०८६ इन्द्रजिता पुनर्युद्धभूमिप्रवेशः

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ 6.86.1 ॥
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।
एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ 6.86.2 ॥
अस्यानीकस्य महतो भेदने यत लक्ष्मण।
राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ 6.86.3 ॥
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।
अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥ 6.86.4 ॥
जहि वीर दुरात्मानं मायापरमधार्मिकम्।
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ 6.86.5 ॥
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।
ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ 6.86.6 ॥
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ 6.86.7 ॥
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।
उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ 6.86.8 ॥
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्।
शब्देन महता लङ्कां नादयन् वै समन्ततः ॥ 6.86.9 ॥
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः।
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ 6.86.10 ॥
ते राक्षसा वानरेषु विकृताननबाहवः।
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ 6.86.11 ॥
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।
अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ 6.86.12 ॥
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।
रक्षसां वध्यमानानां महद्भयमजायत ॥ 6.86.13 ॥
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्।
उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ 6.86.14 ॥
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।
आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ॥ 6.86.15 ॥
स भीमकार्मुकधरः कालमेघसमप्रभः।
रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ 6.86.16 ॥
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ 6.86.17 ॥
तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्।
धरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ 6.86.18 ॥
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।
चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ॥ 6.86.19 ॥
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।
राक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ 6.86.20 ॥
शितशूलधराः शूलैरसिभिश्चासिपाणयः।
शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ 6.86.21 ॥
परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ 6.86.22 ॥
मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ॥ 6.86.23 ॥
तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ 6.86.24 ॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।
सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ॥ 6.86.25 ॥
स सारथिमुवाचेदं याहि यत्रैष वानरः।
क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ 6.86.26 ॥
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।
वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ 6.86.27 ॥
सोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।
अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ॥ 6.86.28 ॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।
रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ 6.86.29 ॥
युद्ध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते।
वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ 6.86.30 ॥
बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ 6.86.31 ॥
हनुमन्तं जिघांसन्तं समुद्यतशरासनम्।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 6.86.32 ॥
यः स वासवनिर्जेता रावणस्यात्मसम्भवः।
स एष रथमास्थाय हनुमन्तं जिघांसति ॥ 6.86.33 ॥
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।
जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ 6.86.34 ॥
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन।
ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ 6.86.35 ॥