११८ अनसूयया आभरणदानम्

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः

सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ 2.118.1 ॥

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।

विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ 2.118.2 ॥

अथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे–सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥ 2.118.12 ॥

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 2.118.3 ॥

किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः ।

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ 2.118.4 ॥

यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । मातृवत्प्रियः प्रियपरत्वात्, पितृवत्प्रियः अत्यन्तहितपरत्वेन ॥ 2.118.34 ॥

यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः ।

तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ 2.118.5 ॥

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 2.118.6 ॥

यामिति । नृपनारीणाः सप्तम्यर्थे षष्ठी ॥ 2.118.56 ॥

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।

समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ 2.118.7 ॥

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।

अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ 2.118.8 ॥

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ 2.118.9 ॥

आगच्छन्त्या इति । श्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थः ॥ 2.118.79 ॥

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 2.118.10 ॥

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।

रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ 2.118.11 ॥

सावित्रीति । तथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥ 2.118.1011 ॥

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ 2.118.12 ॥

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ 2.118.13 ॥

एवंविधा इति । भर्तृदृढव्रताः अतिसङ्कटदशायामपि भर्तृविषयदृढव्रतयुक्ताः ॥ 2.118.1213 ॥

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ 2.118.14 ॥

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 2.118.15 ॥

नियमैरिति । छन्दये वरं वृणीष्वेति प्रार्थये ॥ 2.118.1415 ॥

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया

कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ 2.118.16 ॥

मन्दविस्मया मन्दस्मितेत्यर्थः ॥ 2.118.16 ॥

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।

सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ 2.118.17 ॥

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।

अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ 2.118.18 ॥

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।

अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ 2.118.19 ॥

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ 2.118.20 ॥

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 2.118.21 ॥

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ 2.118.22 ॥

प्रहर्षं ते तुभ्यं सफलं करोमि करिष्यामि । अङ्गरागः कुङ्कुमहरिचन्दनादिः । अनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्ग्रात्रानुरूपम् । असंक्लिष्टम् अबाधितशोभमित्यर्थः । भर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहारः । सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥ 2.118.1722 ॥

तथा सीतासुपासीनामनसूया दृढव्रता ।

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ 2.118.23 ॥

प्रियकथामनु प्रियां कथामुद्दिश्य । सीतां प्रष्टुं वचनमारेभे वचनं वक्तुमारेभे इत्यर्थः ॥ 2.118.23 ॥

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।

राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ 2.118.24 ॥

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ 2.118.25 ॥

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ 2.118.26 ॥

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।

क्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ 2.118.27 ॥

श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥ 2.118.2427 ॥

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।

अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ 2.118.28 ॥

तस्येति । कर्षतः “षड्गवेन कृषति” इति श्रुत्या शोधनं कुवर्तः । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थः ॥ 2.118.28 ॥

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ 2.118.29 ॥

मुष्टिविक्षेपतत्परः “या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति” इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परः ॥ 2.118.29 ॥

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ 2.118.30 ॥

अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं मम तनयेति चोक्त्वा स्नेहो मयि निपातितः । अङ्कम् उत्सङ्गम् ॥ 2.118.30 ॥

अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।

एवमेतन्नरपते धर्मेण तनया तव ॥ 2.118.31 ॥

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ 2.118.32 ॥

मा प्रति मामुद्दिश्य ‘एवमेतन्नरपते धर्मेण तनया तव’ इति अन्तरिक्षे अमानुषीवागुक्ता । यद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥ 2.118.3132 ॥

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 2.118.33 ॥

दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन ।

सम्भाविता संवर्द्धितेत्यर्थः ॥ 2.118.33 ॥

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ 2.118.34 ॥

पतिसंयोगसुलभमिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्ल्लभमित्यर्थः । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थः ॥ 2.118.34 ॥

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ 2.118.35 ॥

प्रधर्षणां तिरस्क्रियाम् ॥ 2.118.35 ॥

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।

चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ 2.118.36 ॥

अप्लवः प्लवरहितः ॥ 2.118.36 ॥

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।

सदृशं चानुरूपं च महीपालः पतिं मम ॥ 2.118.37 ॥

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।

स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ 2.118.38 ॥

अयोनिजामिति । सदृशम् अभिजनवृत्तादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ॥ 2.118.3738 ॥

महायज्ञे तदा तस्य वरुणेन महात्मना ।

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 2.118.39 ॥

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 2.118.40 ॥

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ 2.118.41 ॥

वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ 2.118.3941 ॥

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।

तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 2.118.42 ॥

भविष्यति न संशय इत्यत्र इतिकरणं द्रष्टव्यम् ॥ 2.118.42 ॥

तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 2.118.43 ॥

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः ।

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ।

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ 2.118.44 ॥

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ।

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ 2.118.45 ॥

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ 2.118.46 ॥

इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ।

निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ 2.118.47 ॥

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ 2.118.48 ॥

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।

तस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ 2.118.49 ॥

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 2.118.50 ॥

तोलने चालने ॥ 2.118.4350 ॥

दीयमानां न तु तदा प्रतिजग्राह राघवः ।

अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ 2.118.51 ॥

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।

मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 2.118.52 ॥

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 2.118.53 ॥

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ 2.118.54 ॥

दीयमानामिति । छन्दम् अभिप्रायम् । “वशाभिप्राययोश्छन्दः” इति वैजयन्ती ॥ 2.118.5154 ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ 118 ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टादशोत्तरशततमः सर्गः ॥ 118 ॥