39.24 ॥
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ 7.39.25 ॥
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ 7.39.26 ॥
एवं तेषां निवसतां मासः साग्रो ययौ तदा।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ 7.39.27 ॥
रामोऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ 7.39.28 ॥
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम्।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ 7.39.29 ॥
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम्।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ 7.39.30 ॥