०५८ सम्पातिना सीतान्वेषणसाहाय्यप्रतिज्ञा

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः।
सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ 4.58.1 ॥
यवीयान् मम स भ्राता जटायुर्नाम वानराः।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ 4.58.2 ॥
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये।
नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ 4.58.3 ॥
पुरा वृत्रवधे वृत्ते परस्परजयैषिणौ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ 4.58.4 ॥
आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम्।
मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ 4.58.5 ॥
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरार्दितम्।
पक्षाभ्यां छादयामास स्नेहात्परमविह्विलः ॥ 4.58.6 ॥
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः।
अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये ॥ 4.58.7 ॥
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा।
युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ 4.58.8 ॥
जटायुषो यदि भ्राता श्रुतं ते गदितं मया।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ 4.58.9 ॥
अदीर्घदर्शनं तं वै रावणं राक्षसाधिपम्।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ 4.58.10 ॥
ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः।
आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन् ॥ 4.58.11 ॥
निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ 4.58.12 ॥
जानामि वारुणान् लोकान् विष्णोस्त्रैविक्रमानपि।
महासुरविमर्दान्वाप्यमृतस्य च मन्थनम् ॥ 4.58.13 ॥
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ 4.58.14 ॥
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ 4.58.15 ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी।
भूषणान्यपविध्यन्ती ग्रात्राणि च विधून्वती ॥ 4.58.16 ॥
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्।
असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ 4.58.17 ॥
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ 4.58.18 ॥
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ 4.58.19 ॥
इतो द्वीपः समुद्रस्य सम्पूर्णे शतयोजने।
तस्मिन् लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥ 4.58.20 ॥
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः।
प्राकारेणार्कवर्णेन महता सुसमावृता ॥ 4.58.21 ॥
तस्यां वसति वैदेही दीना कौशेयवासिनी।
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ 4.58.22 ॥
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम्।
लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ 4.58.23 ॥
सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम्।
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ॥ 4.58.24 ॥
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः।
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ 4.58.25 ॥
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः।
द्वीतीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ 4.58.26 ॥
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह।
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥ 4.58.27 ॥
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा।
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥ 4.58.28 ॥
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा।
अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा ॥ 4.58.29 ॥
तस्मादाहारवीर्येण निसर्गेण च वानराः।
आयोजनशतत्साग्राद्वयं पश्याम नित्यशः ॥ 4.58.30 ॥
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः।
विहिता पादमूले तु वृत्तिश्चरणयोधिनाम् ॥ 4.58.31 ॥
गर्हितं तु कृतं कर्म येन स्म पिशिताशिना।
प्रतीकार्यं च मे तस्य वैरं भ्रातुः कृतं भवेत् ॥ 4.58.32 ॥
उपायो दृश्यतां कश्चिल्लङ्घने लवाणाम्भसः।
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ 4.58.33 ॥
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्।
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ 4.58.34 ॥
ततो नीत्वा तु तं देशं तीरं नदनदीपतेः।
निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ॥ 4.58.35 ॥
पुनः प्रत्यानयित्वा च तं देशं पतगेश्वरम्।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ 4.58.36 ॥