०१९ तारागमनम्

स वानरमहाराजः शयानः शरविक्षतः।
प्रुत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत ॥ 4.19.1 ॥
अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम्।
रामबाणेन च क्रान्तो जीवितान्ते मुमोह सः ॥ 4.19.2 ॥
तं भार्या बाणमोक्षेण रामदत्तेन संयुगे।
हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ 4.19.3 ॥
सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्।
निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात् ॥ 4.19.4 ॥
ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः।
ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः ॥ 4.19.5 ॥
सा ददर्श ततस्त्रस्तान् हरीनापततो भृशम्।
यूथादिव परिभ्रष्टान् मृगान्निहतयूथपान् ॥ 4.19.6 ॥
तानुवाच समासाद्य दुःखितान् दुःखिता सती।
रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः ॥ 4.19.7 ॥
वानरा राजसिंहस्य यस्य यूयं पुरःसराः।
तं विहाय सुसन्त्रस्ताः कस्माद्द्रवथ दुर्गताः ॥ 4.19.8 ॥
राज्यहेतोः स चेद् भ्राता भ्रात्रा रौद्रेण पातितः।
रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः ॥ 4.19.9 ॥
कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः।
प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम् ॥ 4.19.10 ॥
जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्।
अन्तको रामरूपेण हत्वा नयति वालिनम् ॥ 4.19.11 ॥
क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च शिलास्तथा।
वाली वज्रसमैर्बाणै रामेण विनिपातितः ॥ 4.19.12 ॥
अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम्।
अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे ॥ 4.19.13 ॥
रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम्।
पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः ॥ 4.19.14 ॥
अथवाऽरुचितं स्थानमिह ते रुचिरानने।
आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः ॥ 4.19.15 ॥
अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः।
लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम् ॥ 4.19.16 ॥
अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना।
आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी ॥ 4.19.17 ॥
पुत्रेण मम किं कार्यं किं राज्येन किमात्मना।
कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति ॥ 4.19.18 ॥
पादमूलं गमिष्यामि तस्यैवाहं महात्मनः।
योऽसौ रामप्रयुक्तेन शरेण विनिपातितः ॥ 4.19.19 ॥
एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता।
शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती ॥ 4.19.20 ॥
आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि।
हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम् ॥ 4.19.21 ॥
क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्।
महावातसमाविष्टं महामेघौघनिःस्वनम् ॥ 4.19.22 ॥
शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्।
नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम् ॥ 4.19.23 ॥
शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्।
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥ 4.19.24 ॥
अवष्टभ्य च तिष्ठन्तं ददर्श धनुरुत्तमम्।
रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा ॥ 4.19.25 ॥
तानतीत्य समासाद्य भर्तारं निहतं रणे।
समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात ह ॥ 4.19.26 ॥
सुप्त्वैव पुनरुत्थाय आर्यपुत्रेति क्रोशती।
रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः ॥ 4.19.27 ॥
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव।
विषादमगमत्कष्टं दष्ट्वा चाङ्गदमागतम् ॥ 4.19.28 ॥