०७० हनुमता त्रिशिरवधः

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ 6.70.1 ॥
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः।
वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ 6.70.2 ॥
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली।
आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ 6.70.3 ॥
रथमादित्यसङ्काशं युक्तं परमवाजिभिः।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ 6.70.4 ॥
स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः।
वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ 6.70.5 ॥
देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः।
महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ 6.70.6 ॥
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।
स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ 6.70.7 ॥
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः।
तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ॥ 6.70.8 ॥
परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः।
त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः ॥ 6.70.9 ॥
गजेन समभिद्रुत्य वालिपुत्रं महोदरः।
जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ 6.70.10 ॥
देवान्तकश्च सङ्क्रुद्धः परिघेण तदाऽङ्गदम्।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ 6.70.11 ॥
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ 6.70.12 ॥
स वेगवान् महावेगं कृत्वा परमदुर्जयः।
तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ 6.70.13 ॥
तस्य तेन प्रहारेण नागराजस्य संयुगे।
पेततुर्लोचने तस्य विननाद स वारणः ॥ 6.70.14 ॥
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।
देवान्तकमभिप्लुत्य ताडयामास संयुगे ॥ 6.70.15 ॥
स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः।
लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् ॥ 6.70.16 ॥
अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली।
आविध्य परिघं घोरमाजघान तदाऽङ्गदम् ॥ 6.70.17 ॥
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ 6.70.18 ॥
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ 6.70.19 ॥
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।
हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥ 6.70.20 ॥
ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा।
तद्रावणसुतो धीमान् बिभेद निशितैः शरैः ॥ 6.70.21 ॥
तद्बाणशतनिर्भिन्नं विदारितशिलातलम्।
सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः ॥ 6.70.22 ॥
ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा।
परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ 6.70.23 ॥
तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ 6.70.24 ॥
शिरसि प्रहरन् वीरस्तदा वायुसुतो बली।
नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥ 6.70.25 ॥
स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः।
देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ 6.70.26 ॥
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ।
क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ 6.70.27 ॥
महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्।
भूयः समधिरुह्याशु मन्दरं रश्मिमानिव ॥ 6.70.28 ॥
ततो बाणमयं वर्षं नीलस्योरस्यपातयत्।
गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥ 6.70.29 ॥
ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः।
नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ 6.70.30 ॥
ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्।
ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ 6.70.31 ॥
ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन।
विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथाऽद्रिः ॥ 6.70.32 ॥
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।
हनुमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः ॥ 6.70.33 ॥
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ 6.70.34 ॥
तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः।
विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥ 6.70.35 ॥
तमापन्तमाकाशे द्रुमवर्षं प्रतापवान्।
त्रिशिरा निसितैर्बाणैश्चिच्छेद च ननाद च ॥ 6.70.36 ॥
ततो हनूमानुत्प्लुत्य हयान्त्रिशिरसस्तदा।
विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ 6.70.37 ॥
अथ शक्तिं समादाय कालरात्रिमिवान्तकः।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ 6.70.38 ॥
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ 6.70.39 ॥
तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता।
प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ 6.70.40 ॥
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।
निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ 6.70.41 ॥
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।
आजघान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ 6.70.42 ॥
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ 6.70.43 ॥
स तस्य पततः खड्गं समाच्छिद्य महाकपिः।
ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान् ॥ 6.70.44 ॥
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।
उत्पत्य च हमूमन्तं ताडयामास मुष्टिना ॥ 6.70.45 ॥
तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥ 6.70.46 ॥
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि।
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥ 6.70.47 ॥
तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि।
पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ॥ 6.70.48 ॥
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण।
नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥ 6.70.49 ॥
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ 6.70.50 ॥
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।
जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ॥ 6.70.51 ॥
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।
विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ॥ 6.70.52 ॥
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम्।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ 6.70.53 ॥
गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः।
हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ 6.70.54 ॥
अथर्षभः समुत्पत्य वानरो रावणानुजम्।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥ 6.70.55 ॥
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ 6.70.56 ॥
स तयाऽभिहतस्तेन गदया वानरर्षभः।
भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु ॥ 6.70.57 ॥
स सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः।
अबिदुद्राव वेगेन गदां तस्य महात्मनः ॥ 6.70.58 ॥
गृहीत्वा तां गदां भीमामाविध्य च पुनःपुनः।
मत्तानीकं महात्मानं जघान रणमूर्धनि ॥ 6.70.59 ॥
स स्वया गदया भग्नो विशीर्णदशनेक्षणः।
निपपात ततो मत्तो वज्राहत इवाचलः ॥ 6.70.60 ॥
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।
पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ॥ 6.70.61 ॥
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्।
त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ॥ 6.70.62 ॥