१०८ जाबालेः राजनीतिः

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ 2.108.1 ॥
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ 2.108.2 ॥
कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्।
यदेको जायते जन्तुरेक एव विनश्यति ॥ 2.108.3 ॥
तस्मान्माता पिता चेति राम सज्जेतयो नरः।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ 2.108.4 ॥
यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत्।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ 2.108.5 ॥
एवमेव मनुष्याणां पिता माता गृहं वसु।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ 2.108.6 ॥
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ 2.108.7 ॥
समृद्धायामयोध्यायामात्मानमभिषेचय।
एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥ 2.108.8 ॥
राजभोगाननुभवन् महार्हान् पार्थिवात्मज।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ 2.108.9 ॥
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन।
अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥ 2.108.10 ॥
बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव च।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ 2.108.11 ॥
गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै।
प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ॥ 2.108.12 ॥
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान्।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ 2.108.13 ॥
अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ 2.108.14 ॥
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्यशनं भवेत् ॥ 2.108.15 ॥
दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः।
यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ 2.108.16 ॥
स नास्ति परमित्येव कुरु बुद्धिं महामते।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ 2.108.17 ॥
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ 2.108.18 ॥