०९९ श्रीरामदर्शनम्

निविष्टायां तु सेनायामुत्सुको भरतस्तदा।
जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ 2.99.1 ॥
ऋषिं वसिष्ठं सन्दिश्य मातॄर्मे शीघ्रमानय।
इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥ 2.99.2 ॥
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ 2.99.3 ॥
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ 2.99.4 ॥
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ 2.99.5 ॥
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः।
कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ 2.99.6 ॥
ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान्।
मृगाणां महिषाणां च करीषैः शीतकारणात् ॥ 2.99.7 ॥
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ 2.99.8 ॥
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्।
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ 2.99.9 ॥
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ 2.99.10 ॥
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ 2.99.11 ॥
यमेवाधातुमिच्छन्ति तापसाः सततं वने।
तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥ 2.99.12 ॥
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ 2.99.13 ॥
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः।
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ 2.99.14 ॥
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः।
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ 2.99.15 ॥
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः।
सर्वान् कामान् परित्यज्य वने वसति राघवः ॥ 2.99.16 ॥
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्।
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ 2.99.17 ॥
एवं स विलपंस्तस्मिन् वने दशरथात्मजः।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ 2.99.18 ॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ 2.99.19 ॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः।
रुक्मपृष्टष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ 2.99.20 ॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः।
शोभितां दीप्तवदनैः सर्प्पैर्भोगवतीमिव ॥ 2.99.21 ॥
महारजतवासोभ्यामसिभ्यां च विराजिताम्।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ 2.99.22 ॥
गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः।
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥ 2.99.23 ॥
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ 2.99.24 ॥
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।
उटजे राममासीनं जटामण्डलधारिणम् ॥ 2.99.25 ॥
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।
ददर्श राममासीनमभितः पावकोपमम् ॥ 2.99.26 ॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।
पृथिव्याः सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ 2.99.27 ॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ 2.99.28 ॥
तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः।
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ 2.99.29 ॥
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ 2.99.30 ॥
यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ 2.99.31 ॥
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ 2.99.32 ॥
अधारयद्यो विविधाश्चित्राः सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ 2.99.33 ॥
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ 2.99.34 ॥
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ 2.99.35 ॥
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ 2.99.36 ॥
इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ 2.99.37 ॥
दुःखाभितप्तो भरतो राजपुत्रो महाबलः।
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ 2.99.38 ॥
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।
आर्येत्येवाथ सङ्क्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ 2.99.39 ॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ 2.99.40 ॥
ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ 2.99.41 ॥
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।
वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ 2.99.42 ॥