०६४ रामेण सीतान्वेषणश्लाघनम्

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ 5.64.1 ॥
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।
वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ॥ 5.64.2 ॥
स यथैवागतः पूर्वं तथैव त्वरितं गतः।
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ॥ 5.64.3 ॥
स प्रविष्टो मधुवनं ददर्श हरियूथपान्।
विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ॥ 5.64.4 ॥
स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ 5.64.5 ॥
सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः।
अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ॥ 5.64.6 ॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल।
मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ॥ 5.64.7 ॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ।
इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ 5.64.8 ॥
स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः।
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ 5.64.9 ॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ 5.64.10 ॥
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ 5.64.11 ॥
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः।
तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ॥ 5.64.12 ॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ 5.64.13 ॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः।
तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ 5.64.14 ॥
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ 5.64.15 ॥
ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम्।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ 5.64.16 ॥
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ 5.64.17 ॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ 5.64.18 ॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ 5.64.19 ॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्।
क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ 5.64.20 ॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत।
बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ 5.64.21 ॥
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः।
कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ॥ 5.64.22 ॥
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः।
विनदन्तो महानादं घना वातेरिता यथा ॥ 5.64.23 ॥
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः।
उवाच शोकोपहतं रामं कमललोचनम् ॥ 5.64.24 ॥
समाश्वसिहि भद्र ते दृष्टा देवी न संशयः।
नागन्तुमिह शक्यं तैरतीते समये हि नः ॥ 5.64.25 ॥
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते।
युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः ॥ 5.64.26 ॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः।
भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ॥ 5.64.27 ॥
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ 5.64.28 ॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत।
दृष्टा देवी न सन्देहो न चान्येन हनूमता ॥ 5.64.29 ॥
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम।
व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ॥ 5.64.30 ॥
जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः।
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ 5.64.31 ॥
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥ 5.64.32 ॥
हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम्।
किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ 5.64.33 ॥
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः।
आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः ॥ 5.64.34 ॥
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः।
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ 5.64.35 ॥
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदाऽन्विताः।
निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ 5.64.36 ॥
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः।
नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ 5.64.37 ॥
निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे।
लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ॥ 5.64.38 ॥
प्रीत्या च रममाणोऽथ राघवः परवीरहा।
बहुमानेन महता हनुमन्तमवैक्षत ॥ 5.64.39 ॥