०१९ विभीषणस्य रामपादशरणगमनम्

विभीषणो महापाज्ञो भूमिं समवलोकयन्।
खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ॥ 6.19.1 ॥
स तु रामस्य धर्मात्मा निपपात विभीषणः।
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ 6.19.2 ॥
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः।
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ॥ 6.19.3 ॥
अनुजो रावणस्याहं तेन चाप्यवमानितः।
भवन्तं सर्वभूतानां शरण्यं शरणागतः ॥ 6.19.4 ॥
परित्यक्ता मया लङ्का मित्राणि च धनानि वै।
भवद्गतं मे राज्यं च जीवितं च सुखानि च ॥ 6.19.5 ॥
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत्।
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥ 6.19.6 ॥
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ 6.19.7 ॥
एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ 6.19.8 ॥
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम्।
राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥ 6.19.9 ॥
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥ 6.19.10 ॥
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः।
कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ॥ 6.19.11 ॥
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ 6.19.12 ॥
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम्।
अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ॥ 6.19.13 ॥
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः।
अनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ 6.19.14 ॥
दशकोटिसहस्राणि राक्षसां कामरूपिणाम्।
मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ॥ 6.19.15 ॥
स तैस्तु सहितो राजा लोकपालानयोधयत् ॥ 6.19.16 ॥
सह देवैस्तु ते भग्ना रावणेन महात्मना ॥ 6.19.17 ॥
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ 6.19.18 ॥
यानि कर्मापदानानि रावणस्य विभीषण।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ 6.19.19 ॥
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम्।
राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ॥ 6.19.20 ॥
रसातलं वा प्रविशेत् पातालं वापि रावणः।
पितामहसकाशं वा न मे जीवन् विमोक्ष्यते ॥ 6.19.21 ॥
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम्।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ 6.19.22 ॥
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः।
शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ॥ 6.19.23 ॥
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम्।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ 6.19.24 ॥
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्।
अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ॥ 6.19.25 ॥
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ 6.19.26 ॥
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम्।
मध्येवानरमुख्यानां राजानं राजशासनात् ॥ 6.19.27 ॥
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः।
प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ 6.19.28 ॥
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ॥ 6.19.29 ॥
कथं सागरमक्षोभ्यं तराम वरुणालयम्।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ 6.19.30 ॥
तराम तरसा सर्वे ससैन्या वरुणालयम्।
एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ॥ 6.19.31 ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ 6.19.32 ॥
खानितः सगरेणायमप्रमेयो महोदधिः।
कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ॥ 6.19.33 ॥
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ 6.19.34 ॥
ततश्चाख्यातुमारेभे विभीषणवचः शुभम्।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ 6.19.35 ॥
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ 6.19.36 ॥
स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्।
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ 6.19.37 ॥
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते।
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ 6.19.38 ॥
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ॥ 6.19.39 ॥
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ।
समुदाचारसंयुक्तमिदं वचनमूचतुः ॥ 6.19.40 ॥
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव।
विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ॥ 6.19.41 ॥
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 6.19.42 ॥
अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्।
यथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ 6.19.43 ॥
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः।
संविवेश तदा रामो वेद्यामिव हुताशनः ॥ 6.19.44 ॥