००६ अभिषेकार्थं जनोल्लासः

गते पुरोहिते रामः स्नातो नियतमानसः।
सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ 2.6.1 ॥
प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा।
महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ 2.6.2 ॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्।
ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ 2.6.3 ॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः।
श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ 2.6.4 ॥
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः।
अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥ 2.6.5 ॥
तत्र श्रृण्वन् सुखा वाचः सूतमागधवन्दिनाम्।
पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥ 2.6.6 ॥
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्।
विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ 2.6.7 ॥
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा।
अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ 2.6.8 ॥
कृतोपवासं तु तदा वैदेह्या सह राघवम्।
अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ 2.6.9 ॥
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्।
प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ 2.6.10 ॥
सिताभ्रशिखराभेषु देवतायतनेषु च।
चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च ॥ 2.6.11 ॥
नानापण्यसमृद्धेषु वणिजामापणेषु च।
कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ 2.6.12 ॥
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च।
ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥ 2.6.13 ॥
नटनर्तकसङ्घानां गायकानां च गायताम्।
मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ 2.6.14 ॥
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः।
रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ 2.6.15 ॥
बाला अपि क्रीडमाना गृहद्वारेषु सङ्घशः।
रामाभिषेकसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥ 2.6.16 ॥
कृतपुष्€पोपहारश्च धूपगन्धाधिवासितः।
राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ 2.6.17 ॥
प्रकाशकरणार्थं च निशागमनशङ्कया।
दीपवृक्षांस्तथा चक्रुरनुरथ्यासु सर्वशः ॥ 2.6.18 ॥
अलङ्कारं पुरस्यैवं कृत्वा तत्पुरवासिनः।
आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ 2.6.19 ॥
समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च।
कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ 2.6.20 ॥
अहो महात्मा राजाऽयमिक्ष्वाकुकुलनन्दनः।
ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ 2.6.21 ॥
सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः।
चिराय भविता गोप्ता दृष्टलोकपरावरः ॥ 2.6.22 ॥
अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः।
यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥ 2.6.23 ॥
चिरञ्जीवतु धर्मात्मा राजा दशरथोऽनघः।
यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ 2.6.24 ॥
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा।
दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ 2.6.25 ॥
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्।
रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ 2.6.26 ॥
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः।
पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ 2.6.27 ॥
ततस्तदिन्द्रिक्षयसन्निभं पुरं दिदृक्षुभिर्जानपदैरुपागतैः।
समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम् ॥ 2.6.28 ॥