०२३ ताराशोकः

अथ तारा मृतं दृष्ट्वा पुनः प्रलपति– तत इति । लोकश्रुता लोकप्रसिद्धा ॥ ४।२३।१ ॥

उपलैः पाषाणैरुपचिते व्याप्ते सुदुःखे सुतरां दुःखकरे ॥ ४।२३।२,३ ॥

एष विधी रामरूपः सुग्रीवस्य वशं प्राप्तो ऽधीनो भवति । अहो इत्याश्चर्ये । नतु त्वद्वशं प्राप्तो येनाद्यैव भार्यया योजितः स्यादिति भावः । अतः सुग्रीव एव विक्रान्तो ऽत्रराज्ये भवितेति शेषः । साहसिकं साहसकर्म ॥ ४।२३।४ ॥

पर्युपासते पर्युपासन्त ॥ ४।२३।५ ॥

यत्र त्वया निहता रिपवः शयितास्तदिदं वीरशयनम् । तत्र त्वमपि शेषे ॥ ४।२३।६ ॥

विशुद्धसत्त्वाभिजन विशुद्धसत्त्ववंशभव । प्रिययुद्ध प्रिययुद्धत्वाद्युद्धेनैव मरणं जातमिति भावः ॥ ४।२३।७,८ ॥

शूराय कन्याया अदाने हेतुः शूरस्य तव भार्यां मां विधवां कृतां पश्य । मानो राजपत्नीत्वाभिमानः । शाश्वती स्थिरा गतिः सुखप्राप्तिः ॥ ४।२३।९,१० ॥

कृतम् शोकेनेति शेषः । प्रकृत्या ऽनुपाधितः ॥ ४।२३।११ ॥

प्रहारे रणे पराक्रान्तः परेणाक्रान्तो ऽभिभूतः पञ्चत्वमागतः । एतद्दृष्ट्वा ऽपि यद्धृदयं न भिन्नमतो दृढमिति पूर्वेणान्वयः । ननु सपुत्रायाः कस्ते शोकः, अत आह पतिहीनेत्यादि ॥ ४।२३।१२,१३ ॥

कृमेरिन्द्रगोपादे राग इव रागो यस्य तादृशः परिस्तोम आस्तरणं यस्मिन् । कृमिरागो लाक्षारागः “कूमिरागं वदन्त्यार्या लाक्षिकं प्रियदर्शनम्” इत्युत्पलमालाक्रोशादित्यन्ये ॥ ४।२३।१४ ॥

परिरब्धुमालिङ्गितुं न शक्नोमि । रेणुशोणितसंवीतत्वाच्छोकेन भुजयोर्बलाभावाच्च गात्रसंलग्नशरत्वाच्च । अस्मिन्वैरे वालिविषये वैरे कृतकृत्यः कृतानुष्ठेयानुष्ठानः ॥ ४।२३।१५ ॥

शरेण तव गात्रसंस्पर्शने वार्यामि निवारिता भवामीत्यन्वयः ॥ ४।२३।१६ ॥

एवं तद्वचः श्रुत्वा नीलः शरमुद्बबर्होद्धृतवान् । अस्य बाणस्यातितेजस्विशत्रुवधेन तेजःक्षयान्न पुनस्तूणगमनमिति बोध्यम् ॥ ४।२३।१७,१८ ॥

दिनकरादिति पञ्चमी षष्ठ्यर्थे । रुधिररक्तत्वादिति भावः । व्रणेभ्यः शरशिलापादपजनितेभ्यः ॥ ४।२३।१९ ॥

रणरेणुना ऽवकीर्णं व्याप्तम् ॥ ४।२३।२०,२१ ॥

पश्चिमावस्था मरणम् ॥ ४।२३।२२ ॥

पापकर्मणा प्राचीनपापवशात्संप्रसक्तस्य प्राप्तस्य वैरस्यान्तो ऽवसानं गतः प्राप्तवान् ॥ ४।२३।२३,२४ ॥

त्वामभिवादयमानम् । इदं तारावाक्यम् ॥ ४।२३।२५ ॥

उपासे समीपे तिष्ठामि ॥ ४।२३।२६ ॥

रामस्य प्रहरणं बाणस्तद्रूपेणाम्भसा मया विना कथमवभृथे स्नातः ॥ ४।२३।२७ ॥

मालामिह न पश्यामि । किं नु सुग्रीवाय मालादानस्यादर्शनं शोकवशाद्दृष्टस्यापि विस्मरणं चेत्येवमुक्तिः ॥ ४।२३।२८ ॥

आवर्तमानस्यास्तं गच्छतः । शैलराजं तमवास्ताचलम् ॥ ४।२३।२९ ॥

पथ्यमिदं वच इति स्मृतिसंनिहितस्य प्रागुपदिष्टस्य परामर्शः ॥ ४।२३।३० ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ ४।२३ ॥