०३३ कुशनाभकन्योद्वाहः

Kusanabha praises his daughters for the courage and tolerance shown towards the Windgod the birth of Brahmadatta and his marriage with the daughters of Kusanabha.

श्लोकः

मूलम्

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत॥1.33.1॥

शब्दार्थः

धीमतः of sagacious, तस्य कुशनाभस्य of that Kusanabha’s, तद्वचनम् those words, श्रुत्वा having heard, कन्याशतम् the hundred maidens, शिरोभिः with their heads, चरणौ his feet, स्पृष्ट्वा having touched, अभाषत said.

आङ्ग्लानुवादः

On hearing the words of sagacious Kusanabha, his hundred daughters touched his feet with their heads and saidः

श्लोकः

मूलम्

वायुस्सर्वात्मको राजन् प्रधर्षयितुमिच्छति।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते॥1.33.2॥

शब्दार्थः

राजन् O King, सर्वात्मकः all pervading, वायुः windgod, अशुभम् foul, मार्गम् way, आस्थाय having taken recourse, प्रधर्षयितुम् to outrage, इच्छति is desiring, धर्मम् the law of morality, न प्रत्यवेक्षते does not consider.

आङ्ग्लानुवादः

“O king, the allpervading Windgod, having taken recourse to foul means intended to outrage our modesty without and moral compunction.

श्लोकः

मूलम्

पितृमत्यस्स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव॥1.33.3॥

शब्दार्थः

वयम् we, पितृमत्यः स्मः have our father, ते भद्रम् may prosperity be to you, स्वच्छन्दे freely, न स्थिताः (we are) not situated, नः us, तव to you, दास्यते यदि whether he gives, त्वम् you, नः our, पितरम् father, वृणीष्व request.

आङ्ग्लानुवादः

We have our father who is dear to us. Hence we do not have freedom to choose. You may ask our father if he is willing to give us (in marriage).

श्लोकः

मूलम्

तेन पापानुबन्धेन वचनं न प्रतीच्छता।
एवं ब्रुवन्त्यस्सर्वास्स्म वायुना निहता भृशम्॥1.33.4॥

शब्दार्थः

एवम् in this way, ब्रुवन्त्यः while we were speaking, सर्वाः all of us, पापानुबन्धेन by the sinful one, वचनम् our words, न प्रतीच्छता without accepting, तेन वायुना by that windgod, भृशम् greatly, निहताः we are smitten.

आङ्ग्लानुवादः

As all of us were speaking thus, the sinful Windgod, disregarding our words repeatedly assaulted us.

श्लोकः

मूलम्

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्॥1.33.5॥

शब्दार्थः

परमधार्मिकः the highly virtuous one, महातेजाः highly powerful, राजा the king, तासाम् theirs, तत् वचनम् those words, श्रुत्वा having heard, अनुत्तमम् excellent, कन्याशतम् hundred daughters, प्रत्युवाच replied.

आङ्ग्लानुवादः

The deeply religious and highly powerful king, having heard those words of his one hundred exceptional daughters, repliedः

श्लोकः

मूलम्

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम॥1.33.6॥

शब्दार्थः

पुत्र्यः you, Daughters, क्षमावताम् of those having forberance, कर्तव्यम् fit to be done, क्षान्तम् forbearance, कृतम् has been done, सुमहत् great, ऐकमत्यम् unanimity, उपागम्य taking recourse to, मम my, कुलं च dynasty, अवेक्षितम् is taken into consideration.

आङ्ग्लानुवादः

“O daughters you have done a great act of forgiveness of which only the tolerant are capable. By taking a united stand, you have protected the honour of my dynasty.

