०६९ अयोमुख्याः कर्णादिछेदः

Rama and Lakshmana proceed to search Sita – Lakshmana punishes Ayomukhi – Kabandha seizes Rama and Lakshmana – Rama’s lamentations at the calamity – Lakshmana gets unnerved

श्लोकः

मूलम्

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ।
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्॥3.69.1॥

शब्दार्थः

एवम् thus, रामलक्ष्मणौ Rama and Lakshmana, तस्मै for him, उदकं कृत्वा after offering libation, प्रस्थितौ both started, पश्चिमाम् westward, दिशम् direction, वने in the forest, सीताम् Sita, अवेक्षन्तौ while both searching and looking, जग्मतुः went .

आङ्ग्लानुवादः

Rama and Lakshmana offered libations (for Jatayu) and went westward, looking for Sita in the forest.

श्लोकः

मूलम्

तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ।
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः॥3.69.2॥

शब्दार्थः

शरचापासिधारिणौ wielding bows, arrows and swords, तौ both, ऐक्ष्वाकौ two princes of the Ikshvaku race, (ताम् that), दक्षिणाम् southward, दिशम् direction, गत्वा went, अविप्रहतम् untrodden, पन्थानम् path, प्रतिपेदतुः reached.

आङ्ग्लानुवादः

Wielding bow, arrows and sword, both the princes of the Ikshvaku race went southward and entered an untrodden (densely wooded) tract.

श्लोकः

मूलम्

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्॥3.69.3॥

शब्दार्थः

बहुभिः by many, गुल्मैः by shrubs, वृक्षैश्च and by trees, लताभिश्च and by creepers, प्रवेष्टितम् overgrown, सर्वतः all over, आवृतम् covered, दुर्गम् difficult to reach, गहनम् impenetrable,
घोरदर्शनम् appearing ferocious

आङ्ग्लानुवादः

It was a dense, impenetrable and dreadful forest covered with shrubs, trees and creepers spread all over.

श्लोकः

मूलम्

व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम्।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ॥3.69.4॥

शब्दार्थः

महाबलौ two mighty princes, व्यालसिंहनिषेवितम् where serperts and lions dwell, सुभीमम् very fierceful, तत् that, महारण्यम् great forest, वेगेन swiftly, व्यतिक्रम्य after forging through, व्यतियातौ both crossed over.

आङ्ग्लानुवादः

The two mighty heroes swiftly forged through the great forest, which was an abode of serpents and lions.

श्लोकः

मूलम्

ततः परं जनस्थानातत्रिक्रोशं गम्य राघवौ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ॥3.69.5॥

शब्दार्थः

ततः then, परम् later, महौजसौ mighty, तौ they both, राघवौ two scions of the Raghus, जनस्थानात् from Janasthana, त्रिक्रोशम् three krosas distance (one krosa 2 miles), गम्य after going, गहनम् impassable, क्रौञ्चारण्यम् kraunchaforest, विविशतुः entered.

आङ्ग्लानुवादः

Both the mighty princes of the Raghu dynasty covered a distance of three krosas from Janasthana and entered the impassable kraunchaforest.

श्लोकः

मूलम्

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः।
नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम्॥3.69.6॥
दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः।
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ॥3.69.7॥

शब्दार्थः

सीताहरणकर्शितौ both tormented by the abduction of Sita, तौ they two, वैदेहीम् Vaidehi, दिदृक्षमाणौ eager to see, तत्र there, अवतिष्ठन्तौ both stopping a while, नानामेघघनप्रख्यम् looking like dense clouds, सर्वतः all over, प्रहृष्टमिव as if it was over joyed, नानापक्षिगणैः with different birds, युक्तम् filled, नानाव्यालमृगैः by various snakes and animals, युतम् filled with, तत् that, वनम् forest, विचिक्यतुः they both searched.

आङ्ग्लानुवादः

Tormented due to abduction of Sita, the two princes anxious to see her searched all over the dense forest stopping here and there on the way. The thick forest looked like a conglomeration of big clouds. It was filled with different kinds of birds, snakes and animals.

