०९६ कपिभिः सह रावणयुद्धम्

आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ 6.96.1 ॥
स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ 6.96.2 ॥
सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्च्छितः ॥ 6.96.3 ॥
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।
भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ 6.96.4 ॥
महोदरमाहपार्श्वौ विरूपाक्षं च राक्षसम्।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ 6.96.5 ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥ 6.96.6 ॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः।
कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ॥ 6.96.7 ॥
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ 6.96.8 ॥
अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥ 6.96.9 ॥
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ 6.96.10 ॥
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ 6.96.11 ॥
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ 6.96.12 ॥
अद्य वानरमुख्यानां तानि यूथानि भागशः।
धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥ 6.96.13 ॥
अद्य वानरसैन्यानि रथेन पवनौजसा।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ 6.96.14 ॥
आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥ 6.96.15 ॥
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ 6.96.16 ॥
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ 6.96.17 ॥
हतो भर्ता हतो भ्राता यासां च तनया हताः।
वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ॥ 6.96.18 ॥
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ 6.96.19 ॥
अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ॥ 6.96.20 ॥
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।
अनुप्रयान्तु मां सर्वे येऽवशिष्टा निशाचराः ॥ 6.96.21 ॥
तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः।
बलाध्यक्षान् स्थितांस्तत्र बलं सन्त्वर्यतामिति ॥ 6.96.22 ॥
बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्।
चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ॥ 6.96.23 ॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।
नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ 6.96.24 ॥
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हुलैः।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ 6.96.25 ॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः।
भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ 6.96.26 ॥
अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥ 6.96.27 ॥
आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ॥ 6.96.28 ॥
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् ॥ 6.96.29 ॥
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ 6.96.30 ॥
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम्।
नादं घोरं विमुञ्जन्तो निर्ययुर्जयकाङ्क्षिणः ॥ 6.96.31 ॥
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥ 6.96.32 ॥
ततः प्रजवनाश्वेन रथेन स महारथः।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ 6.96.33 ॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ॥ 6.96.34 ॥
द्विजाश्च नेदुर्घोराश्च सञ्चचालेव मेदिनी।
ववर्ष रुधिरं देवश्चस्खलुस्तुरगाः पथि ॥ 6.96.35 ॥
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः।
नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ॥ 6.96.36 ॥
विवर्णं वदनं चासीत् किञ्चिदभ्रश्यत स्वरः ॥ 6.96.37 ॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ 6.96.38 ॥
अन्तरिक्षात् पपातोल्का निर्घातसमनिस्वना।
विनेदुरशिवा गृध्रा वायसैरनुनादिताः ॥ 6.96.39 ॥
एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्।
निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥ 6.96.40 ॥
तेषां तु रथघोषेण राक्षसानां महात्मनाम्।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ 6.96.41 ॥
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ 6.96.42 ॥
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।
वानराणामनीकेषु चकार कदनं महत् ॥ 6.96.43 ॥
केचिद्विच्छिन्न हृदयाः केचिच्छ्रोत्रविवर्जिताः।
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः ॥ 6.96.44 ॥
केचिद्विभिन्नशिरसः केचिच्चक्षुर्विवर्जिताः ॥ 6.96.45 ॥
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन सङ्ख्ये।
ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ॥ 6.96.46 ॥