श्लोकः

मूलम्

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा।
दुष्करं तच्च यत् क्षान्तं त्रिदशेषु विशेषतः॥1.33.7॥
यादृशी वः क्षमा पुत्र्यस्सर्वासामविशेषतः।

शब्दार्थः

नारीणाम् for women, पुरुषस्य वा or for men, क्षमा forbearance, अलङ्कारो हि is an ornament, क्षान्तम् इति यत् which act of forgiving, तत् दुष्करम् that one is difficult, त्रिदशेषु even for gods, विशेषतः especially difficult, पुत्र्यः Daughters, वः all of you, सर्वासाम् for the rest, अविशेषतः without difference, यादृशी similar to that.

आङ्ग्लानुवादः

Whether for women or men forgiveness is an ornament. It is difficult even for gods. For you, daughters, to show it without any difference of opinion is especially hard.

श्लोकः

मूलम्

क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिकाः॥1.33.8॥
क्षमा यशः क्षमा धर्मः क्षमया निष्ठितं जगत्।

शब्दार्थः

क्षमा forbearance, दानम् charity, क्षमा forbearance, यज्ञः sacrifice, पुत्रिकाः Daughters, क्षमा forbearance, सत्यं हि is truth indeed, क्षमा forberance, यशः glory, क्षमा forbearance, धर्मः virtue, जगत् the universe, क्षमया by forbearance, निष्ठितम् is supported.

आङ्ग्लानुवादः

“Forbearance is charity, forbearance is sacrifice, forbearance is truth, forbearance is glory and forbearance is virtue. O daughters, the universe is supported by forbearance”.

श्लोकः

मूलम्

विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः॥1.33.9॥
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः।
देशकालौ प्रदानस्य सदृशे प्रतिपादनम्॥1.33.10॥

शब्दार्थः

काकुत्स्थ O Rama, त्रिदशविक्रमः a man endowed with the prowess of celestials, मन्त्रज्ञः one who is wellversed in counselling, राजा the king, कन्याः daughters, विसृज्य leaving, मन्त्रिभिः सह along with ministers, प्रदानम् bestowing of maidens, मन्त्रयामास consulted, प्रदानस्य for bestowing, देशकालौ proper time and place, सदृशे for a suitable person, प्रतिपादनम् about giving in marriage (consulted).

आङ्ग्लानुवादः

“O Rama after sending away his daughters, the king endowed with the power of the celestials and wellversed in the art of counselling, consulted his ministers about a suitable person for marriage of his daughters at proper time and place.

श्लोकः

मूलम्

एतस्मिन्नेव काले तु चूली नाम महातपाः।
ऊर्ध्वरेताश्शुभाचारो ब्राह्मं तप उपागमत्॥1.33.11॥

शब्दार्थः

एतस्मिन् काले एव during the same time, महातपाः a great ascetic, ऊर्ध्वरेताः living in celebacy, शुभाचारः having clean and auspicious behaviour, चूली नाम named Chuli, ब्राह्मम् in pursuit of knowledge of Brahman, तपः austerities, उपागमत् obtained.

आङ्ग्लानुवादः

At that time a great and virtuous ascetic named Chuli living in celebacy was performing austerities in pursuit of the knowledge of Brahman.

श्लोकः

मूलम्

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते।
सोमदा नाम भद्रं ते ऊर्मिला तनया तदा॥1.33.12॥

शब्दार्थः

तदा then, तत्र there, तप्यन्तम् him who was performing austerities, तम् ऋषिम् that Rishi, ऊर्मिला तनया daughter of Urmila, सोमदा नाम nymph named Somada, गन्धर्वी Gandharva maiden, पर्युपासते doing service, ते भद्रम् prosperity to you.

आङ्ग्लानुवादः

When he was performing austerities, a nymph named Somada, daughter of Urmila, used to serve him. Prosperity to you

श्लोकः

मूलम्

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः॥1.33.13॥

शब्दार्थः

सा च she, तम् that Chuli, प्रणता भूत्वा bowing down, शुश्रूषणपरायणा devoted to his service, धर्मिष्ठा adhering to virtue, उवास lived, काले in a proper time, गुरुः the spiritual guide, तस्याः in her, तुष्टः अभवत् was gratified.