श्लोकः

मूलम्

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा।
क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरा॥3.69.8॥
दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम्।
ननासत्त्वसमाकीर्णं सर्वं गहनपादपम्॥3.69.9॥
ददृशाते तु तौ तत्र दरीं दशरथात्मजौ।
पातालसमगम्भीरां तमसा नित्यसंवृताम्॥3.69.10॥

शब्दार्थः

तदा then, भ्रातरौ the two brothers, तौ दशरथात्मजौ the two sons of Dasaratha, ततः then, पूर्वेण by eastern direction, त्रिक्रोशम् three krosas distance, गत्वा went, क्रौञ्चारण्यम् kraunchaforest, अतिक्रम्य crossed, मतङ्गाश्रमम् अन्तरा near the hermitage of sage Matanga, घोरम् terrific, बहुभीममृगद्विजम् filled with fearful beasts and birds, नानासत्त्वसमाकीर्णम् teeming with different kinds of creatures, गहनपादपम् dense trees, सर्वम् all, तत् that, वनम् forest, दृष्ट्वा seeing, तत्र there, (गिरौ on the hill), पातालसमगम्भीराम् deep like the nether world, तमसा darkness, नित्यसंवृताम् always filled with, दरीम् cave, ददृशाते both saw.

आङ्ग्लानुवादः

Then both the sons of Dasaratha, went further east, crossed the kraunchaforest after three krosas. They saw a dreadful forest which was full of fierce animals and birds near the hermitage of sage Matanga. It was densely covered with trees. They saw there a cave perpetually enveloped in darkness which was as deep as the netherworld.

श्लोकः

मूलम्

आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः।
ददृशाते महारूपां राक्षसीं विकृताननाम्॥3.69.11॥

शब्दार्थः

तौ both of them, नरव्याघ्रौ best among men, आसाद्य reached, तस्याः from that, दर्याः from the cave, विदूरतः not very far from that place, महारूपाम् a woman of huge size, विकृताननाम् a woman of disfigured face, राक्षसीम् demoness, ददृशाते both saw.

आङ्ग्लानुवादः

Both the princes,the best among men, reached the cave and saw a huge demoness with a disfigured face not far from the cave.

श्लोकः

मूलम्

भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम्।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम्॥3.69.12॥
भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम्।
प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ॥3.69.13॥

शब्दार्थः

ततः then, भ्रातरौ both brothers, तौ रामलक्ष्मणौ both Rama and Lakshmana, अल्पसत्त्वानाम् for the timid, भयदाम् one creating fear, बीभत्साम् a woman of uncouth appearance, रौद्रदर्शनाम् a woman of terrific appearance, लम्बोदरीम् a woman of big stomach, तीक्ष्णदंष्ट्राम् a woman with sharp teeth, करालीम् terrific woman, भीमान् fearful, मृगान् animals, भक्षयन्तीम् was eating, विकटाम् who had huge curved skins, मुक्तमूर्धजाम् a woman with hair spread out, तत्र there, प्रैक्षेताम् saw.

आङ्ग्लानुवादः

Then the two brothers saw a fearful demoness who could strike terror in the mind of the timid, an uncouth figure with huge curved skins, with a big stomach, dishevelled hair, sharp and long teeth, devouring wild animals.

श्लोकः

मूलम्

सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः।
एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम्॥3.69.14॥

शब्दार्थः

सा she, वीरौ both heroes, तौ both, समासाद्य coming close, एहि come on, रंस्यावहे we will both sport and enjoy sex, इति thus, उक्त्वा said, भ्रातुः brother’s, अग्रतः in front of, व्रजन्तम्
moving, लक्ष्मणम् Lakshmana, समालम्बत held.

आङ्ग्लानुवादः

She came close to them, held Lakshmana who was walking ahead of his brother and said Come, let us enjoy.

श्लोकः

मूलम्

उवाच चैनं वचनं सौमित्रिमुपगूह्य सा।
अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः॥3.69.15॥
नाथ पर्वतकूटेषु नदीनां पुलिनेषु च।
आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे॥3.69.16॥

शब्दार्थः

सा she, सौमित्रिम् to Saumitri, उपगुह्य took hold of, एनम् him, वचनम् words, उवाच च spoke, अहं तु I am, अयोमुखी नाम Ayomukhi by name, ते to you, लब्धा obtained by you, त्वम् him, प्रियः dear, वीर hero, नाथ lord, इमम् this, आयुःशेषम् rest of your life, त्वम् you, मया सह with me, पर्वतकूटेषु on the lofty hills, नदीनाम् पुलिनेषु च on the river banks, रंस्यसे you will enjoy.

