०१० वालिना सुग्रीवनिर्भर्त्सनम्

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्।
अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ 4.10.1 ॥
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः।
अनाथस्य हि मे नाथस्त्वमेको नाथनन्दनः ॥ 4.10.2 ॥
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्।
छत्€त्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ 4.10.3 ॥
आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप।
दृष्ट्वाहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ 4.10.4 ॥
अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा।
तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ॥ 4.10.5 ॥
विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च।
अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ॥ 4.10.6 ॥
त्वमेव राजा मानार्हः सदा चाहं यथापुरम्।
राजभावनियोगोऽयं मया त्वद्विरहात्कृतः ॥ 4.10.7 ॥
सामात्यपौरनगरं स्थितं निहतकण्टकम्।
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ 4.10.8 ॥
मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण।
याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः ॥ 4.10.9 ॥
बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः।
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ॥ 4.10.10 ॥
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः।
धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ 4.10.11 ॥
प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्।
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ 4.10.12 ॥
विदितं वो यथा रात्रौ मायावी स महासुरः।
मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः ॥ 4.10.13 ॥
तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात्।
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ 4.10.14 ॥
स तु दृष्टैव मां रात्रौ सद्वितीयं महाबलः।
प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ ॥ 4.10.15 ॥
अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ 4.10.16 ॥
तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ 4.10.17 ॥
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ 4.10.18 ॥
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम्।
तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ 4.10.19 ॥
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः।
निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह ॥ 4.10.20 ॥
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्विलम्।
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ 4.10.21 ॥
सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम्।
निष्क्रामन्नैव पश्यामि बिलस्य पिहितं मुखम् ॥ 4.10.22 ॥
विक्रोशमानस्य तु मे सुग्रीवेति पुनःपुनः।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ 4.10.23 ॥
पादप्रहारैस्तु मया बहुभिस्तद्विदारितम्।
ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ 4.10.24 ॥
अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽऽत्मनः।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ 4.10.25 ॥
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः।
निर्वासयामास तदा वाली विगतसाध्वसः ॥ 4.10.26 ॥
तेनाहमपविद्धश्च हृतदारश्च राघव।
तद्भायाच्च मही क्रान्तेयं सवनार्णवा ॥ 4.10.27 ॥
ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ 4.10.28 ॥
एतत्ते सर्वमाख्यातं वैरानुकथनं महत्।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ 4.10.29 ॥
वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ 4.10.30 ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम्।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ 4.10.31 ॥
अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ 4.10.32 ॥
यावत्तं नाभिपश्यामि तव भार्यापहारिणम्।
तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ 4.10.33 ॥
आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे।
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ 4.10.34 ॥
तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रिवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ 4.10.35 ॥