००४ रामाय दशरथस्योपदेशः

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः सनिश्चयम् ॥ 2.4.1 ॥
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ 2.4.2 ॥
अथान्तर्गृहमाविश्य राजा दशरथस्तदा।
सूतमामन्त्रयामास रामं पुनरिहानय ॥ 2.4.3 ॥
प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ 2.4.4 ॥
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ 2.4.5 ॥
प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्।
यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ 2.4.6 ॥
तमु वाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ 2.4.7 ॥
इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ 2.4.8 ॥
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।
प्रेवशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ 2.4.9 ॥
प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ 2.4.10 ॥
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः।
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ 2.4.11 ॥
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः।
अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ 2.4.12 ॥
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।
दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ 2.4.13 ॥
अनुभूतानि चेष्टानि मया वीर सुखान्यपि।
देवर्षिपितृविप्राणामनृणोस्मि तथात्मनः ॥ 2.4.14 ॥
न किञ्चिन्मम कर्त्तव्यं तवान्यत्राभिषेचनात्।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ 2.4.15 ॥
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ 2.4.16 ॥
सनिर्घातादिवोल्का च पततीह महास्वना।
उल्कानिर्गतज्वालानिर्घातः अमेघाशनिः ॥ 2.4.17 ॥
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ 2.4.18 ॥
प्रायेण हि निमित्तानामीदृशानां समुद्भवे।
राजा हि मृत्युमाप्नोति घोरां वापदमृच्छति ॥ 2.4.19 ॥
तद्यावदेव मे चेतो न विमुञ्चति राघव।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ 2.4.20 ॥
अद्य चन्र्दोभ्युपगतः पुष्यात् पूर्वं पुनर्वसू।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैव चिन्तकाः ॥ 2.4.21 ॥
ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्।
श्वस्त्वाहमभिषेक्ष्याभि यौवराज्ये परन्तप ॥ 2.4.22 ॥
तस्मात्त्वयाद्यप्रभृति निशेयं नियतात्मना।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ 2.4.23 ॥
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ 2.4.24 ॥
विप्रोषितश्च भरतो यावदेव पुरादितः।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ 2.4.25 ॥
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।
जेष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रिया ॥ 2.4.26 ॥
किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः।
सतां तु धर्मनित्यानां कृतशोभि च राघव ॥ 2.4.27 ॥
इत्युक्तः सोभ्यनुज्ञातः श्वोभाविन्यभिषेचने।
व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ 2.4.28 ॥
प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने।
तत्क्षणेन च निर्गम्य मातुरन्तः पुरं ययौ ॥ 2.4.29 ॥
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ 2.4.30 ॥
प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तदा।
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ 2.4.31 ॥
तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा।
सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च ॥ 2.4.32 ॥
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ 2.4.33 ॥
तथा सन्नियमामेव सोऽभिगम्याभिवाद्य च।
उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ 2.4.34 ॥
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि भविता श्वोभिषेको मे यथा मे शासनं पितुः ॥ 2.4.35 ॥
सीतयाप्युपवस्तव्या रजनीयं मया सह।
एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता ॥ 2.4.36 ॥
यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।
तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ 2.4.37 ॥
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्।
हर्षबाष्पकलं वाक्यमिदं राममभाषत ॥ 2.4.38 ॥
वत्स रामचिरञ्जीव हतास्ते परिपन्थिनः।
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ 2.4.39 ॥
कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक।
येन त्वया दशरथो गुणैराराधितः पिता ॥ 2.4.40 ॥
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ 2.4.41 ॥
इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत्।
प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥ 2.4.42 ॥
लक्ष्मणेमां मया सार्द्धं प्रशाधित्वं वसुन्धराम्।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ 2.4.43 ॥
सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानि च।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ 2.4.44 ॥
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ 2.4.45 ॥