आङ्ग्लानुवादः

Taking hold of Saumitri the demoness said ‘I am Ayomukhi and I have been obtained by you. You got me, O hero, O lord For the rest of your life you will sport with me on the lofty hills and river banks.’

श्लोकः

मूलम्

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः।
कर्णनासास्तनं तस्या निचकर्तारिसूदनः॥3.69.17॥

शब्दार्थः

एवम् thus, उक्तः having been told, अरिसूदनः subduer of enemies, लक्ष्मणः Lakshmana, कुपितः became angry, खड्गम् sword, उद्धृत्य after lifting, तस्याः her, कर्णनासास्तनम् ears, nose and breasts, चकर्त cut off.

आङ्ग्लानुवादः

Thus addressed, Lakshmana, subduer of enemies, became angry, took out the sword and cut off her ears, nose and breasts.

श्लोकः

मूलम्

कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव राक्षसी भीमदर्शना॥3.69.18॥

शब्दार्थः

भीमदर्शना a woman of frightening appearance, सा राक्षसी that demoness, कर्णनासे ears and nose, निकृत्ते when they were cut, विस्वरम् with cracked voice, विनद्य after shouting, यथागतम् in the same way as she came, प्रदुद्राव ran away.

आङ्ग्लानुवादः

When the ears and nose of the frightening demoness were cut off she shouted in a fierce tone and ran away in the direction she had come from.

श्लोकः

मूलम्

तस्यां गतायां गहनं व्रजन्तौ वनमोजसा।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ॥3.69.19॥

शब्दार्थः

तस्याम् when she, गतायाम् went away, व्रजन्तौ as both were advancing, भ्रातरौ two brothers, अमित्रघ्नौ both being destroyers of enemies, रामलक्ष्मणौ Rama and Lakshmana, ओजसा with their might, गहनम् dense, वनम् woods, आसेदतुः reached.

आङ्ग्लानुवादः

The destroyers of enemies, Rama and Lakshmana of great valour went through the dense forest after she ran away.

श्लोकः

मूलम्

लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः।
अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम्॥3.69.20॥

शब्दार्थः

महातेजाः of great brilliance, सत्त्ववान् a powerful one, शीलवान् a man of good conduct, शुचिः pure, लक्ष्मणस्तु Lakshmna too, प्राञ्जलिः with folded hands, दीप्ततेजसम् glowing in splendour, भ्रातरम् his brother, वाक्यम् words, अब्रवीत् said.

आङ्ग्लानुवादः

Lakshmana of great brilliance and power, of good conduct and pure character spoke to his highly effulgent brother with folded handsः

श्लोकः

मूलम्

स्पन्दते च दृढं बाहुरुद्विग्नमिव मे मनः।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये॥3.69.21॥

शब्दार्थः

मे my, बाहुः arm, दृढम् strongly, स्पन्दते is throbbing, मनः mind, उद्विग्नमिव is as if agitated, प्रायशः probably, अनिष्टानि undesirable ones, निमित्तानि omens, उपलक्षये I am observing.

आङ्ग्लानुवादः

My arm is throbbing heavily. My mind is agitated. The omens I see foretell some undesirable events.

श्लोकः

मूलम्

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्।
ममैव हि निमित्तानि सद्यश्शंसन्ति सम्भ्रमम्॥3.69.22॥

शब्दार्थः

आर्य O noble one, तस्मात् therefore, त्वम् you, सज्जीभव be ready, हितम् good, वचनम् words, कुरुष्व you may act upon, निमित्तानि omens, सद्यः presently, सम्भ्रमम् fear, मम I am, शंसन्ति इव हि as though they are forecasting.

आङ्ग्लानुवादः

O noble brother be alert. Heed my words of good advice. The bad omens I see presage perils.

