०२७ शरणेन कपिसैन्यवर्णनम्

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्।
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥ 6.27.1 ॥
स्निग्धा यस्य बहुव्यामा वाला लाङ्गूलमाश्रिताः।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ 6.27.2 ॥
प्रगृगीताः प्रकाशन्ते सूर्यस्येव मरीचयः।
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ॥ 6.27.3 ॥
[एष कोटिसहस्रेण वानराणां महौजसाम्।
आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय।] ॥ 6.27.4 ॥
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥ 6.27.5 ॥
असिताञ्जनसङ्काशान् युद्धे सत्यपराक्रमान्।
असङ्ख्येयाननिर्देश्यान् परं पारमिवोदधेः ॥ 6.27.6 ॥
पर्वतेषु च ये केचिद्विषमेषु नदीषु च।
एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥ 6.27.7 ॥
एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥ 6.27.8 ॥
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्।
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ 6.27.9 ॥
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्।
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः ॥ 6.27.10 ॥
स एष जाम्बवान्नाम महायूथपयूथपः।
प्रक्रान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः ॥ 6.27.11 ॥
एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता।
दैवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ 6.27.12 ॥
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः।
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ 6.27.13 ॥
राक्षसानां च सदृशाः पिशाचानां च लोमशाः।
एतस्य सैन्या बहवो विचरन्त्यग्नितेजसः ॥ 6.27.14 ॥
यं त्वेनमिभिसंरब्धं प्लवमानमिव स्थितम्।
प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ 6.27.15 ॥
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः।
बलेन बलसम्पन्नो दम्भो नामैष यूथपः ॥ 6.27.16 ॥
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते।
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ 6.27.17 ॥
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते।
श्रुतः सन्नादनो नाम वानराणां पितामहः ॥ 6.27.18 ॥
येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता।
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ 6.27.19 ॥
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः।
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ॥ 6.27.20 ॥
तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ 6.27.21 ॥
यस्य वैश्रवणो राजा जम्बुमुपनिषेवते।
यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम् ॥ 6.27.22 ॥
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप।
तत्रैष वसति श्रीमान् बलवान् वानरर्षभः ॥ 6.27.23 ॥
वृतः कोटिसहस्रेण हरीणां समुपस्थितः।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 6.27.24 ॥
यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान्।
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ 6.27.25 ॥
एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः।
गजान् योधयते वन्यान् गिरींश्चैव महीरुहान् ॥ 6.27.26 ॥
हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु।
उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ 6.27.27 ॥
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्।
एनं शतसहस्राणां सहस्रमनुवर्तते ॥ 6.27.28 ॥
वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम्।
स एष नेता चैतेषां वानराणां महात्मनाम् ॥ 6.27.29 ॥
स एष दुर्धरो राजन् प्रमाथी नाम यूथपः।
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ 6.27.30 ॥
उद्धूतमरुणाभासं पवनेन समन्ततः।
विवर्तमानं बहुधा यत्रैतद्बहुलं रजः ॥ 6.27.31 ॥
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः।
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ॥ 6.27.32 ॥
गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्।
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ॥ 6.27.33 ॥
भ्रमराचरिता यत्र सर्वकामफलद्रुमाः।
यं सूर्यस्तुल्यवर्णाभमनु पर्येति पर्वतम् ॥ 6.27.34 ॥
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः।
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ॥ 6.27.35 ॥
सर्वकामफला वृक्षाः सदा फलसमन्विताः।
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ॥ 6.27.36 ॥
तत्रैष रमते राजन् रम्ये काञ्चनपर्वते।
मुख्यो वानरमुख्यानां केसरी नाम यूथपः ॥ 6.27.37 ॥
षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः।
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ॥ 6.27.38 ॥
तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः।
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः ॥ 6.27.39 ॥
सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः।
सर्वे वैश्वानरसमा ज्वलिताशीविषोपमाः ॥ 6.27.40 ॥
सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसन्निभाः।
महापर्वतसङ्काशा महाजीमूतनिस्वनाः ॥ 6.27.41 ॥
वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः।
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ॥ 6.27.42 ॥
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्।
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ॥ 6.27.43 ॥
नाम्ना पृथिव्यां विख्यातो राजन् शतवलीति यः।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 6.27.44 ॥
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः।
रामप्रियार्थं प्राणानां दयां न कुरुते हरिः ॥ 6.27.45 ॥
गजो गवाक्षो गवयो नलो नीलश्च वानरः।
एकैक एव यूथानां कोटीभिर्दशभिर्वृतः ॥ 6.27.46 ॥
तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः।
न शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः ॥ 6.27.47 ॥
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः।
सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम् ॥ 6.27.48 ॥