००१ रामेण पम्पातीरे विलापः

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्।
रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ 4.1.1 ॥
तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे।
स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ 4.1.2 ॥
सौमित्रे शोभते पम्पा वैडूर्यविमलोदका।
फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥ 4.1.3 ॥
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्।
यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ 4.1.4 ॥
मां तु शोकाभिसन्तप्तं माधवः पीडयन्निव।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ 4.1.5 ॥
शोकार्तस्यापि मे पम्पा शोभते चित्रकानना।
व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥ 4.1.6 ॥
नलिनैरपि सञ्छन्ना ह्यत्यर्थं शुभदर्शना।
सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ 4.1.7 ॥
अधिकं प्रतिभात्येतन्नीलपीतं तु शाद्वलम्।
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ 4.1.8 ॥
पुष्पभारसमृद्धानि शिखराणि समन्ततः।
लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ 4.1.9 ॥
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः।
गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ॥ 4.1.10 ॥
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥ 4.1.11 ॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः।
वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ 4.1.12 ॥
पतितैः पतमानैश्च पादपस्थैश्च मारुतः।
कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ॥ 4.1.13 ॥
विक्षिपन् विविधाः शाखा नगानां कुसुमोत्कचाः।
मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ 4.1.14 ॥
मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान्।
शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः ॥ 4.1.15 ॥
तेन विक्षिपतात्यर्थं पवनेन समन्ततः।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ 4.1.16 ॥
स एष सुखसंस्पर्शो वाति चन्दनशीतलः।
गन्धमभ्यावहन् पुण्यं श्रमापनयनोऽनिलः ॥ 4.1.17 ॥
अमी पवननिक्षिप्ता विनदन्तीव पादपाः।
षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु ॥ 4.1.18 ॥
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः।
संसक्तशिखराः शैला विराजन्ते महाद्रुमैः ॥ 4.1.19 ॥
पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ 4.1.20 ॥
पुष्पिताग्रांस्तु पश्येमान् कर्णिकारान् समन्ततः।
हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव ॥ 4.1.21 ॥
अयं वसन्तः सौमित्रे नानाविहगनादितः।
सीतया विप्रहीणस्य शोकसन्दीपनो मम ॥ 4.1.22 ॥
मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः।
हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ 4.1.23 ॥
एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ 4.1.24 ॥
श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया।
मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥ 4.1.25 ॥
एवं विचित्राः पतगा नानारावविराविणः।
वृक्षगुल्मलताः पश्य सम्पतन्ति ततस्ततः ॥ 4.1.26 ॥
विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः।
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ 4.1.27 ॥
नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि।
स्वनन्ति पादापाश्चेमे ममानङ्गप्रदीपनाः ॥ 4.1.28 ॥
अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः।
मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥ 4.1.29 ॥
न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम्।
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥ 4.1.30 ॥
अयं हि दयितस्तस्याः कालो रुचिरकाननः।
कोकिलाकुलसीमान्तो दयिताया ममानघ ॥ 4.1.31 ॥
मन्मथायास सम्भूतो वसन्तगुणवर्धितः।
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्न चिरादिव ॥ 4.1.32 ॥
अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान्।
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ॥ 4.1.33 ॥
अदृश्यमाना वैदेही शोकं वर्धयते मम।
दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः ॥ 4.1.34 ॥
मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम्।
सन्तापयति सौमित्रे क्रूरश्चैत्रो वनानिलः ॥ 4.1.35 ॥
अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः।
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव ॥ 4.1.36 ॥
शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः।
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ 4.1.37 ॥
पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति।
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ॥ 4.1.38 ॥
तामेव मनसा रामां मयूरोप्युपधावति।
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ 4.1.39 ॥
मयूरस्य वने नूनं रक्षसा न हृता प्रिया।
तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया ॥ 4.1.40 ॥
मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ॥ 4.1.41 ॥
पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि।
यदेषा शिखिनी कामाद्भर्तारं रमतेऽन्तिके ॥ 4.1.42 ॥
मामाप्येवं विशालाक्षी जानकी जातसम्भ्रमा।
मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ 4.1.43 ॥
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे।
पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ 4.1.44 ॥
रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया।
निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥ 4.1.45 ॥
वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम्।
आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ 4.1.46 ॥
वसन्तो यदि तत्रापि यत्र मे वसति प्रिया।
नूनं परवशा सीता साऽपि शोचत्यहं यथा ॥ 4.1.47 ॥
नूनं न तु वसन्तोऽयं देशं स्पृशति यत्र सा।
कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥ 4.1.48 ॥
अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया।
किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ 4.1.49 ॥
श्यामा पद्मपलाशाक्षी मदुपूर्वाभिभाषिणी।
नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ 4.1.50 ॥
दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ 4.1.51 ॥
मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः।
ममापि भावः सीतायां सर्वथा विनिवेशितः ॥ 4.1.52 ॥
एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः।
तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ 4.1.53 ॥
सदा सुखमहं मन्ये यं पुरा सह सीतया।
मारुतः स विना सीतां शोकं वर्धयते मम ॥ 4.1.54 ॥
तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा।
वायसः पादपगतः प्रहृष्टभिनर्दति ॥ 4.1.55 ॥
एष वै तत्र वैहेह्या विहगः प्रतिहारकः।
पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ 4.1.56 ॥
पश्य लक्ष्मण सन्नादं वने मदविवर्धनम्।
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ 4.1.57 ॥
विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम्।
षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम् ॥ 4.1.58 ॥
कामिनामयमत्यन्तमशोकः शोकवर्धनः।
स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥ 4.1.59 ॥
अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः।
विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥ 4.1.60 ॥
सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु।
किन्नरा नरशार्दूल विचरन्ति ततस्ततः ॥ 4.1.61 ॥
इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः।
नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ 4.1.62 ॥
एषा प्रसन्नसलिला पद्मनीलोत्पलायुता।
हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ 4.1.63 ॥
जले तरुणसूर्याभैः षट्पदाहतकेसरैः।
पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥ 4.1.64 ॥
चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा।
मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ 4.1.65 ॥
पवनाहितवेगाभिरूर्मिभिर्विमलेऽम्भसि।
पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ 4.1.66 ॥
पद्मपत्€त्रविशालाक्षीं सततं पङ्कजप्रियाम्।
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥ 4.1.67 ॥
अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्।
स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥ 4.1.68 ॥
शक्यो धारयितुं कामो भवेदद्यागतो मया।
यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥ 4.1.69 ॥
यानि स्म रमणीयानि तया सह भवन्ति मे।
तान्येवाऽरमणीयानि जायन्ते मे तया विना ॥ 4.1.70 ॥
पद्मकोशपलाशानि दृष्ट्वा दृष्टिर्हि मन्यते।
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ 4.1.71 ॥
पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः।
निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ 4.1.72 ॥
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि।
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ 4.1.73 ॥
अधिकं शैलराजोऽयं धातुभिः सुविभूषितः।
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ 4.1.74 ॥
गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः।
निष्पत्€त्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ 4.1.75 ॥
पम्पातीररुहाश्चेमे संसक्ता मधुगन्दिनः।
मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥ 4.1.76 ॥
केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः।
माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ 4.1.77 ॥
चिरिबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा।
चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुष्पिताः ॥ 4.1.78 ॥
नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः।
पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ॥ 4.1.79 ॥
लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः।
अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥ 4.1.80 ॥
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः।
मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ 4.1.81 ॥
शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा।
तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा ॥ 4.1.82 ॥
पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान्।
द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून् ॥ 4.1.83 ॥
वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान्।
लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ 4.1.84 ॥
पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम्।
वाति नैकरसास्वादः सम्मोदित इवानिलः ॥ 4.1.85 ॥
केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः।
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ॥ 4.1.86 ॥
इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि।
रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ 4.1.87 ॥
निलीय पुनरुत्पत्य सहसान्यत्र गच्छति।
मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ 4.1.88 ॥
इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता।
स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ 4.1.89 ॥
विविधा विविधैः पुष्पैस्तैरेव नगसानुषु।
विकीर्णैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥ 4.1.90 ॥
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ॥ 4.1.91 ॥
आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः।
कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ 4.1.92 ॥
एष कारण्डवः पक्षी विगाह्य सलिलं शुभम्।
रमते कान्तया सार्धं काममुद्दीपयन् मम ॥ 4.1.93 ॥
मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम्।
स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ 4.1.94 ॥
यदि दृश्येत सा साध्वी यदि चेह वसेमहि।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ 4.1.95 ॥
न ह्येवं रमणीयेषु शाद्वलेषु तया सह।
रमतो मे भवेच्चिन्ता न स्पृहाऽन्येषु वा भवेत् ॥ 4.1.96 ॥
अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः।
काननेऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे ॥ 4.1.97 ॥
चक्रवाकानुचरितां कारण्डवनिषेविताम्।
प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम् ॥ 4.1.98 ॥
अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः ॥ 4.1.99 ॥
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः।
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ 4.1.100 ॥
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान्।
मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ 4.1.101 ॥
व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः।
अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते ॥ 4.1.102 ॥
पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ 4.1.103 ॥
जीवेयं खलु सौमित्रे मया सह सुमध्यमा।
सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥ 4.1.104 ॥
पद्मसौगन्धिकवहं शिवं शोकविनाशनम्।
धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ 4.1.105 ॥
श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया।
कथं धारयति प्राणान् विवशा जनकात्मजा ॥ 4.1.106 ॥
किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम्।
सीताया जनकं पृष्टः कुशलं जनसंसदि ॥ 4.1.107 ॥
या मामनुगता मन्दं पित्रा प्रव्राजितं वनम्।
सीता सत्पथमास्थाय क्वनु सा वर्तते प्रिया ॥ 4.1.108 ॥
तया विहीनः कृपणः कथं लक्ष्मण धारये।
या मामनुगता राज्याद्भ्रष्टं विगतचेतसम् ॥ 4.1.109 ॥
तच्चार्वञ्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम्।
अपश्यतो मुखं तस्याः सीदतीव मनो मम ॥ 4.1.110 ॥
स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम्।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ 4.1.111 ॥
प्राप्य दुःखं वने श्यामा सा मां मन्मथकर्शितम्।
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ 4.1.112 ॥
किन्नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज।
क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ॥ 4.1.113 ॥
गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम्।
नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥ 4.1.114 ॥
इति रामं महात्मानं विलपन्तमनाथवत्।
उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ 4.1.115 ॥
संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम।
नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ 4.1.116 ॥
स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने।
अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते ॥ 4.1.117 ॥
यदि गच्छति पातालं ततो ह्यधिकमेव वा।
सर्वथा रावणस्तावन्न भविष्यति राघव ॥ 4.1.118 ॥
प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः।
ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ 4.1.119 ॥
यदि यात्यदितेर्गर्भं रावणः सह सीतया।
तत्राप्येनं हनिष्यामि न चेद्धास्यति मैथिलीम् ॥ 4.1.120 ॥
स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः।
अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ॥ 4.1.121 ॥
उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्।
सोत्साहस्यास्ति लोकेऽस्मिन् न किञ्चिदपि दुर्लभम् ॥ 4.1.122 ॥
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु।
उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥ 4.1.123 ॥
त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः।
महात्मानं कृतात्मानमात्मानं नावबुद्ध्यसे ॥ 4.1.124 ॥
एवं सम्बोधितस्तत्र शोकोपहतचेतनः।
न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् ॥ 4.1.125 ॥
सोऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः।
रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ 4.1.126 ॥
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरांश्च।
उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ 4.1.127 ॥
तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा।
स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ 4.1.128 ॥
तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ।
शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥ 4.1.129 ॥
स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ।
दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥ 4.1.130 ॥
तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम्।
त्रस्ताश्च दृष्ट्वा हरयोभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ 4.1.131 ॥