श्लोकः

मूलम्

एष वञ्चुलको नाम पक्षी परमदारुणः।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति॥3.69.23॥

शब्दार्थः

परमदारुणः extremely dreadful, वञ्चुलको नाम by name Vanchulaka, एषः पक्षी this bird, युद्धे in strife, आवयोः both of us, विजयम् triumph, शंसन्निव as though telling, विनर्दति cries loudly.

आङ्ग्लानुवादः

This vanchulaka bird’s loud and dreadful screams suggest our triumph in war.

श्लोकः

मूलम्

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा।
संजज्ञे विपुलः शब्दो प्रभञ्जन्निव तद्वनम्॥3.69.24॥

शब्दार्थः

तयोः both, एवम् in that manner, ओजसा with strength, सर्वम् all over, तत् वनम् that forest, अन्वेषतोः while both were searching, तत् वनम् that forest, प्रभञ्जन्निव as if shattering, विपुलः very big, शब्दः sound, संजज्ञे broke out.

आङ्ग्लानुवादः

As both the brothers with great prowess were searching for Sita all over, a huge
sound exploded as if shattering the forest.

श्लोकः

मूलम्

संवेष्टितमिवात्यर्थं गगनं मातरिश्वना।
वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव॥3.69.25॥

शब्दार्थः

गगनम् sky, अत्यर्थम् very much, मातरिश्वना by fierce wind, संवेष्टितमिव was as if covered, तस्य of that, वनस्य of the forest, शब्दः sound, दिवम् sky, आपूरयन्निव was filling, अभूत् rose.

आङ्ग्लानुवादः

It appeared as though a fierce wind rose from the forest and filled the sky.

श्लोकः

मूलम्

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः।
ददर्श सुमहाकायं राक्षसं विपुलोदरम्॥3.69.26॥

शब्दार्थः

तं शब्दम् that sound, काङ्क्षमाणः a man looking for it, सहानुजः along with his brother, रामः Rama, कक्षे on the side, सुमहाकायम् one with a huge body, विपुलोदरम् and a big belly, राक्षसम् demon, ददर्श saw.

आङ्ग्लानुवादः

While looking for the sound, Rama with his brother saw a demon with a huge body and a big belly.

श्लोकः

मूलम्

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्।
विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम्॥3.69.27॥

शब्दार्थः

ततः then, तौ उभौ both of them, तत्र there, प्रमुखे in front, स्थितम् stood, विवृद्धम् very well grown, अशिरोग्रीवम् without head and neck, उदरे मुखम् with his face in the stomach, कबन्धम् trunk, आसेदतुः reached.

आङ्ग्लानुवादः

Then both the brothers saw a very tall figure with a trunk that stood facing them. He had neither neck nor head. His face was in the stomach.

श्लोकः

मूलम्

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोछ्रितम्।
नीलमेघनिभं रौद्रं मेघस्तनितनिस्वनम्॥3.69.28॥

शब्दार्थः

निचितैः by those spread all over the body, तीक्ष्णैः with sharp bristles, रोमभिः hair, उच्छ्रिचतम् mammoth figure, महागिरिमिव like a big mountain, नीलमेघनिभम् resembling a dark cloud, रौद्रम् a fierce one, मेघस्तनितनिस्वनम् voice like the thunder of the cloud.

आङ्ग्लानुवादः

With sharp bristled hair all over the body, he was a mammoth figure who looked like a mountain resembling a dark cloud with his voice like the thunder.

श्लोकः

मूलम्

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता।
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च॥3.69.29॥
एकेनोरसि घोरेण नयनेनाशुदर्शिना।
महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम्॥3.69.30॥

शब्दार्थः

अग्निज्वालानिकाशेन resembling the flaming fire, ललाटस्थेन on the forehead, दीप्यता by the glowing, महापक्ष्मेण with huge eyelashes, पिङ्गेन with reddishbrown colour, विपुलेन huge, आयतेन च stretched , आशुदर्शिना with instant vision, घोरेण terrific one, उरसि on the chest, एकेन one, नयनेन eye, महादंष्ट्रोपपन्नम् having massive fangs, लेलिहानम् while licking his lips, महामुखम् his huge mouth, तम् him

आङ्ग्लानुवादः

He had a single eye that was reddishbrown in colour resembling flaming fire. It was fixed in the chest. His eyelashes glowed. He had instant vision with massive fangs in his huge mouth. He was licking his lips.