आङ्ग्लानुवादः

Somada rendered her services with devotion and humility. There she lived a religious life. In the might time her spiritual guide was satisfied with her services.

श्लोकः

मूलम्

स च तां कालयोगेन प्रोवाच रघुनन्दन।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्॥1.33.14॥

शब्दार्थः

सः च that maharshi Chuli, कालयोगेन when her services have come to fruition with the passage of time, ताम् addressing her, प्रोवाच said, परितुष्टः अस्मि I am pleased, ते भद्रम् posperity to you, तव to you, किम् what, प्रियम् favour, करोमि shall I do?

आङ्ग्लानुवादः

When her services came to a fruition with the passage of time, maharshi Chuli, spoke to herः ‘I am pleased with you. What favour shall I do for you? May you be prosperous’

श्लोकः

मूलम्

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्॥1.33.15॥

शब्दार्थः

मुनिम् sage, परितुष्टम् gratified, ज्ञात्वा having known, मधुरस्वरा in sweet tone, वाक्यज्ञा knower of words, गन्धर्वी gandharvi, परमप्रीता who was exceedingly delighted, वाक्यकोविदम् proficient speech, उवाच said.

आङ्ग्लानुवादः

Having perceived that the sage was satisfied, the gandharva who was skilled in speech said exceedingly delighted to the sage in a sweet voice.

श्लोकः

मूलम्

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक॥1.33.16॥

शब्दार्थः

महातपाः possessing great ascetism, ब्राह्म्या relating to Brahmana, लक्ष्म्या lustre, समुदितः endowed with, ब्रह्मभूतः like Brahma, धार्मिक O Righteous one, ब्राह्मेण relating to Brahma, तपसा युक्तम् endowed with ascestic virtues, पुत्रम् son, इच्छामि I am desiring.

आङ्ग्लानुवादः

Bestowed with the great asceticism and brilliance of a brahmin, you look like Brahma. O righteous one, I desire a son endowed with the ascetic virtues of a brahmin.

श्लोकः

मूलम्

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित्।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्॥1.33.17॥

शब्दार्थः

अपतिः च अस्मि I am without husband, ते भद्रम् prosperity to you, कस्य चित् to any one, भार्या wife, नास्मि I am not, उपगतायाः having taken refuge in you, मे to me, ब्राह्मेण with the power of penance, सुतम् son, दातुम् अर्हसि it behoves of you to bestow.

आङ्ग्लानुवादः

I am without a husband, my sire. I am not a wife to any one. Since I have taken refuge in you, you are competent to bestow on me a son with the power of your penance”.

श्लोकः

मूलम्

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनस्सुतम्॥1.33.18॥

शब्दार्थः

तस्याः to her, प्रसन्नः pleased, ब्रह्मर्षिः Brahmarshi, चूलिनः of Chuli, मानसम् born through the will of his mind, सुतम् son, ब्रह्मदत्त इति Brahmadatta, ख्यातम् wellknown, अनुत्तमम् excellent, पुत्रम् son, ददौ gave.

आङ्ग्लानुवादः

Pleased with her, brahmarshi Chuli gave her an excellent son to be wellknown as Brahmadatta born through the will of his mind.

श्लोकः

मूलम्

स राजा सौमदेयस्तु पुरीमध्यवसत्तदा।
कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम्॥1.33.19॥

शब्दार्थः

सौमदेयः the son of Somada, सः राजा that king Brahmadatta, तदा then, देवराजः Devendra, दिवं यथा like heaven, कांपिल्याम् Kampilya, पुरीम् city, परया with great, लक्ष्म्या prosperity, अध्यवसत् lived.

आङ्ग्लानुवादः

Then king Brahmadatta, son of Somada, lived in the city of Kampilya with great
prosperity like Indra in heaven.

