०४५ तमसातीरगमनम्

अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ 2.45.1 ॥
निवर्तितेऽपि च बलात् सुहृद्वर्गे च राजनि।
नैव ते सन्न्यवर्तन्त रामस्यानुगता रथम् ॥ 2.45.2 ॥
अयोध्यानिलयानां हि पुरुषाणां महा यशाः।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ 2.45.3 ॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ 2.45.4 ॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ 2.45.5 ॥
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।
मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ 2.45.6 ॥
स हि कल्याणचारित्रः कैकेय्यानन्दवर्द्धनः।
करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ 2.45.7 ॥
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।
अनुरूपः स वो भर्त्ता भविष्यति भयापहः ॥ 2.45.8 ॥
स हि राजगुणैर्युक्तो युवराजः समीक्षितः।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ 2.45.9 ॥
न च तप्येद्यथा चासौ वनवासं गते मयि।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ 2.45.10 ॥
यथायथा दाशरथिर्धर्म एव स्थितोऽभवत्।
तथातथा प्रकृतयो रामं पतिमकामयन् ॥ 2.45.11 ॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।
चकर्षेव गुणैर्बद्ध्वा जनं पुरनिवासिनम् ॥ 2.45.12 ॥
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।
वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ 2.45.13 ॥
वहन्तो जवना रामं भो भो जात्या स्तुरङ्गमाः।
निवर्त्तध्वं न गन्तव्यं हिता भवत भर्त्तरि ॥ 2.45.14 ॥
कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।
यूयं तस्मान्निवर्त्तध्वं याचनां प्रतिवेदिताः ॥ 2.45.15 ॥
धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।
उपवाह्यस्तु वो भर्त्ता नापवाह्यः पुराद्वनम् ॥ 2.45.16 ॥
एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।
अवेक्ष्य सहसा रामो रथादवततार ह ॥ 2.45.17 ॥
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।
सन्निकृष्टपदन्यासो रामो वनपरायणः ॥ 2.45.18 ॥
द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ 2.45.19 ॥
गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तचेतसः।
ऊचुः परमसन्तप्ता रामं वाक्यमिदं द्विजाः ॥ 2.45.20 ॥
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति।
द्विजस्कन्धाधिरूढास्त्वामग्नयोप्यनुयान्त्यमी ॥ 2.45.21 ॥
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः।
पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये ॥ 2.45.22 ॥
अनवाप्तातपत्रस्य रश्मिसन्तापितस्य ते।
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ 2.45.23 ॥
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ 2.45.24 ॥
हृदयेष्वेव तिष्ठन्ति वेदा ये नः परं धनम्।
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ 2.45.25 ॥
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।
त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममपेक्षितुम् ॥ 2.45.26 ॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।
शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ 2.45.27 ॥
बहूनां वितता यज्ञा द्विजानां य इहागताः।
तेषां समाप्तिरायत्ता तव वत्स निवर्त्तने ॥ 2.45.28 ॥
भक्तिमन्ति हि भूतानि जङ्गमाजङ्गमानि च।
याचमानेषु राम त्वं भक्तिं भक्तेषु दर्शय ॥ 2.45.29 ॥
अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ 2.45.30 ॥
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः।
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ 2.45.31 ॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्त्तने।
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ 2.45.32 ॥
ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान् हयान् सम्परिवर्त्त्य शीघ्रम्।
पीतोदकांस्तोयपरिप्लुताङ्गानचारयद्वै तमसाविदूरे ॥ 2.45.33 ॥