श्लोकः

मूलम्

भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ॥3.69.31॥

शब्दार्थः

महाघोरान् terrific, ऋक्षसिंहमृगद्विपान् bears, lions, deer and elephants, भक्षयन्तम् while eating, योजनम् a Yojana (eight miles), आयतौ long ones, घोरौ both frightening, उभौ both, भूजौ two arms, विकुर्वाणम् as he was stretching.

आङ्ग्लानुवादः

The terrific demon kept eating bears, lions, deer and elephants, catching with both his arms stretching up to one yojana.

श्लोकः

मूलम्

कराभ्यां विविधान्गृह्यऋक्षान्पक्षिगणान्मृगान्।
आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान्॥3.69.32॥
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः।

शब्दार्थः

ऋक्षान् bears, विविधान् various, पक्षिगणान् birds, मृगान् deer, अनेकान् many, मृगयूथपान् herds of deer, कराभ्याम् by both his hands, गृह्य taking, आकर्षन्तम् seizing, विकर्षन्तम् throwing away, प्रपन्नयोः reached there, तयोः both the, भ्रात्रोः of brothers, पन्थानम् path, आवृत्य after blocking, स्थितम् stood.

आङ्ग्लानुवादः

He stood rooted there, catching bears, flocks of birds and deer with both his hands stretching up to one yojana, pulling and pushing them. (Now) he obstructed the path of the two brothers.

श्लोकः

मूलम्

अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः॥3.69.33॥
महान्तं दारुणं भीमं कबन्धं भुजसंवृम्।
कबन्धमिव संस्थानादतिघोरप्रदर्शनम्॥3.69.34॥

शब्दार्थः

अथ then, तौ both, समभिक्रम्य after covering, क्रोशमात्रे at a distance of one krosa (2 miles), महान्तम् mighty, दारुणम् cruel, भीमम् frightening, भुजसंवृतम् his arms encircling, संस्थानात् from his form, कबन्धमिव like a trunk, घोरप्रदर्शनम् putting is a monstrous appearance, कबन्धम् one demon, Kabandha, ददर्शतुः they both saw.

आङ्ग्लानुवादः

Then the brothers after covering one krosa (2 miles) saw a cruel, fierce, mighty monster named Kabandha looking like a trunk. He had a dreadful appearance and his arms encircled the area.

श्लोकः

मूलम्

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ।
जग्राह सहितावेव राघवौ पीडयन्बलात्॥3.69.35॥

शब्दार्थः

महाबाहुः long armed one, सः he, विपुलौ very big, भुजौ both arms, अत्यर्थम् greatly, प्रसार्य spreading, सहितावेव राघवौ brothers together, बलात् with strength, पीडयन् pressing, जग्राह held.

आङ्ग्लानुवादः

The longarmed demon spread his hands and caught hold of Rama and Lakshmana together by pressing them with all his force.

श्लोकः

मूलम्

खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ॥3.69.36॥

शब्दार्थः

खड्गिनौ wielders of swords, दृढधन्वानौ with strong bows, तिग्मतेजोवपुर्धरौ with bodies of fiery splendour, महाबलौ mighty, भ्रातरौ both brothers, कृष्यमाणौ both being seized, विवशम् प्राप्तौ both became helpless.

आङ्ग्लानुवादः

The two mighty brothers who wielded swords and strong bows and whose bodies were of fiery splendour became helpless, seized by the hands of Kabandha.

श्लोकः

मूलम्

तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे।
बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे॥3.69.37॥
उवाच स विषण्णस्सन्राघवं राघवानुजः।

शब्दार्थः

तत्र there, शूरः heroic, राघवः Raghava, धैर्येण with courage, नैव विव्यथे not pained, लक्ष्मणस्तु but Lakshmana, बाल्यात् being younger, आनाश्रयत्वाच्च not having much courage, अतिविव्यथे very worried, सः that, राघवानुजः brother of Rama, विषण्णस्सन् depressed, राघवम् to Rama, उवाच said,

आङ्ग्लानुवादः

Of the two heroes, Rama being courageous was not worried but Lakshmana being younger and not having as much courage, was very much concerned and depressed. He said to Ramaः

श्लोकः

मूलम्

पश्य मां वीर विवशं राक्षसस्य वशं गतम्॥3.69.38॥
मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव।

शब्दार्थः

वीर heroic Rama, विवशम् helpless, राक्षसस्य वशम् under the control of the demon, गतम् gone, माम् me, पश्य see, राघव Rama, एकेन by one alone, मया by me, विनिर्युक्तः offering me, परिमुञ्चस्व set yourself free.