श्लोकः

मूलम्

स बुद्धिं कृतवान् राजा कुशनाभस्सुधार्मिकः।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा॥1.33.20॥

शब्दार्थः

काकुत्स्थ O Rama, तदा then, सुधार्मिकः highly righteous, राजा king, सः कुशनाभः Kusanabha, कन्याशतम् hundred daughters, ब्रह्मदत्ताय to Brahmadatta, दातुम् to give, बुद्धिं thinking, कृतवान् decided.

आङ्ग्लानुवादः

O Rama, then the highly righteous king Kusanabha decided to give his hundred daughters to Brahmadatta”.

श्लोकः

मूलम्

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना॥1.33.21॥

शब्दार्थः

महातेजाः highly powerful, महीपतिः lord of the earth, राजा king, तम् ब्रह्मदत्तम् that Brahmadatta, आहूय having invited, सुप्रीतेन with highly pleased, अन्तरात्मना heart, कन्याशतम् a hundred daughters, ददौ gave.

आङ्ग्लानुवादः

The lord of the earth, highly powerful king Kusanabha invited Brahmadatta, and gave his hundred daughters in marriage to him with a heart highly pleased.

श्लोकः

मूलम्

यथाक्रमं ततः पाणीन् जग्राह रघुनन्दन।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा॥1.33.22॥

शब्दार्थः

रघुनन्दन O Rama, देवपतिर्यथा resembling devendra, ब्रह्मदत्तः महीपालः king Brahmadatta, ततः then, यथाक्रमम् in due order, तासाम् those maidens’, पाणीन् hand, जग्राह received.

आङ्ग्लानुवादः

O son of Raghu’s dynasty that king Brahmadatta resembling Indra received the hands of those maidens’ in due order.

श्लोकः

मूलम्

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः।
युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा॥1.33.23॥ृ32

शब्दार्थः

ततः thereafter, पाणौ hand, स्पृष्टमात्रे with mere touch, तदा then, कन्याशतम् hundred daughters, विकुब्जाः were devoid of hump back, विगतज्वराः free from anguish, परमया great, लक्ष्म्या splendour, युक्ताः endowed with, बभुः shone.

आङ्ग्लानुवादः

Thereafter, with the mere touch of his hand, the hundred daughters were cured of their hump back and freed from anguish. They assumed great beauty.

श्लोकः

मूलम्

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः।
बभूव परमप्रीतो हर्षं लेभे पुनःपुनः॥1.33.24॥

शब्दार्थः

महीपतिः king, सः कुशनाभः Kusanabha, वायुना by windgod, मुक्ताः released, दृष्ट्वा having seen, परमप्रीतः immensely pleased, बभूव became, पुनः पुनः again and again, हर्षम् delight, लेभे obtained.

आङ्ग्लानुवादः

King Kusanabha, having seen his daughters released from disfigurement caused by the Windgod was immensely pleased. He experienced waves of delight.

श्लोकः

मूलम्

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः।
सदारं प्रेषयामास सोपाध्यायगणं तदा॥1.33.25॥

शब्दार्थः

तदा then, महीपतिः king, कृतोद्वाहम् having performed marriage, सदारम् together with his wives, सोपाध्यायगणम् in the assembly of priests, राजानम् king, ब्रह्मदत्तम् Brahmadatta, प्रेषयामास sent him to his kingdom.

आङ्ग्लानुवादः

Then the king along with his queens performed the marriage of his daughters in the assembly of priests and sent them with Brahmadatta (to his kingdom).

श्लोकः

मूलम्

सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम्।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत॥1.33.26॥

शब्दार्थः

गन्धर्वी gandharva woman, सोमदापि Somada also,सुसंहृष्टा well pleased, पुत्रस्य son’s, सदृशीम् fit and proper, क्रियाम् acts, ताः स्नुषाः those daughtersinlaw, यथान्यायं properly, प्रत्यनन्दत praised.

आङ्ग्लानुवादः

Somada the gandharvi was exeedingly delighted with her daughtersinlaw and praised her son for his right action.

समाप्तिः

श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डेण्डे त्रयस्त्रिंशस्सर्गः॥
Thus ends the thirtythird sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.