आङ्ग्लानुवादः

O heroic Rama see how helpless I am under the control of the demon. Set yourself free, leaving me alone and using me as an offering.

श्लोकः

मूलम्

मां हि भूतबलिं दत्वा पलायस्व यथासुखम्॥3.69.39॥
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः।

शब्दार्थः

माम् me, भूतबलिम् as an offering, दत्वा after giving, यथासुखम् happily, पलायस्व you may run away, वैदेहीम् Vaidehi, अचिरेण soon, अधिगन्तासि will attain her, इति this is, मे my, मतिः opinion.

आङ्ग्लानुवादः

Giving me to this monstor as an offering, you may run away happily. I think you will soon obtain Vaidehi.

श्लोकः

मूलम्

प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम्॥3.69.40॥
तत्र मां राम राज्यस्थस्स्मर्तुमर्हसि सर्वदा।

शब्दार्थः

काकुत्थ्स O scion of Kakutstha dynasty, राम Rama, पितृपैतामहीम् heriditary reign, महीम् land, प्रतिलभ्य च on getting, तत्र there, राज्यस्थः as one ruling the country, सर्वदा always, माम् me, स्मर्तुम् remember, अर्हसि should.

आङ्ग्लानुवादः

O scion of the Kakutstha dynasty, on getting the hereditary kingdom and ruling over it you should always remember me.

श्लोकः

मूलम्

लक्ष्मणेनैवमुक्तस्तु रामस्सौमित्रिमब्रवीत्॥3.69.41॥
मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति।

शब्दार्थः

लक्ष्मणेन by Lakshmana, एवम् in that way, उक्तः having been said, रामः Rama, सौमित्रिम् to Soumitri, अब्रवीत् said, वीर heroic Lakshmana, त्रासम् fear, मा स्म कृथाः do not entertain, त्वादृक् a hero like you, न विषीदति हि should not get desperate.

आङ्ग्लानुवादः

O valiant Lakshmana, a hero like you should not get desparate. said Rama to Saumitri when he was thus entreated by Lakshmana.

श्लोकः

मूलम्

एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ॥3.69.42॥
पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः।

शब्दार्थः

एतस्मिन् अन्तरे in the meanwhile, क्रूरः cruel one, दानवोत्तमः foremost of the demons, कबन्धः Kabandha, घननिर्घोषः rumbling like thunder, भ्रातरौ to the brothers, रामलक्ष्मणौ Rama and Lakshmana, पप्रच्छ questioned.

आङ्ग्लानुवादः

In the meanwhile the foremost of the demons, Kabandha, rumbling like thunder questioned the brothers, Rama and Lakshmanaः

श्लोकः

मूलम्

कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ॥3.69.43॥
घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ।

शब्दार्थः

वृषभस्कन्धौ whose shoulders are comparable to a bull, महाखड्गधनुर्धरौ both holding great sword and bow, घोरम् dreadful, इमं देशम् this place, प्राप्तौ reached here, युवाम् you both, कौ who are you, मम for me, भक्षौ both, उपस्थितौ have reached.

आङ्ग्लानुवादः

Who are you with bulllike shoulders, wielding big swords, bows and arrows? By coming to this place you have become my food.

श्लोकः

मूलम्

वदतं कार्यमिह वां किमर्थं चागतौ युवाम्॥3.69.44॥
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः।

शब्दार्थः

इह here, वाम् to you both, कार्यम् work, वदतम् speak, युवाम् both, किमर्थम् for what purpose?, आगतौ have come, क्षुधार्तस्य for the hungry, इह here, तिष्ठतः while staying here, इमम् this, देशम् place, अनुप्राप्तौ came at the right time.

आङ्ग्लानुवादः

For what purpose have you come? What work have you here ? You have come at the right time as my food, since I am hungry.

श्लोकः

मूलम्

सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ॥3.69.45॥
ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः।

शब्दार्थः

सबाणचापखड्गौ holding bows and arrows and swords, तीक्ष्णशृङ्गौ two sharp horns, ऋषभौ इव like bulls, मम my, आस्यम् mouth, अनुसम्प्राप्तौ you both have reached, पुनः again, जीवितम् lives, दुर्लभम् impossible.

आङ्ग्लानुवादः

Holding bows, arrows and swords, looking like bulls with pointed horns you have entered my mouth. It is impossible for you to live any more.

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः॥3.69.46॥
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता।

शब्दार्थः

दुरात्मनः of the evilminded, तस्य कबन्धस्य that Kabandha’s, तत् that, वचनम् word, श्रुत्वा on hearing, रामः Rama, परिशुष्यता by dried up, मुखेन by mouth, लक्ष्मणम् to Lakshmna, अब्रवीत् saidः

आङ्ग्लानुवादः

On hearing the words of the evilminded Kabandha, Rama said to Lakshmana with dried up mouthः

श्लोकः

मूलम्

कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः॥3.69.47॥
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्।

शब्दार्थः

सत्यविक्रम one whose valour is truth, कृच्छ्रात् from one calamity, कृच्छ्रतरम् to a greater calamity, प्राप्य having reached, प्रियाम् beloved, ताम् her, अप्राप्य having lost, जीवितान्ताय for
ending life, दारुणम् unbearable, व्यसनम् crisis, प्राप्तम् experienced.

आङ्ग्लानुवादः

O Lakshmana, your valour is truth.We have gone through from one calamity to a greater one without finding the beloved Sita. Now we have landed into a terrible crisis which will put an end to our own life.

श्लोकः

मूलम्

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण॥3.69.48॥
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ।

शब्दार्थः

नरव्याघ्र tiger among men, लक्ष्मण Lakshmana, सर्वभूतेषु for all beings, कालस्य of the time, वीर्यम् power, सुमहत् great, व्यसनैः by calamity, मोहितौ afflicted, त्वां च yourself, मां me, च and, पश्य see.

आङ्ग्लानुवादः

O tiger among men see how powerful the might of time is for all beings Just see yourself and myself afflicted wth this great calamity.

श्लोकः

मूलम्

नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण॥3.69.49॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।
कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः॥3.69.50॥

शब्दार्थः

लक्ष्मण Lakshmana, कालस्य of the time, सर्वभूतेषु over all creatures, अतिभारः great weight, नास्ति not there, शूराश्च brave people, बलवन्तश्च or strong men, रणाजिरे कृतास्त्राश्च those who know the use of arms in the war, कालाभिपन्नाः by the force of time, वालुकसेतवः यथा like barriers built with sand, सीदतन्ति make way.

आङ्ग्लानुवादः

O Lakshmana look at the power of time over all creatures There is nothing too heavy for time. Even those who know the use of arms in war, or are brave or strong enough, cannot withstand the force of time like the barriers built with sand.

श्लोकः

मूलम्

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्।
अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत्॥3.69.51॥

शब्दार्थः

दृढसत्यविक्रमः Firm in the strength of truth, महायशाः illustrious, प्रतापवान् powerful, दाशरथिः Dasaratha’s son (Rama), इति thus, ब्रुवाणः spoke, उदग्रपौरुषम् of mighty manliness, सौमित्रिम् Saumitri, अवेक्ष्य on seeing, तदा then, स्वाम् his own, स्थिराम् determined, मतिम् mind, आत्मना himself, अकरोत् fixed.

आङ्ग्लानुवादः

Firm in the strength of truth, famous and powerful Rama, son of Dasaratha, determined to act with a steadfast mind, spoke to Lakshmana of mighty manliness on seeing him.
इत्यार्ष श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकोनसप्ततितमस्सर्गः॥
Thus ends the sixtyninth sarga of Aranyakanda of the holy Ramayana the first epic composed by sage Valmiki.